Aŋguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 33
Dāna-Vatthu Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Aṭṭh'imāni bhikkhave, dāna-vatthūni.|| ||
Katamāni aṭṭha?|| ||
2. Chandā dānaɱ deti,||
dosā dānaɱ deti,||
mohā dānaɱ deti,||
bhayā dānaɱ deti.|| ||
'Dinna-pubbaɱ kata-pubbaɱ pitu-pitā-mahegi,||
nā arahāmi porāṇaɱ kula-vaɱsaɱ hāpetun' ti dānaɱ deti.|| ||
'Imāhaɱ dānaɱ datvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjissāmī' ti dānaɱ deti.|| ||
'Imaɱ me dānaɱ dadato cittaɱ pasīdati,||
[237] atta-manata somanassaɱ upajāyatī' ti dānaɱ deti|| ||
Cittā-laɱkāra-citta-parikkhāratthaɱ dānaɱ deti.|| ||
Imāni kho bhikkhave aṭṭha dāna-vatthūnī ti.|| ||