Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 88

Appasāda-p-Pasāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[345]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā a-p-pasādaṃ pavedeyyuṃ.|| ||

Katamehi aṭṭhahi?|| ||

Gihīnaṃ alābhāya parisakkati,||
gihinaṃ anatthāya parisakkati,||
gihīnaṃ akkosati paribhāsati,||
gihī gihīhi bhedeti,||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
saṅgassa avaṇṇaṃ bhāsati,||
agocare ca taṃ passanti.|| ||

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā a-p-pasādaṃ pavedeyyuṃ.|| ||

 

§

 

Aṭṭhahi [346] bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā pasādaṃ pavedeyyuṃ.|| ||

Katamehi aṭṭhahi?|| ||

Na gihīnaṃ alābhāya parisakkati,||
na gihinaṃ anatthāya parisakkati,||
na gihīnaṃ akkosati paribhāsati,||
na gihī gihīhi bhedeti,||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
saṅgassa vaṇṇaṃ bhāsati,||
gocare ca taṃ passanti.|| ||

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-mānā upāsakā pasādaṃ pavedeyyun" ti.|| ||

 


Contact:
E-mail
Copyright Statement