Aŋguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 37
Sappurisa-Dāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Aṭṭh'imāni bhikkhave, sappurisa-dānāni.|| ||
Katamāni aṭṭha?|| ||
[244] 2. Suciɱ deti,||
paṇītaɱ detī,||
kālena deti,||
kappiyaɱ deti,||
viceyya deti,||
abhiṇhaɱ deti,||
dadaɱ cittaɱ pasādeti||
datvā atta-mano hoti.|| ||
Imāni kho bhikkhave, aṭṭha sappurisa-dānānī ti.|| ||
Suciɱ paṇītaɱ kālena kappiyaɱ pānabhojanaɱ||
Abhiṇhaɱ dadāti dānani sukhette Brahmacārīsu.|| ||
Na ca vippaṭisāri'ssa cajitvā āmisaɱ bahuɱ,||
Evaɱ dinnāni dānāni vaṇṇayanti vipassino.|| ||
Evaɱ yajitvā medhāvī saddho muttena cetasā,||
Akhyāpajjhaɱ sukhaɱ lokaɱ paṇḍito upapajjatī ti.|| ||