Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 11

Verañja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Verañjāyaṃ viharati Naḷerupucimanda-mūle.|| ||

Atha kho Verañjo [173] brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Verañjo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

'Sutaṃ me taṃ bho Gotama,||
na Samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti.|| ||

Tayidaṃ bho Gotama, tath'eva,||
na hi bhavaṃ Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||

Tayidaṃ bho Gotama na sampannam evā' ti.|| ||

'Nāhaṃ taṃ brāhmaṇa,||
passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yam ahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ.|| ||

Yaṃ hi brāhmaṇa, Tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhā pi tassa vipateyyā' ti.|| ||

2. 'Arasarūpo bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Arasarūpo Samaṇo Gotamo' ti.|| ||

Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā,||
te Tathāgatassa pahīnā,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Arasarūpo Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

[174] 3. 'Nibbhogo bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Nibbhogo Samaṇo Gotamo 'ti.|| ||

Ye te brāhmaṇa, rūpa-bhogā sadda-bhogā gandha-bhogā rasa-bhogā poṭṭhabba-bhogā||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Nibbhogo Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

4. 'Akiriyavādo bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Akiriyavādo Samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa, akiriyaṃ vadāmi kāya-du-c-caritassa vacī-du-c-caritassa mano-du-c-caritassa,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Akiriyavādo Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

5. 'Ucchedavādo bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Ucchedavādo Samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Ucchedavādo Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

6. 'Jegucchī bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Jegucchī Samaṇo Gotamo' ti|| ||

Ahaṃ hi brāhmaṇa, jigucchāmi kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ [175] dhammānaṃ samāpattiyā jigucchāmi.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Jegucchī Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

7. 'Venayiko bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Venayiko Samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa, vinayāya Dhammaṃ desemi rāgassa dosassa mohassa,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya Dhammaṃ desemi.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Venayiko Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

8. 'Tapassī bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Tapassī Samaṇo Gotamo' ti|| ||

Tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
yassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā,
tam ahaṃ tapassī'ti vadāmi,||
Tathāgatassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Tapassī Samaṇo Gotamo'ti' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

9. 'Apagabbho bhavaṃ Gotamo' ti.|| ||

'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

'Apagabbho Samaṇo Gotamo' ti.|| ||

Yassa kho brāhmaṇa, āyatiṃ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ [176] anuppāda-dhammā,||
tam ahaṃ apagabbhoti vadāmi Tathāgatassa kho brāhmaṇa,||
āyatiṃ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||

'Apagabbho Samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi' ti.|| ||

Seyyathā pi brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni;||
yo nu kho tesaṃ kukkuṭa-c-chāpa-kānaṃ paṭhama-taraṃ pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāḷetvā sotthinā abhinibbhijjeyya,||
kinti svāssa vacanīyo jeṭṭho vā kaṇiṭṭho vā' ti?|| ||

Jeṭṭho ti'ssa bho Gotama, vacanīyo,||
so hi n'esaṃ bho Gotama, jeṭṭho hotī' ti.|| ||

10. Evam eva kho ahaṃ brāhmaṇa,||
avijjā-gatāya pajāya aṇḍabhūtāya,||
pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammā-sambodhiṃ abhisambuddho.|| ||

Ahaṃ hi brāhmaṇa jeṭṭho seṭṭho lokassa.|| ||

Āraddhaṃ kho pana me brāhmaṇa,||
viriyaṃ ahosi asallīnaṃ,||
upaṭṭhitā sati apamuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

11. 'So kho ahaṃ brāhmaṇa,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja vihasiṃ.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ [177] dutiyaṃ jhānaṃ upasampajja vihasiṃ.|| ||

Pītiyā ca virāgā upekkhako ca vihasiṃ sato ca sampajāno sukhañ ca kāyena paṭisaṃvedemi,||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja vihasiṃ.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja vihasiṃ.|| ||

12. 'So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo,||
vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

"Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Ayam assa paṭhamā vijjā adhigatā hoti,
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Ayaṃ kho me brāhmaṇa,||
rattiyā paṭhame yāme paṭhamā vijjā adhigatā||
avijjā vihatā||
vijjā uppannā||
tamo vihato||
āloko uppanno||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
paṭhamā abhinibbhidā ahosi kukkuṭacchāpakass'eva aṇḍakosamhā.

[178] 13. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmesiṃ.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upjjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Ayam assa dutiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā||
vijjā uppannā||
tamo vihato||
āloko uppanno||
yathā taṃ appamattassa atāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
dutiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.|| ||

14. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So "idaṃ dukkhan" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ime āsavā" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

[179] "Ayaṃ āsava-samudayo" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ayaṃ āsava-nirodho" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

"Ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Tassa me evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccittha,||
bhav'āsavā pi cittaṃ vimuccittha,||
diṭṭhāsavā pi cittaṃ vimuccittha,||
avijj-ā-savā pi cittaṃ vimuccittha.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsiṃ.|| ||

Ayaṃ kho me brāhmaṇa,||
rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato||
āloko uppanno||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
tatiyā abhinibbhidā ahosi kukkuṭaccāpakass'eva aṇḍakosambhā ti.|| ||

Evaṃ vutte verañjo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Jeṭṭho bhavaṃ Gotamo,||
seṭṭho bhavaṃ Gotamo.|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya'||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

 


Contact:
E-mail
Copyright Statement