Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 37

Sappurisa-Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'imāni bhikkhave, sappurisa-dānāni.|| ||

Katamāni aṭṭha?|| ||

[244] 2. Suciṃ deti,||
paṇītaṃ detī,||
kālena deti,||
kappiyaṃ deti,||
viceyya deti,||
abhiṇhaṃ deti,||
dadaṃ cittaṃ pasādeti||
datvā atta-mano hoti.|| ||

Imāni kho bhikkhave, aṭṭha sappurisa-dānānī ti.|| ||

 


 

Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ||
Abhiṇhaṃ dadāti dānani sukhette Brahmacārīsu.|| ||

Na ca vippaṭisāri'ssa cajitvā āmisaṃ bahuṃ,||
Evaṃ dinnāni dānāni vaṇṇayanti vipassino.|| ||

Evaṃ yajitvā medhāvī saddho muttena cetasā,||
Akhyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement