Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 83

Kiṃ Mūlaka? Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

2. Sace bhikkhave, añña-titthiyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Kiṃmūlakā āvuso, sabbe dhammā,||
kiṃ-sambhavā sabbe dhamma,||
kiṃ-samudayā sabbe dhammā,||
kiṃ-sam-osaraṇā sabbe dhammā,||
kiṃ-pamukhā sabbe dhammā||
kiṃ-ādhipateyyā sabbe dhammā,||
kiṃ-uttarā sabbe dhammā,||
kiṃ-sārā sabbe dhammā' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ kinti vyākareyyāthā ti?|| ||

3. Bhagava mūlakā no bhante,||
dhammā Bhagavannettikā||
Bhagavaṃ paṭisaraṇā.|| ||

Sādhu bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhu dhāressanti ti.|| ||

Tena hi bhikkhave, suṇātha.|| ||

Sādhukaṃ manasi-karotha||
bhāsissāmi ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

4. Sace bhikkhave, añña-titthīyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Kiṃmūlakā āvuso, sabbe dhammā,||
kiṃ-sambhavā sabbe dhamma,||
kiṃ-samudayā sabbe dhammā,||
kiṃ-sam-osaraṇā sabbe dhammā,||
kiṃ-pamukhā sabbe dhammā||
kiṃ-ādhipateyyā sabbe dhammā,||
kiṃ-uttarā sabbe dhammā,||
kiṃ-sārā sabbe dhammā' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:|| ||

'Chanda-mūlakā āvuso, sabbe dhammā,||
mana-sikāra-sambhavā sabbe dhammā,||
phassa-samudayā sabbe dhammā,||
vedanā sam-osaraṇā sabbe dhammā,||
samādhi-pamukhā sabbe dhammā,||
sat'ādhipateyyā sabbe dhammā,||
paññuttarā sabbe dhammā,||
vimutti-sārā sabbe dhammā' ti.|| ||

Evaṃ phuṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyā thā ti.|| ||

 


Contact:
E-mail
Copyright Statement