Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga

Sutta 49

Paṭhama Idha-Loka-Vijaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[269]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho Visākhā Migāra-mātā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Visākhaṃ Migāra-mātaraṃ Bhagavā etad avoca:|| ||

2. Catuhi kho Visākhe, dhammehi samannāgato mātu-gāmo idha-loka-vijayāya paṭipanno hoti,||
ayaṃ sā loko āraddho hoti.|| ||

Katamehi catūhi?|| ||

3. Idha Visākhe, mātu-gāmo su-saṃvihita-kammanto hoti saṅghahita-parijanā,||
bhattu manāpaṃ carati,||
sambhataṃ anurakkhati.|| ||

4. Kathañ ca Visākhe, mātu-gāmo su-saṃvihita-kammanto hoti?|| ||

Idha Visākhe, mātu-gāmo ye te bhattu abbhantarā kammantā 'uṇṇā' ti vā 'kappāsā' ti vā,||
tattha dakkhā hoti analasā,||
tatrupāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Evaṃ kho Visākhe, mātu-gāmo susaṃ [270] vihita-kammanto hoti.|| ||

5. Kathañ ca Visākhe mātu-gāmo saṅgahita-parijano hoti?|| ||

Idha Visākhe mātu-gāmo yo so bhattu abbhantaro antojano 'dāsā' ti vā 'pessā' ti vā 'kamma-karā' ti vā,||
tesaṃ katañ ca katato jānāti.|| ||

Akatañ ca akatato jānāti,||
gilāna-kānāñ ca bal-ā-balaṃ jānāti,||
khādanīya-bhojanīyañ c'assa paccaṃsena saṃvibhajati.|| ||

Evaṃ kho Visākhe, mātu-gāmo saṅgahita-parijano hoti.|| ||

6. Katañ ca Visākhe, mātu-gāmo bhattu manāpaṃ carati?|| ||

Idha Visākhe, mātu-gāmo yaṃ bhattu amanāpa-saṅkhātaṃ,||
taṃ jīvitahetu pi na ajjhāvarati.|| ||

Evaṃ kho Visākhe, mātu-gāmo bhattu manāpaṃ carati.|| ||

7. Kathañ ca Visākhe mātu-gāmo sambhataṃ anurakkhati?|| ||

Idha Visākhe, mātu-gāmo yaṃ bhattā āharati dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā,||
taṃ ārakkhena guttiyā sampādeti.|| ||

Tattha ca hoti adhutti athenī asoṇḍī avināsikā.|| ||

Evaṃ kho Visākhe, mātu-gāmo samabhataṃ anurakkhati.|| ||

Imehi kho Visākhe, catūhi dhammehi samannāgato mātu-gāmo idha loka-vijayāya paṭipanno hoti,||
ayaṃ sā loko āraddho hoti.|| ||

 

§

 

8. Catuhi kho Visākhe, dhammehi samannāgato mātu-gāmo paraloka-vijayāya paṭipanno hoti,||
parassā loko āraddho hoti.|| ||

Katamehi catūhi?|| ||

9. Idha Visākhe, mātu-gāmo saddhā sampanno hoti,||
sīla-sampanno hoti,||
cāga-sampanno hoti,||
paññā-sampanno hoti.|| ||

10. Kathañ ca Visākhe mātu-gāmo saddhā-sampanno hoti?|| ||

Idha Visākhe, mātu-gāmo saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ||
'iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Evaṃ kho Visākhe, mātu-gāmo saddhā-sampanno hoti.|| ||

11. Kathañ ca Visākhe, mātu-gāmo sīla-sampanno hoti?|| ||

[271] Idha Visākhe mātu-gāmo pāṇ-ā-tipātā paṭiviratā hoti,||
adinn'ādānā paṭiviratā hoti||
kāmesu micchā-cārā paṭiviratā hoti||
musā-vādā paṭiviratā hoti||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā hoti.|| ||

Evaṃ kho Visākhe, mātu-gāmo sīla sampannā hoti.|| ||

12. Kathañ ca Visākhe, mātu-gāmo cāga-sampanno hoti?|| ||

Idha Visākhe mātu-gāmo vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati muttācāgā payata-pāṇī vossagga-ratā yā cayogā dāna-saṃvibhāga-ratā.|| ||

Evaṃ kho Visākhe, mātu-gāmo cāga-sampannā hoti.|| ||

13. Kathañ ca Visākhe, mātu-gāmo paññā-sampanno hoti?|| ||

Idha Visākhe, mātu-gāmo paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Evaṃ kho Visākhe, mātu-gāmo paññā-sampannā hoti.|| ||

Imehi kho Visākhe, catūhi dhammehi samannāgato mātu-gāmo paraloka-vijayāya paṭipannā hoti,||
parassa loko āraddho hotī ti.|| ||

 


 

Susaṃvihita-kammantā saṅgahīta-parijjanā||
Bhattu manāpaṃ carati sambhataṃ anurakkhati.|| ||

Saddhā sīlena sampannā vadaññū vīta-maccharā,||
Niccaṃ Maggaṃ visodheti sotthānaṃ samparāyikaṃ|| ||

Icc'ete aṭṭha dhammā ca yassā vijjanti nāriyā,||
Tam pi sīla-vatiṃ āhu dhamm'aṭṭhaṃ saccāvadiniṃ.|| ||

Soḷas-ā-kāra-sampannā aṭṭh'aṅga-susamāgatā,||
Tādisī sīla-vatī upāsikā uppajjati deva-lokaṃ manāpaṃ.|| ||

 


Contact:
E-mail
Copyright Statement