Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 86

Nāgita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Icchānaṅgalaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

2. Assosuṃ kho Icchānaṅgalakā brāhmaṇa-gahapatikā:|| ||

"Samaṇo khalū bho Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgalaṃ anupatto Icchānaṅgale viharati Icchā- [341] naṅgalavana-saṇḍe.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇā sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Atha kho Icchānaṅgalakā brāhmaṇa-gahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena Icchānaṅgalā-vana-saṇḍo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā bahi dvāra-koṭṭhake aṭṭhaṃsu uccā-saddā mahā-saddhā.|| ||

3. Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||

Atha kho Bhagavā āyasmantaṃ Nāgitaṃ āmantesi:|| ||

"Ke pana te Nāgita,||
uccā-saddā mahā-saddā kevaṭṭā maññe maccha vilope" ti?|| ||

"Ete bhante Icchānaṅgalakā brāhmaṇa-gahapatikā pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya bahi dvāra-koṭṭhake ṭhitā Bhagavantaṃ yeva uddissa bhikkhu-saṅgañvā" ti.|| ||

"Māhaṃ Nāgita,||
yasena samāgamaṃ,||
mā ca mayā yaso,||
yo kho Nāgita,||
na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assa||
akiccha-lābhī||
akasira-lābhī,||
yassāhaṃ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṃ akiccha-lābhi||
akasira-lābhi.|| ||

So taṃ mīḷha-sukhaṃ||
middha-sukaṃ||
lābha-sakkāra-siloka-sukhaṃ sādiyeya" ti.|| ||

"Adhivāsetu dāni bhante,||
Bhagavā adhivāsetu Sugato,||
adhivāsana-kālo-dāni bhante,||
Bhagavato.|| ||

Yena yen'eva dāni bhante,||
Bhagavā gamssati,||
tantinnā'va bhavissati brāhmaṇa-gahapatikā negamā c'eva jāna-padā ca.|| ||

Seyyathā [342] pi bhante,||
thulla-phusitake deve vassante yathā-ninnaṃ udakāni pavattanti,||
evam eva kho bhante,||
yena yen'eva dāni Bhagavā gamissati,||
tanninnā'va bhavissati brāhmaṇā-gahapatikā negamā c'eva jāna-padā ca.|| ||

Taṃ kissa hetu?|| ||

Tathā hi bhante, Bhagavato sīla-paññāṇan" ti.|| ||

"Māhaṃ Nāgita,||
yasena samāgamaṃ,||
mā ca mayā yaso,||
yo kho Nāgita,||
na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assa||
akiccha-lābhī||
akasira-lābhī,||
yassāhaṃ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṃ akiccha-lābhi||
akasira-lābhi.|| ||

So taṃ mīḷha-sukhaṃ||
middha-sukaṃ||
lābha-sakkāra-siloka-sukhaṃ sādiyeya.|| ||

Devatā pi kho Nāgita,||
ekaccā na yimassa nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhiniyo assu||
akiccha-lābhiniyo||
akasira-lābhiniyo.|| ||

Yassāhaṃ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṃ||
akiccha-lābhī||
akasira-lābhī.|| ||

Tumhākam pi kho Nāgita,||
saṅgamma samāgamma saṅgaṇ'ikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti:||
na ha nūna me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhino assu,||
akiccha-lābhino||
akasira-lābhino,||
yassāhaṃ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī||
assaṃ akiccha-lābhī||
akasira-lābhī.|| ||

Tathā hi'me [343] āyasmanto saṅgamma samāgamma saṅgaṇika vihāraṃ anuyuttā viharanti.|| ||

4. Idh'āhaṃ Nāgita,||
bhikkhu passāmi añña-maññaṃ aṅguli-patodakehi sañjagghante saṅkīlante.|| ||

Tassa mayhaṃ Nāgita,||
evaṃ hoti:|| ||

Na ha nūna'me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhino||
akiccha-lābhino assu||
akasira-lābhino||
yassāhaṃ nekkhamma-sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṃ||
akiccha-lābhī||
akasira-lābhī||
tathā hi paname.|| ||

Āyasmanto añña-maññaṃ aṅgulipatodakehi sañjagghanti saṅkīlanti.|| ||

5. Idh'āhaṃ Nāgita,||
bhikkhu passāmi yāva-d-atthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ,||
middha-sukhaṃ anuyutte viharante.|| ||

Tassa mayhaṃ Nāgita,||
evaṃ hoti:|| ||

Na ha nūna'me āyasmanto imassa||
nekkhamma-sukhassa||
paviveka-sukhassa||
upasama sukhassa||
sambodha-sukhassa||
nikāma-lābhino assu||
akiccha-lābhino||
akasira-lābhīno||
yassāhaṃ nekkhamma sukhassa||
paviveka-sukhassa||
upasama-sukhassa||
sambodha-sukhassa||
nikāma-lābhī assaṃ,||
akiccha-lābhī||
akasira-lābhī||
tathā hi me āyasmanto yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ||
middha-sukhaṃ anuyuttā viharanti.|| ||

6. Idh'āhaṃ Nāgita,||
bhikkhuṃ passāmi gāmanta-vihāriṃ samāhitaṃ nisinnaṃ.|| ||

Tassa mayhaṃ Nāgita evaṃ hoti:|| ||

"Idāni imaṃ āyasmantaṃ ārāmiko vā paccessati samaṇ'uddeso vā,||
taṃ tamhā samādhimhā cāvessatī" ti.|| ||

[344] Ten-ā-haṃ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||

7. Idha panāhaṃ Nāgita bhikkhuṃ passāmi āññakaṃ āraññe pavalāyamānaṃ nisinnaṃ.|| ||

Tassa mayhaṃ Nāgita evaṃ hoti:|| ||

"Idāni ayaṃ āyasmā imaṃ niddā-kilamathaṃ paṭivinodetvā arañña-saññaṃ yeva mana-sikarissati ekattan" ti.|| ||

Tenāhaṃ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

8. Idha panāhaṃ Nāgita bhikkhuṃ passāmi āraññakaṃ araññe asamāhitaṃ nisinnaṃ.|| ||

Tassa mayhaṃ Nāgita evaṃ hoti:|| ||

"Idāni āyamāyasmā asamāhitaṃ vā cittaṃ samādahi'ssati,||
samāhitaṃ vā cittaṃ anurakkhi's-satī" ti.|| ||

Ten-ā-haṃ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

9. Idha panāhaṃ Nāgita bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ.|| ||

Tassa mayhaṃ Nāgita evaṃ hoti:|| ||

"Idāni āyasmāyasmā avimuttaṃ vā cittaṃ vimuccissati,||
vimuttaṃ vā cittaṃ anurakkhi's-satī" ti.|| ||

Ten-ā-haṃ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

8. Yasmāhaṃ Nāgita samaye addhāna-magga-paṭipanno na kañci passāmi purato vā pacchato vā,||
phāsu me Nāgita tasmiṃ samaye hoti annamaso uccāra-passāva-kammāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement