Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 14

Khaluṅka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[190]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭha ca bhikkhave assa-khaluṅke desissāmi aṭṭha ca assadose,||
aṭṭha ca purisa-khaḷuṅke aṭṭha ca purisa-dose,||
taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmī" ti.|| ||

'Evaṃ bhante' ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. Katame ca bhikkhave, aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā?|| ||

Idha, bhikkhave, ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
[191] piṭṭhito rathaṃ paṭivatteti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, paṭhamo assadoso.|| ||

4. Puna ca paraṃ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
pacchā laṃghati,||
kubbaraṃ hanti.|| ||

Tidaṇḍaṃ bhañjati.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco assakhaluḍko hoti.|| ||

Ayaṃ bhikkhave, dutiyo assadoso.|| ||

5. Puna ca paraṃ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
rathisāya satthiṃ ussajjitvā,||
rathisaṃ yeva ajjhomaddati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, tatiyo assadoso.|| ||

6. Puna ca paraṃ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
ummaggaṃ gaṇhāti,||
ubbaṭumaṃ rathaṃ karoti.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, catuttho assadoso.|| ||

7. Puna ca paraṃ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṃ kāyaṃ,||
paggaṇhāti purime pāde.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, pañcamo assadoso.|| ||

8. Puna ca paraṃ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathīṃ anādiyitvā patodaṃ dantehi mukh-ā-dhānaṃ [192] viddhaṃsitvā,||
yenakāmaṃ pakkamati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho assadoso.|| ||

9. Puna ca paraṃ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, sattamo assadoso.|| ||

10. Puna ca paraṃ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tatth'eva cattāro pāde abhinisīdati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, aṭṭhamo assadoso.|| ||

Ime kho bhikkhave,||
aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā.|| ||

 

§

 

11. Katame ca bhikkhave aṭṭha ca purisa-khaḷuṅkā,||
aṭṭha ca purisa-dosā?|| ||

Idha, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||

'Na sarāmī na sarāmī' ti asatiyā'va nibbeṭheti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
piṭṭhito rathaṃ paṭivatteti.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, paṭhamo purisa-doso.|| ||

12. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno [193] codakaṃ yeva paṭi-p-pharati:|| ||

'Kiṃ nu kho tuyhaṃ bālassa akhyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṃ maññasī' ti?|| ||

Seyyathā pi so bhikkhave assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
pacchā laḷghi,||
pati kubbaraṃ hanti,||
tidaṇḍaṃ bhañjati.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, dutiyo purisa-doso.|| ||

13. Puna ca paraṃ bhikkhave,||
bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno codakass'eva paccāropeti:|| ||

'Tvam pi kho'si itthannāmaṃ āpattiṃ āpanno.|| ||

Tvaṃ tāva paṭhamaṃ paṭikarohī' ti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā||
rathisāya satthiṃ ussajjitvā rathisaṃ yeva ajjhomaddati.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, tatiyo purisa-doso.|| ||

14. Puna ca paraṃ bhikkhave,||
bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno aññen'aññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca dosañ ca a-p-paccayaṃ ca pātu-karoti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
ummaggaṃ gaṇhāti,||
ubbaṭumaṃ rathaṃ karoti.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, catuttho purisa-doso.|| ||

15. Puna ca paraṃ bhikkhave,||
bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno Saṅgha-majjhe bāhāvikkhepaṃ bhaṇati.|| ||

Seyyathā pi so [194] bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṃ kāyaṃ,||
paggaṇhāti purime pāde.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, pañcamo purisa-doso.|| ||

16. Puna ca paraṃ bhikkhave,||
bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā Saṅghaṃ anādiyitvā codakaṃ sāpattiko va yenakāmaṃ pakkamati.|| ||

Seyyathā pi so bhikkhave, assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathiṃ
anādiyitvā patodaṃ dantehi mukh-ā-dhānaṃ vidaṃsitvā,||
yenakāmaṃ pakkamati.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho purisa-doso.|| ||

17. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||

'Nevāhaṃ āpanno'mhi,||
na panāhaṃ āpanno'mhī' ti.|| ||

So tuṇhi-bhāvena Saṅghaṃ viheseti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, sattamo purisa-doso.|| ||

18. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno evam [195] āha:|| ||

'Kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi vyāvaṭā yava,||
idānāhaṃ sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī' ti?|| ||

So sikkhaṃ pacca-k-khāya hīnā-yāvattitvā evam āha:|| ||

'Idāni kho tumhe āyasmanto atta-manā hothā' ti.|| ||

Seyyathā pi so bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tatth'eva cattāro pāde abhinisīdati.|| ||

Tath'ūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṃ bhikkhave, aṭṭhamo purisa-doso.|| ||

Ime kho bhikkhave, aṭṭha purisa-khaḷuṅkā aṭṭha ca purisa-dosā ti.|| ||

 


Contact:
E-mail
Copyright Statement