Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 35

Dān'Ūpapatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭhimā bhikkhave dān'ūpapattiyo.|| ||

Katamā aṭṭha?|| ||

2. Idha, bhikkhave, ekacco dānaṃ deti
samaṇassa vā||
brāhmaṇassa vā||
annaṃ||
pānaṃ||
vatthaṃ||
yānaṃ||
mālā-gandha-vilepanaṃ||
seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

So passati khattiya-mahā-sāle vā||
brāhmaṇa-mahā-sāle vā||
gahapati-mahā-sāle vā||
pañcahi kāma-guṇehi samappite samaṅgībhute paricāraya-māne.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṃ vā||
brahmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dimuttaṃ uttariṃ abhāvitaṃ tatr'ūpapattiyā saṃvaṭṭati.|| ||

Kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave, sīla-vato ceto-paṇidhi visuddhattā.|| ||

 

§

 

2. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Cātu-m-mahā-rājikā [240] devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

3. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Tāvatiṃsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Tāvatiṃsā devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

4. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Yamānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Yamānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

5. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

6. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

7. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Paranimmita-vasavattino devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

8. Idha pana bhikkhave, ekacco dānaṃ deti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So yaṃ deti taṃ paccāsiṃsati.|| ||

Tassa sutaṃ hoti:|| ||

Brahma-kāyikā devā dīghā-yukā [241] vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:

Aho vatāhaṃ kāyassa bhedā param maraṇā Brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatr'ūppattiyā saṃvaṭṭati,||
kāyassa bhedā param maraṇā Brahma-kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi vīta-rāgattā.|| ||

Imā kho bhikkhave, aṭṭha-dān'ūpapattiyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement