Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 55

Ujjaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Ujjayo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ujjayo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

'Mayaṃ assu bho Gotama, pavāsaṃ gantukāmā,||
tesaṃ no bhavaṃ Gotamo amhākaṃ tathā dhammaṃ desetu,||
ye amhākaṃ assu dhammā diṭṭha-dhamma-hitāya diṭṭha-dhamma-sukhāya samparāyahitāya samparāya sukhāyā' ti.|| ||

2. Cattāro'me brāhmaṇa, dhammā kula-puttassa diṭṭha-dhamma-hitāya saṃvaṭṭanti diṭṭha-dhamma-sukhāya.|| ||

Katame cattāro?|| ||

[286] 3. Uṭṭhāna-sampadā||
ārakkha-sampadā||
kalyāṇa-mittatā||
sama-jīvikatā.|| ||

4. Katamā ca brāhmaṇa, uṭṭhāna-sampadā?|| ||

Idha brāhmaṇa kula-putto yena kamma-ṭ-ṭhānena jīvikaṃ kappeti,||
yadi kasiyā||
yadi vaṇijjāya||
yadi go-rakkhena||
yadi issatthena,||
yadi rāja-porisena||
yadi sipp'aññatarena.|| ||

Tattha dakkho hoti analaso tatrupāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Ayaṃ vuccati brāhmaṇa, uṭṭhāna-sampadā.|| ||

5. Katamā ca brāhmaṇa, ārakkha-sampadā?|| ||

Idha brāhmaṇa, kula-puttassa bhogā honti uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā,||
te ārakkhena guttiyā sampādeti||
'Kitti me ime bhoge n'eva rājāno hareyyuṃ,||
na corā hareyyuṃ,||
na aggi ḍaheyya,||
na udakaṃ vaheyya,||
na appiyā dāyāda hareyyun' ti?|| ||

Ayaṃ vuccati brāhmaṇa, ārakkha-sampadā.|| ||

6. Katamā ca brāhmaṇa, kalyāṇamittatā?|| ||

Idha brāhmaṇa, kula-putto yasmiṃ gāme vā nigame vā paṭivasati.|| ||

Tatta ye te honti gahapati vā gahapiputto vā daharā vā vuddhasīlino vuḍḍhā vā vuddhasīlino saddhā-sampannā sīla-sampannā cāga-sampannā paññā-sampannā,||
tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati.|| ||

Yathā rūpānaṃ saddhā-sampannānaṃ saddhā-sampadaṃ anusikkhiti,||
yathā-rūpānaṃ sīla-sampannānaṃ sīla-sampadaṃ anusikkhati,||
yathā-rūpānaṃ cāga-sampannānaṃ cāga-sampadaṃ anusikkhati,||
yathā-rūpānaṃ paññā-sampannānaṃ paññā-sampadaṃ anusikkhati.|| ||

Ayaṃ vuccati brāhmaṇa, kalyāṇa-mittatā.|| ||

7. Katamā ca brāhmaṇa, sama-jīvitā?|| ||

Idha brāhmaṇa, kula-putto āyañ ca bhogānaṃ viditvā vayañ ca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī [287] na āccogāḷhaṃ na ātihīnaṃ,||
'Evaṃ me āyo vayaṃ pariyādāya ṭhassati,||
na ca me vayo āyaṃ pariyādāya ṭhassatī' ti.|| ||

Seyyathā pi brāhmaṇa, tulādhāro vā tulādhārantevāsi vā tulaṃ paggahetvā jānāti|| ||

'Ettakena vā onataṃ ettakena vā unnatan' ti.|| ||

Evam eva kho brāhmaṇa,||
kula-putto āyañ ca bhogānaṃ viditvā vayañ ca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti,||
na ca accogāḷhaṃ ta atihīnaṃ.|| ||

'Evaṃ me āyo vayaṃ pariyādāya ṭhassati,||
na ca me vayo āyaṃ pariyādāya ṭhassatī' ti.|| ||

Sac'āyaṃ brāhmaṇa, kula-putto appāyo samāno uḷāraṃ jīvikaṃ kappeti,||
tassa bhavanti vattāro:|| ||

'Udumbarakhādīkaṃ vāyaṃ,||
kula-putto bhoge kādatī' ti.|| ||

Sace panāyaṃ brāhmaṇa,||
kula-putto mahāyo samāno kasiraṃ jīvikaṃ kappeti,||
tassa bhavanti vattāro:|| ||

'Ajaddhumārikaṃ vāyaṃ,||
kula-putto marissatī' ti.|| ||

Yato ca khvāyaṃ brāhmaṇa,||
kula-putto āyañ ca bhogānaṃ viditvā vayañ ca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ na atihīnaṃ:|| ||

'Evaṃ me āyo vayaṃ pariyādāya ṭhassati,||
na ca me vayo āyaṃ pariyādāya ṭhassatī' ti.|| ||

Ayaṃ vuccati brāhmaṇa, sama-jīvitā.|| ||

8. Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāya-mukhāni honti:||
itthidhutto hoti||
surādhutto||
akkhadhutto||
pāpa-mitto pāpa-sahāyo pāpa-sampavaṅko.|| ||

Seyyathā pi brāhmaṇa,||
mahato taḷākassa cattāri c'eva apāya-mukhāni.|| ||

Cattāri ca apāya-mukhāni,||
tassa puriso yāni c'eva āya-mukhāni tāni pidabheyya,||
yāni ca apāya-mukhāni tāni vivareyya,||
devo ca na sammā dhāraṃ anuppaveccheyya,||
evaṃ hi tassa [288] brāhmaṇa mahato taḷākassa pārihāni yeva pāṭikaṅkha no vuddhī.|| ||

Evam eva kho brāhmaṇa,||
evaṃ samuppannānaṃ bhogānaṃ cattāri apāya-mukhāni honti:||
itthidhutto hoti||
surādhutto||
akkhadhutto||
pāpa-mitto pāpa-sahāyo pāpa-sampavaṅko.|| ||

9. Evaṃ samuppannānaṃ brāhmaṇa,||
bhogānaṃ cattārī āya-mukhāni honti:|| ||

Na itthidhutto hoti||
na surādhutto||
na akkhadhutto,||
kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Seyyathā pi brāhmaṇa,||
mahato taḷākassa cattāri c'eva āya-mukhāni,||
cattāri ca apāya-mukhāni,||
tassa puriso yāni c'eva āya-mukhāni tāni vivareyya,||
yāni ca apāya-mukhāni tāni pidaheyya,||
devo ca sammā dhāraṃ anuppaveccheya,||
evaṃ hi tassa brāhmaṇa,||
mahato taḷākassa vuddhi yeva pāṭikaṅkhā no parihāni,||
evam eva kho brāhmaṇa,||
evaṃ samuppannā bhogānaṃ cattāri āya-mukhāni honti:||
na itthidhutto hoti,||
na surādhutto,||
na akkhadhutto,||
kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Ime kho brāhmaṇa, cattāro dhammā kula-puttassa diṭṭha-dhamma-hitāya saṃvaṭṭanti,||
diṭṭha-dhammasukhāyāti.|| ||

10. Cattāro me brāhmaṇa, dhammā kula-puttassa samparāyahitāya saṃvaṭṭanti samparāya-sukhāya.|| ||

Katame cattāro?|| ||

11. Saddhā-sampadā||
sīla-sampadā||
cāga-sampadā||
paññā-sampadā.|| ||

12. Katamā ca brāhmaṇa, saddhā-sampadā?|| ||

Idha brāhmaṇa, kula-putto saddho hoti,||
sadda-hati Tathāgatassa bhodhi:||
iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjajacaraṇa-sampanno Sugato loka-vidū anuttaro purisa-dhamma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā ti.|| ||

Ayaṃ vuccati brāhmaṇa, saddhā-sampadā.|| ||

13. Katamā ca brāhmaṇa, sīla-sampadā?|| ||

Idha brāhmaṇa kula-putto pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ayaṃ vuccati brāhmaṇa, sīla-sampadā.|| ||

14. Katamā ca brāhmaṇa, cāga-sampadā?|| ||

[289] Idha brāhmaṇa, kula-putto vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati mutta-cāgo payatapāṇi vossagga-rato yāvayogo dāna-saṃvibhāga-rato.|| ||

ayaṃ vuccati brāhmaṇa, cāga-sampadā.|| ||

15. Katamā ca brāhmaṇa paññā-sampadā?|| ||

Idha brāhmaṇa, kula-putto paññavā hoti||
udayatthāgāminiyā paññāya samannāgato,||
ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Ayaṃ vuccati brāhmaṇa paññā-sampadā.|| ||

Ime kho brāhmaṇa, cattāro dhammā kula-puttassa samparāyahitāya saṃvaṭṭanti samparāya-sukhāyā ti.|| ||

 

Uṭṭhātā kammadheyyesu appamatto vidhānavā,||
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.|| ||

Saddho sīlena sampanno vadaññū vītamaccharo,||
Niccaṃ Maggaṃ visodheti sotthānaṃ samparāyikaṃ|| ||

Icc'ete aṭṭha dhammā ca saddhassa gharam esino,||
Akkhātā saccanāmena ubhayattha sukhāvahā.|| ||

Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca||
evam etaṃ gaha-ṭ-ṭhānaṃ cāgo puññaṃ pavaḍḍhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement