Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 12

Sīha Senāpati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

[180] 2. Tena kho pana samayena Sīho senāpati Nigaṇṭha-sāvako tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho Sīhassa senāpatissa etad ahosi:|| ||

'Nissaṃ-sayaṃ kho so Bhagavā arahaṃ Sammā Sambuddho bhavissati.|| ||

Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
Dhammassa vaṇṇaṃ bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

Yan nūn-ā-haṃ taṃ Bhagavantaṃ dassanāya upasaṅkameyyaṃ Arahantaṃ Sammā Sambuddhan' ti.|| ||

3. Atha kho Sīho senāpati yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

'Icchām ahaṃ bhante,||
samaṇaṃ Gotamaṃ dassanāya upasaṅkamitun' ti.|| ||

'Kiṃ pana tvaṃ Sīha,||
kiriyavādo samāno akiriyavādaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissasi?|| ||

Samaṇo hi Sīha,||
Gotamo akiriyavādo akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī' ti.|| ||

Atha kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaṃ dassanāya,||
so paṭippassambhi.|| ||

 

§

 

4. Dutiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
Dhammassa vaṇṇaṃ bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

Dutiyam pi kho Sīhassa senāpatissa etad ahosi:|| ||

'Nissaṃ-sayaṃ kho so Bhagavā arahaṃ Sammā Sambuddho bhavissati.|| ||

Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
Dhammassa vaṇṇaṃ bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

Yan nūn-ā-haṃ taṃ Bhagavantaṃ dassanāya upasaṅkameyyaṃ [181] Arahantaṃ Sammā Sambuddhan' ti.|| ||

Atha kho Sīho senāpati yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

'Icchām ahaṃ bhante,||
samaṇaṃ Gotamaṃ dassanāya upasaṅkamitun' ti.|| ||

'Kiṃ pana tvaṃ Sīha,||
kiriyavādo samāno akiriyavādaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissasi?|| ||

Samaṇo hi Sīha,||
Gotamo akiriyavādo akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī' ti.|| ||

Dutiyam pi kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaṃ dassanāya,||
so paṭippassambhi.|| ||

 

§

 

5. Tatiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
Dhammassa vaṇṇaṃ bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

Tatiyam pi kho Sīhassa senāpatissa etad ahosi:|| ||

'Nissaṃ-sayaṃ kho so Bhagavā arahaṃ Sammā Sambuddho bhavissati.|| ||

Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsanti,||
Dhammassa vaṇṇaṃ bhāsanti,||
Saṅghassa vaṇṇaṃ bhāsanti.|| ||

Kiṃ hi'me karissanti Nigaṇṭhā apalokitā vā anapalokitā vā,||
yan nūn-ā-haṃ anapalokitā'va Nigaṇṭhe taṃ Bhagavantaṃ dassanāya upasaṅakameyyaṃ Arahantaṃ Sammā Sambuddhan' ti.|| ||

Atha kho Sīho senāpati pañca-mattehi rathasatehi divādivassa Vesāliyā niyyāsi Bhagavantaṃ dassanāya.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.|| ||

Atha kho Sīho senāpati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sīho senāpati Bhagavantaṃ etad avoca:|| ||

'Sutaṃ me taṃ bhante:|| ||

"Akiriyavādo samaṇo Gotamo||
akiriyāya [182] dhammaṃ deseti,||
tena ca sāvake vinetīti."|| ||

Ye te bhante,||
evam āhaṃsu:|| ||

Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

Kacci te bhante,||
vutta-vādino?|| ||

Na ca Bhagavantaṃ abhutena abbh'ācikkhanti,||
dhammassa c'ānudhammaṃ vyākaronti.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgacchati.|| ||

Anabbhakkhātukāmā hi mayaṃ bhante,||
Bhagavantan' ti.|| ||

6.1 Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.2. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.3. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Ucchedavādo Samaṇo Gotamo||
ucchedāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.4. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.5. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Venayiko Samaṇo Gotamo||
vinayāya dhammaṃ deseti||
tena ca sāvake vinetī ti.|| ||

6.6. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Tapassī Samaṇo Gotamo||
tapassitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.7. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

6.8. Atthi Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Assāsako Samaṇo Gotamo||
assāsāya dhammaṃ deseti,||
tena ca sāvake vinetīti.

 

§

 

7.1. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Akiriyavādo Samaṇo Gotamo||
[183] akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
akiriyaṃ vadāmi kāya-du-c-caritassa||
vacī-du-c-caritassa||
mano-du-c-caritassa,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.2. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
kiriyaṃ vadāmi kāya-su-caritassa||
vacī-su-caritassa||
mano-su-caritassa,||
aneka-vihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.3. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Ucchedavādo Samaṇo Gotamo,||
ucchedāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
ucchedaṃ vadāmi rāgassa||
dosassa||
mohassa,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Ucchedavādo Samaṇo Gotamo,||
ucchedāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.4. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
jigucchāmi kāya-du-c-caritena||
vacī-du-c-caritena||
mano-du-c-caritena,||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.5. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Venayiko Samaṇo Gotamo||
vinayāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
vinayāya Dhammaṃ desemi rāgassa||
dosassa||
mohassa,||
[184] aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya Dhammaṃ desemi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Venayiko Samaṇo Gotamo||
vinayāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.6. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Tapassī Samaṇo Gotamo||
tapassitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Tapanīyāhaṃ Sīha,||
pāpake akusale dhamme vadāmi.|| ||

Kāya-du-c-caritaṃ||
vacī-du-c-caritaṃ||
mano-du-c-caritaṃ,||
yassa kho Sīha,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Taṃ ahaṃ tapassīti vadāmi.|| ||

Tathāgatassa kho Sīha,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Tapassī Samaṇo Gotamo||
tapassitāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.7. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

Yassa kho Sīha,||
āyatiṃ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā,||
tam ahaṃ apagabbhoti vadāmi.|| ||

Tathāgatassa kho Sīha,||
āyatiṃ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

7.8. Katamo ca Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Assāsako Samaṇo Gotamo||
assāsāya dhammaṃ deseti,||
tena ca sāvake vinetī ti?|| ||

Ahaṃ hi Sīha,||
[185] assāsako paramena assāsena,||
assāsāya ca Dhammaṃ desemi,||
tena ca sāvake vinemi.|| ||

Ayaṃ kho Sīha,||
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya:|| ||

Assāsako Samaṇo Gotamo||
assāsāya dhammaṃ deseti,||
tena ca sāvake vinetī ti.|| ||

 

§

 

8. Evaṃ vutte Sīho senāpati Bhagavantaṃ etad avoca:|| ||

'Abhikkantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhante aneka pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
dhammaṃ ca||
bhikkhu-saṅghaṃ ca.|| ||

Upāsakaṃ maṃ bhante,|| ||

Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan' ti.|| ||

'Anuviccakāraṃ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī' ti.|| ||

'Iminā p'ahaṃ bhante Bhagavato bhīyyosomattāya atta-mano abhiraddho,||
yaṃ maṃ Bhagavā evam āha:|| ||

"Anuviccakāraṃ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti.|| ||

Maṃ hi bhante,||
añña-titthiyā sāvakaṃ labhitvā kevala-kappaṃ Vesāliṃ paṭākaṃ parihareyyuṃ:|| ||

"Sīho amhākaṃ senāpati sāvakattaṃ upagato" ti.|| ||

Atha ca pana maṃ Bhagavā evam āha:|| ||

"Anuviccakāraṃ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti.|| ||

Es'āhaṃ bhante,||
dutiyam pi Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ bhante,||
Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan' ti.|| ||

'Dīgha-rattaṃ kho te Sīha,||
Nigaṇṭhānāṃ opānabhūtaṃ kulaṃ,||
yena n'esaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī' ti.|| ||

'Iminā p'ahaṃ bhante,||
Bhagavato bhiyyosomattāya atta-mano abhiraddho,||
yaṃ maṃ Bhagavā evam āha:|| ||

"Dīgha-rattaṃ kho te Sīha,||
Nigaṇṭhānaṃ opānabhūtaṃ kulaṃ,||
yena n'esaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī" ti.|| ||

Sutaṃ me taṃ bhante,||
Samaṇo Gotamo evam āha:|| ||

[186] "Mayham eva dānaṃ dātabbaṃ,||
na aññesaṃ dānaṃ dātabbaṃ,||
mayham eva sāvakānaṃ dānaṃ dātabbaṃ,||
na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ,||
mayham eva dinnaṃ maha-p-phalaṃ,||
na aññesaṃ dinnaṃ maha-p-phalaṃ,||
mayham eva sāvakānaṃ dinnaṃ maha-p-phalaṃ||
na aññesaṃ sāvakānaṃ dinnaṃ maha-p-phalan" ti.|| ||

Atha ca pana maṃ Bhagavā Nigaṇṭhesu pi dāne sam-ā-dapeti.|| ||

Api ca bhante,||
mayam ettha kālaṃ jānissāma.|| ||

Es'āhaṃ bhante tatiyam pi Bhagavantaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca||
upāsakaṃ maṃ bhante,||
Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan' ti.|| ||

9. Atha kho Bhagavā Sīhassa senāpatissa ānupubbī-kathaṃ kathesi.|| ||

Seyyath'īdaṃ: - dāna kathaṃ||
sīla kathaṃ||
sagga kathaṃ||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā Bhagavā aññāsi Sīhaṃ senāpatiṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ,||
atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā,||
taṃ pakāsesi:|| ||

Dukkhaṃ||
Samudayaṃ||
Nirodhaṃ||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam eva Sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi:|| ||

'Yaṃ kiñci samudaya-dhammaṃ||
sabbantaṃ nirodha-dhammman' ti.|| ||

10. Atha kho Sīho senāpati diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane Bhagavantaṃ etad avoca:|| ||

'Adhivāsetu me bhante,||
Bhagavā [187] svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Sīho senāpati Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Sīho senāpati aññataraṃ purisaṃ āmantesi:|| ||

'Gaccha tvaṃ ambho purisa,||
pavattamaṃsaṃ jānāhī' ti.|| ||

Atha kho Sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi.|| ||

'Kālo bhante,||
Sīhassa senāpatissa nivesane niṭṭhitaṃ bhattan' ti.|| ||

11. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Sīhassa senāpatissa nivesanaṃ ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhu-saṅghena.|| ||

Tena kho pana samayena sambahulā Nigaṇṭhā Vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti:|| ||

'Ajja Sīheno senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa Gotamassa bhattaṃ kataṃ.|| ||

Taṃ Samaṇo Gotamo jānaṃ uddissa kaṭaṃ maṃsaṃ paribhuñjati paṭicca kamman' ti.|| ||

Atha kho aññataro puriso yena Sīho senāpati ten'upasaṅkami,||
upasaṅkamitvā Sīhassa senāpatissa upakaṇṇake ārocesi.|| ||

'Yagegha bhante,||
jāneyyāsi:||
ete sambahulā Nigaṇṭhā Vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti.|| ||

Ajja Sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa Gotamassa bhattaṃ kataṃ,||
taṃ Samaṇo Gotamo jānaṃ uddissa kaṭaṃ maṃsaṃ pari- [188] bhuñjati paṭicca kamman' ti.|| ||

'Alaṃ ayyo,||
dīgha-rattam hi te āyasmanto avaṇṇakāmā Buddhassa,||
avaṇṇakāmā Dhammassa,||
avaṇṇakāmā Saṅghassa||
na ca pana te āyasmanto jīranti taṃ Bhagavantaṃ asatā tucchā musā abhūtena abbh'ācikkhantā,||
na ca mayaṃ jīvitahetū pi sañcicca pāṇaṃ jīvitā voropeyyāmā' ti.|| ||

12. Atha kho Sīho senāpati Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho Sīho senāpati Bhagavantaṃ bhuttāviṃ onītapattapāṇīṃ eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Sīhaṃ senāpatiṃ Bhagavā dhammiyā kathāya sanda-s-setvā samādapekvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmī ti.|| ||

 


Contact:
E-mail
Copyright Statement