Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Aṭṭhaka Nipāta
Rāgādi Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Sutta 121

Aṭṭha-Maggaṅga Suttaṃ

[121.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dosassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.|| ||

Katame aṭṭha?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Dosassa bhikkhave abhiññāya ime aṭṭhadhammā bhāvetabbāti.|| ||

 


 

Sutta 122

Abhibhāyatana Suttaṃ

[122.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dosassa bhikkhave abhiññāya aṭṭha dhamma bhāvetabbā.|| ||

Katamāni aṭṭha?|| ||

2. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

3. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

4. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

5. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

6. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

7. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

8. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

9. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Dosassa bhikkhave abhiññāya imi aṭṭha dhamma bhāvetabbā ti.|| ||

 


 

Sutta 123

Aṭṭhavimokkha Suttaṃ

 


 

[123.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dosassa bhikkhave abhiññāya aṭṭha dhamma bhāvetabbā.|| ||

Katamāni aṭṭha?|| ||

2. Rūpi rūpāni passati.|| ||

2. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati.|| ||

3. Subhan t'eva adhimutto hoti.|| ||

4. Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā|| ||

'Anatto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

5. Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anattaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

6. Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

7. Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

8. Sabbosa N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayitaṃ nirodhaṃ upasampajja viharati.|| ||

Ime kho bhikkhave aṭṭha vimokkhā ti.|| ||

Dosassa bhikkhave abhiññāya ime aṭṭha dhamma bhāvetabbā.|| ||

 


 

[Following the pattern in the above three suttas:]

124: AṭṭhaMaggaṅga: dosassa pariññāya

125: Abhibhāyatana: dosassa pariññāya

126: Aṭṭhavimokkha: dosassa pariññāya

127: AṭṭhaMaggaṅga: dosassa pari-k-khayāya

128: Abhibhāyatana: dosassa pari-k-khayāya

129: Aṭṭhavimokkha: dosassa pari-k-khayāya

130: AṭṭhaMaggaṅga: dosassa pahānāya

131: Abhibhāyatana: dosassa pahānāya

132: Aṭṭhavimokkha: dosassa pahānāya

133: AṭṭhaMaggaṅga: dosassa khayāya

134: Abhibhāyatana: dosassa khayāya

135: Aṭṭhavimokkha: dosassa khayāya

136: AṭṭhaMaggaṅga: dosassa vayāya

137: Abhibhāyatana: dosassa vayāya

138: Aṭṭhavimokkha: dosassa vayāya

139: AṭṭhaMaggaṅga: dosassa virāgāya

140: Abhibhāyatana: dosassa virāgāya

141: Aṭṭhavimokkha: dosassa virāgāya

142: AṭṭhaMaggaṅga: dosassa nirodhāya

143: Abhibhāyatana: dosassa nirodhāya

144: Aṭṭhavimokkha: dosassa nirodhāya

145: AṭṭhaMaggaṅga: dosassa cāgāya

146: Abhibhāyatana: dosassa cāgāya

147: Aṭṭhavimokkha: dosassa cāgāya

148: AṭṭhaMaggaṅga: dosassa paṭinissaggaāya

149: Abhibhāyatana: dosassa paṭinissaggaāya

150: Aṭṭhavimokkha: dosassa paṭinissaggaāya

 


 

151: AṭṭhaMaggaṅga: mohassa abhiññāya

152: Abhibhāyatana: mohassa abhiññāya

153: Aṭṭhavimokkha: mohassa abhiññāya

154: AṭṭhaMaggaṅga: mohassa pariññāya

155: Abhibhāyatana: mohassa pariññāya

156: Aṭṭhavimokkha: mohassa pariññāya

157: AṭṭhaMaggaṅga: mohassa pari-k-khayāya

158: Abhibhāyatana: mohassa pari-k-khayāya

159: Aṭṭhavimokkha: mohassa pari-k-khayāya

160: AṭṭhaMaggaṅga: mohassa pahānāya

161: Abhibhāyatana: mohassa pahānāya

162: Aṭṭhavimokkha: mohassa pahānāya

163: AṭṭhaMaggaṅga: mohassa khayāya

164: Abhibhāyatana: mohassa khayāya

165: Aṭṭhavimokkha: mohassa khayāya

166: AṭṭhaMaggaṅga: mohassa vayāya

167: Abhibhāyatana: mohassa vayāya

168: Aṭṭhavimokkha: mohassa vayāya

169: AṭṭhaMaggaṅga: mohassa virāgāya

170: Abhibhāyatana: mohassa virāgāya

171: Aṭṭhavimokkha: mohassa virāgāya

172: AṭṭhaMaggaṅga: mohassa nirodhāya

173: Abhibhāyatana: mohassa nirodhāya

174: Aṭṭhavimokkha: mohassa nirodhāya

175: AṭṭhaMaggaṅga: mohassa cāgāya

176: Abhibhāyatana: mohassa cāgāya

177: Aṭṭhavimokkha: mohassa cāgāya

178: AṭṭhaMaggaṅga: mohassa paṭinissaggaāya

179: Abhibhāyatana: mohassa paṭinissaggaāya

180: Aṭṭhavimokkha: mohassa paṭinissaggaāya

 


 

181: AṭṭhaMaggaṅga: ko'dhassa abhiññāya

182: Abhibhāyatana: ko'dhassa abhiññāya

183: Aṭṭhavimokkha: ko'dhassa abhiññāya

184: AṭṭhaMaggaṅga: ko'dhassa pariññāya

185: Abhibhāyatana: ko'dhassa pariññāya

186: Aṭṭhavimokkha: ko'dhassa pariññāya

187: AṭṭhaMaggaṅga: ko'dhassa pari-k-khayāya

188: Abhibhāyatana: ko'dhassa pari-k-khayāya

189: Aṭṭhavimokkha: ko'dhassa pari-k-khayāya

190: AṭṭhaMaggaṅga: ko'dhassa pahānāya

191: Abhibhāyatana: ko'dhassa pahānāya

192: Aṭṭhavimokkha: ko'dhassa pahānāya

193: AṭṭhaMaggaṅga: ko'dhassa khayāya

194: Abhibhāyatana: ko'dhassa khayāya

195: Aṭṭhavimokkha: ko'dhassa khayāya

196: AṭṭhaMaggaṅga: ko'dhassa vayāya

197: Abhibhāyatana: ko'dhassa vayāya

198: Aṭṭhavimokkha: ko'dhassa vayāya

199: AṭṭhaMaggaṅga: ko'dhassa virāgāya

200: Abhibhāyatana: ko'dhassa virāgāya

201: Aṭṭhavimokkha: ko'dhassa virāgāya

202: AṭṭhaMaggaṅga: ko'dhassa nirodhāya

203: Abhibhāyatana: ko'dhassa nirodhāya

204: Aṭṭhavimokkha: ko'dhassa nirodhāya

205: AṭṭhaMaggaṅga: ko'dhassa cāgāya

206: Abhibhāyatana: ko'dhassa cāgāya

207: Aṭṭhavimokkha: ko'dhassa cāgāya

208: AṭṭhaMaggaṅga: ko'dhassa paṭinissaggaāya

209: Abhibhāyatana: ko'dhassa paṭinissaggaāya

210: Aṭṭhavimokkha: ko'dhassa paṭinissaggaāya

 


 

211: AṭṭhaMaggaṅga: upanāhassa abhiññāya

212: Abhibhāyatana: upanāhassa abhiññāya

213: Aṭṭhavimokkha: upanāhassa abhiññāya

214: AṭṭhaMaggaṅga: upanāhassa pariññāya

215: Abhibhāyatana: upanāhassa pariññāya

216: Aṭṭhavimokkha: upanāhassa pariññāya

217: AṭṭhaMaggaṅga: upanāhassa pari-k-khayāya

218: Abhibhāyatana: upanāhassa pari-k-khayāya

219: Aṭṭhavimokkha: upanāhassa pari-k-khayāya

220: AṭṭhaMaggaṅga: upanāhassa pahānāya

221: Abhibhāyatana: upanāhassa pahānāya

222: Aṭṭhavimokkha: upanāhassa pahānāya

223: AṭṭhaMaggaṅga: upanāhassa khayāya

224: Abhibhāyatana: upanāhassa khayāya

225: Aṭṭhavimokkha: upanāhassa khayāya

226: AṭṭhaMaggaṅga: upanāhassa vayāya

227: Abhibhāyatana: upanāhassa vayāya

228: Aṭṭhavimokkha: upanāhassa vayāya

229: AṭṭhaMaggaṅga: upanāhassa virāgāya

230: Abhibhāyatana: upanāhassa virāgāya

231: Aṭṭhavimokkha: upanāhassa virāgāya

232: AṭṭhaMaggaṅga: upanāhassa nirodhāya

233: Abhibhāyatana: upanāhassa nirodhāya

234: Aṭṭhavimokkha: upanāhassa nirodhāya

235: AṭṭhaMaggaṅga: upanāhassa cāgāya

236: Abhibhāyatana: upanāhassa cāgāya

237: Aṭṭhavimokkha: upanāhassa cāgāya

238: AṭṭhaMaggaṅga: upanāhassa paṭinissaggaāya

239: Abhibhāyatana: upanāhassa paṭinissaggaāya

240: Aṭṭhavimokkha: upanāhassa paṭinissaggaāya

 


 

241: AṭṭhaMaggaṅga: makkhassa abhiññāya

242: Abhibhāyatana: makkhassa abhiññāya

243: Aṭṭhavimokkha: makkhassa abhiññāya

244: AṭṭhaMaggaṅga: makkhassa pariññāya

245: Abhibhāyatana: makkhassa pariññāya

246: Aṭṭhavimokkha: makkhassa pariññāya

247: AṭṭhaMaggaṅga: makkhassa pari-k-khayāya

248: Abhibhāyatana: makkhassa pari-k-khayāya

249: Aṭṭhavimokkha: makkhassa pari-k-khayāya

250: AṭṭhaMaggaṅga: makkhassa pahānāya

251: Abhibhāyatana: makkhassa pahānāya

252: Aṭṭhavimokkha: makkhassa pahānāya

253: AṭṭhaMaggaṅga: makkhassa khayāya

254: Abhibhāyatana: makkhassa khayāya

255: Aṭṭhavimokkha: makkhassa khayāya

256: AṭṭhaMaggaṅga: makkhassa vayāya

257: Abhibhāyatana: makkhassa vayāya

258: Aṭṭhavimokkha: makkhassa vayāya

259: AṭṭhaMaggaṅga: makkhassa virāgāya

260: Abhibhāyatana: makkhassa virāgāya

261: Aṭṭhavimokkha: makkhassa virāgāya

262: AṭṭhaMaggaṅga: makkhassa nirodhāya

263: Abhibhāyatana: makkhassa nirodhāya

264: Aṭṭhavimokkha: makkhassa nirodhāya

265: AṭṭhaMaggaṅga: makkhassa cāgāya

266: Abhibhāyatana: makkhassa cāgāya

267: Aṭṭhavimokkha: makkhassa cāgāya

268: AṭṭhaMaggaṅga: makkhassa paṭinissaggaāya

269: Abhibhāyatana: makkhassa paṭinissaggaāya

270: Aṭṭhavimokkha: makkhassa paṭinissaggaāya

 


 

271: AṭṭhaMaggaṅga: palāsassa abhiññāya

272: Abhibhāyatana: palāsassa abhiññāya

273: Aṭṭhavimokkha: palāsassa abhiññāya

274: AṭṭhaMaggaṅga: palāsassa pariññāya

275: Abhibhāyatana: palāsassa pariññāya

276: Aṭṭhavimokkha: palāsassa pariññāya

277: AṭṭhaMaggaṅga: palāsassa pari-k-khayāya

278: Abhibhāyatana: palāsassa pari-k-khayāya

279: Aṭṭhavimokkha: palāsassa pari-k-khayāya

280: AṭṭhaMaggaṅga: palāsassa pahānāya

281: Abhibhāyatana: palāsassa pahānāya

282: Aṭṭhavimokkha: palāsassa pahānāya

283: AṭṭhaMaggaṅga: palāsassa khayāya

284: Abhibhāyatana: palāsassa khayāya

285: Aṭṭhavimokkha: palāsassa khayāya

286: AṭṭhaMaggaṅga: palāsassa vayāya

287: Abhibhāyatana: palāsassa vayāya

288: Aṭṭhavimokkha: palāsassa vayāya

289: AṭṭhaMaggaṅga: palāsassa virāgāya

290: Abhibhāyatana: palāsassa virāgāya

291: Aṭṭhavimokkha: palāsassa virāgāya

292: AṭṭhaMaggaṅga: palāsassa nirodhāya

293: Abhibhāyatana: palāsassa nirodhāya

294: Aṭṭhavimokkha: palāsassa nirodhāya

295: AṭṭhaMaggaṅga: palāsassa cāgāya

296: Abhibhāyatana: palāsassa cāgāya

297: Aṭṭhavimokkha: palāsassa cāgāya

298: AṭṭhaMaggaṅga: palāsassa paṭinissaggaāya

299: Abhibhāyatana: palāsassa paṭinissaggaāya

300: Aṭṭhavimokkha: palāsassa paṭinissaggaāya

 


 

301: AṭṭhaMaggaṅga: issāya abhiññāya

302: Abhibhāyatana: issāya abhiññāya

303: Aṭṭhavimokkha: issāya abhiññāya

304: AṭṭhaMaggaṅga: issāya pariññāya

305: Abhibhāyatana: issāya pariññāya

306: Aṭṭhavimokkha: issāya pariññāya

307: AṭṭhaMaggaṅga: issāya pari-k-khayāya

308: Abhibhāyatana: issāya pari-k-khayāya

309: Aṭṭhavimokkha: issāya pari-k-khayāya

310: AṭṭhaMaggaṅga: issāya pahānāya

311: Abhibhāyatana: issāya pahānāya

312: Aṭṭhavimokkha: issāya pahānāya

313: AṭṭhaMaggaṅga: issāya khayāya

314: Abhibhāyatana: issāya khayāya

315: Aṭṭhavimokkha: issāya khayāya

316: AṭṭhaMaggaṅga: issāya vayāya

317: Abhibhāyatana: issāya vayāya

318: Aṭṭhavimokkha: issāya vayāya

319: AṭṭhaMaggaṅga: issāya virāgāya

320: Abhibhāyatana: issāya virāgāya

321: Aṭṭhavimokkha: issāya virāgāya

322: AṭṭhaMaggaṅga: issāya nirodhāya

323: Abhibhāyatana: issāya nirodhāya

324: Aṭṭhavimokkha: issāya nirodhāya

325: AṭṭhaMaggaṅga: issāya cāgāya

326: Abhibhāyatana: issāya cāgāya

327: Aṭṭhavimokkha: issāya cāgāya

328: AṭṭhaMaggaṅga: issāya paṭinissaggaāya

329: Abhibhāyatana: issāya paṭinissaggaāya

330: Aṭṭhavimokkha: issāya paṭinissaggaāya

 


 

331: AṭṭhaMaggaṅga: macchariassa abhiññāya

332: Abhibhāyatana: macchariassa abhiññāya

333: Aṭṭhavimokkha: macchariassa abhiññāya

334: AṭṭhaMaggaṅga: macchariassa pariññāya

335: Abhibhāyatana: macchariassa pariññāya

336: Aṭṭhavimokkha: macchariassa pariññāya

337: AṭṭhaMaggaṅga: macchariassa pari-k-khayāya

338: Abhibhāyatana: macchariassa pari-k-khayāya

339: Aṭṭhavimokkha: macchariassa pari-k-khayāya

340: AṭṭhaMaggaṅga: macchariassa pahānāya

341: Abhibhāyatana: macchariassa pahānāya

342: Aṭṭhavimokkha: macchariassa pahānāya

343: AṭṭhaMaggaṅga: macchariassa khayāya

344: Abhibhāyatana: macchariassa khayāya

345: Aṭṭhavimokkha: macchariassa khayāya

346: AṭṭhaMaggaṅga: macchariassa vayāya

347: Abhibhāyatana: macchariassa vayāya

348: Aṭṭhavimokkha: macchariassa vayāya

349: AṭṭhaMaggaṅga: macchariassa virāgāya

350: Abhibhāyatana: macchariassa virāgāya

351: Aṭṭhavimokkha: macchariassa virāgāya

352: AṭṭhaMaggaṅga: macchariassa nirodhāya

353: Abhibhāyatana: macchariassa nirodhāya

354: Aṭṭhavimokkha: macchariassa nirodhāya

355: AṭṭhaMaggaṅga: macchariassa cāgāya

356: Abhibhāyatana: macchariassa cāgāya

357: Aṭṭhavimokkha: macchariassa cāgāya

358: AṭṭhaMaggaṅga: macchariassa paṭinissaggaāya

359: Abhibhāyatana: macchariassa paṭinissaggaāya

360: Aṭṭhavimokkha: macchariassa paṭinissaggaāya

 


 

361: AṭṭhaMaggaṅga: māyāya abhiññāya

362: Abhibhāyatana: māyāya abhiññāya

363: Aṭṭhavimokkha: māyāya abhiññāya

364: AṭṭhaMaggaṅga: māyāya pariññāya

365: Abhibhāyatana: māyāya pariññāya

366: Aṭṭhavimokkha: māyāya pariññāya

367: AṭṭhaMaggaṅga: māyāya pari-k-khayāya

368: Abhibhāyatana: māyāya pari-k-khayāya

369: Aṭṭhavimokkha: māyāya pari-k-khayāya

370: AṭṭhaMaggaṅga: māyāya pahānāya

371: Abhibhāyatana: māyāya pahānāya

372: Aṭṭhavimokkha: māyāya pahānāya

373: AṭṭhaMaggaṅga: māyāya khayāya

374: Abhibhāyatana: māyāya khayāya

375: Aṭṭhavimokkha: māyāya khayāya

376: AṭṭhaMaggaṅga: māyāya vayāya

377: Abhibhāyatana: māyāya vayāya

378: Aṭṭhavimokkha: māyāya vayāya

379: AṭṭhaMaggaṅga: māyāya virāgāya

380: Abhibhāyatana: māyāya virāgāya

381: Aṭṭhavimokkha: māyāya virāgāya

382: AṭṭhaMaggaṅga: māyāya nirodhāya

383: Abhibhāyatana: māyāya nirodhāya

384: Aṭṭhavimokkha: māyāya nirodhāya

385: AṭṭhaMaggaṅga: māyāya cāgāya

386: Abhibhāyatana: māyāya cāgāya

387: Aṭṭhavimokkha: māyāya cāgāya

388: AṭṭhaMaggaṅga: māyāya paṭinissaggaāya

389: Abhibhāyatana: māyāya paṭinissaggaāya

390: Aṭṭhavimokkha: māyāya paṭinissaggaāya

 


 

391: AṭṭhaMaggaṅga: sātheyyassa abhiññāya

392: Abhibhāyatana: sātheyyassa abhiññāya

393: Aṭṭhavimokkha: sātheyyassa abhiññāya

394: AṭṭhaMaggaṅga: sātheyyassa pariññāya

395: Abhibhāyatana: sātheyyassa pariññāya

396: Aṭṭhavimokkha: sātheyyassa pariññāya

397: AṭṭhaMaggaṅga: sātheyyassa pari-k-khayāya

398: Abhibhāyatana: sātheyyassa pari-k-khayāya

399: Aṭṭhavimokkha: sātheyyassa pari-k-khayāya

400: AṭṭhaMaggaṅga: sātheyyassa pahānāya

401: Abhibhāyatana: sātheyyassa pahānāya

402: Aṭṭhavimokkha: sātheyyassa pahānāya

403: AṭṭhaMaggaṅga: sātheyyassa khayāya

404: Abhibhāyatana: sātheyyassa khayāya

405: Aṭṭhavimokkha: sātheyyassa khayāya

406: AṭṭhaMaggaṅga: sātheyyassa vayāya

407: Abhibhāyatana: sātheyyassa vayāya

408: Aṭṭhavimokkha: sātheyyassa vayāya

409: AṭṭhaMaggaṅga: sātheyyassa virāgāya

410: Abhibhāyatana: sātheyyassa virāgāya

411: Aṭṭhavimokkha: sātheyyassa virāgāya

412: AṭṭhaMaggaṅga: sātheyyassa nirodhāya

413: Abhibhāyatana: sātheyyassa nirodhāya

414: Aṭṭhavimokkha: sātheyyassa nirodhāya

415: AṭṭhaMaggaṅga: sātheyyassa cāgāya

416: Abhibhāyatana: sātheyyassa cāgāya

417: Aṭṭhavimokkha: sātheyyassa cāgāya

418: AṭṭhaMaggaṅga: sātheyyassa paṭinissaggaāya

419: Abhibhāyatana: sātheyyassa paṭinissaggaāya

420: Aṭṭhavimokkha: sātheyyassa paṭinissaggaāya

 


 

421: AṭṭhaMaggaṅga: thambhassa abhiññāya

422: Abhibhāyatana: thambhassa abhiññāya

423: Aṭṭhavimokkha: thambhassa abhiññāya

424: AṭṭhaMaggaṅga: thambhassa pariññāya

425: Abhibhāyatana: thambhassa pariññāya

426: Aṭṭhavimokkha: thambhassa pariññāya

427: AṭṭhaMaggaṅga: thambhassa pari-k-khayāya

428: Abhibhāyatana: thambhassa pari-k-khayāya

429: Aṭṭhavimokkha: thambhassa pari-k-khayāya

430: AṭṭhaMaggaṅga: thambhassa pahānāya

431: Abhibhāyatana: thambhassa pahānāya

432: Aṭṭhavimokkha: thambhassa pahānāya

433: AṭṭhaMaggaṅga: thambhassa khayāya

434: Abhibhāyatana: thambhassa khayāya

435: Aṭṭhavimokkha: thambhassa khayāya

436: AṭṭhaMaggaṅga: thambhassa vayāya

437: Abhibhāyatana: thambhassa vayāya

438: Aṭṭhavimokkha: thambhassa vayāya

439: AṭṭhaMaggaṅga: thambhassa virāgāya

440: Abhibhāyatana: thambhassa virāgāya

441: Aṭṭhavimokkha: thambhassa virāgāya

442: AṭṭhaMaggaṅga: thambhassa nirodhāya

443: Abhibhāyatana: thambhassa nirodhāya

444: Aṭṭhavimokkha: thambhassa nirodhāya

445: AṭṭhaMaggaṅga: thambhassa cāgāya

446: Abhibhāyatana: thambhassa cāgāya

447: Aṭṭhavimokkha: thambhassa cāgāya

448: AṭṭhaMaggaṅga: thambhassa paṭinissaggaāya

449: Abhibhāyatana: thambhassa paṭinissaggaāya

450: Aṭṭhavimokkha: thambhassa paṭinissaggaāya

 


 

451: AṭṭhaMaggaṅga: sārambhassa abhiññāya

452: Abhibhāyatana: sārambhassa abhiññāya

453: Aṭṭhavimokkha: sārambhassa abhiññāya

454: AṭṭhaMaggaṅga: sārambhassa pariññāya

455: Abhibhāyatana: sārambhassa pariññāya

456: Aṭṭhavimokkha: sārambhassa pariññāya

457: AṭṭhaMaggaṅga: sārambhassa pari-k-khayāya

458: Abhibhāyatana: sārambhassa pari-k-khayāya

459: Aṭṭhavimokkha: sārambhassa pari-k-khayāya

460: AṭṭhaMaggaṅga: sārambhassa pahānāya

461: Abhibhāyatana: sārambhassa pahānāya

462: Aṭṭhavimokkha: sārambhassa pahānāya

463: AṭṭhaMaggaṅga: sārambhassa khayāya

464: Abhibhāyatana: sārambhassa khayāya

465: Aṭṭhavimokkha: sārambhassa khayāya

466: AṭṭhaMaggaṅga: sārambhassa vayāya

467: Abhibhāyatana: sārambhassa vayāya

468: Aṭṭhavimokkha: sārambhassa vayāya

469: AṭṭhaMaggaṅga: sārambhassa virāgāya

470: Abhibhāyatana: sārambhassa virāgāya

471: Aṭṭhavimokkha: sārambhassa virāgāya

472: AṭṭhaMaggaṅga: sārambhassa nirodhāya

473: Abhibhāyatana: sārambhassa nirodhāya

474: Aṭṭhavimokkha: sārambhassa nirodhāya

475: AṭṭhaMaggaṅga: sārambhassa cāgāya

476: Abhibhāyatana: sārambhassa cāgāya

477: Aṭṭhavimokkha: sārambhassa cāgāya

478: AṭṭhaMaggaṅga: sārambhassa paṭinissaggaāya

479: Abhibhāyatana: sārambhassa paṭinissaggaāya

480: Aṭṭhavimokkha: sārambhassa paṭinissaggaāya

 


 

481: AṭṭhaMaggaṅga: mānassa abhiññāya

482: Abhibhāyatana: mānassa abhiññāya

483: Aṭṭhavimokkha: mānassa abhiññāya

484: AṭṭhaMaggaṅga: mānassa pariññāya

485: Abhibhāyatana: mānassa pariññāya

486: Aṭṭhavimokkha: mānassa pariññāya

487: AṭṭhaMaggaṅga: mānassa pari-k-khayāya

488: Abhibhāyatana: mānassa pari-k-khayāya

489: Aṭṭhavimokkha: mānassa pari-k-khayāya

490: AṭṭhaMaggaṅga: mānassa pahānāya

491: Abhibhāyatana: mānassa pahānāya

492: Aṭṭhavimokkha: mānassa pahānāya

493: AṭṭhaMaggaṅga: mānassa khayāya

494: Abhibhāyatana: mānassa khayāya

495: Aṭṭhavimokkha: mānassa khayāya

496: AṭṭhaMaggaṅga: mānassa vayāya

497: Abhibhāyatana: mānassa vayāya

498: Aṭṭhavimokkha: mānassa vayāya

499: AṭṭhaMaggaṅga: mānassa virāgāya

500: Abhibhāyatana: mānassa virāgāya

501: Aṭṭhavimokkha: mānassa virāgāya

502: AṭṭhaMaggaṅga: mānassa nirodhāya

503: Abhibhāyatana: mānassa nirodhāya

504: Aṭṭhavimokkha: mānassa nirodhāya

505: AṭṭhaMaggaṅga: mānassa cāgāya

506: Abhibhāyatana: mānassa cāgāya

507: Aṭṭhavimokkha: mānassa cāgāya

508: AṭṭhaMaggaṅga: mānassa paṭinissaggaāya

509: Abhibhāyatana: mānassa paṭinissaggaāya

510: Aṭṭhavimokkha: mānassa paṭinissaggaāya

 


 

511: AṭṭhaMaggaṅga: ati-mānassa abhiññāya

512: Abhibhāyatana: ati-mānassa abhiññāya

513: Aṭṭhavimokkha: ati-mānassa abhiññāya

514: AṭṭhaMaggaṅga: ati-mānassa pariññāya

515: Abhibhāyatana: ati-mānassa pariññāya

516: Aṭṭhavimokkha: ati-mānassa pariññāya

517: AṭṭhaMaggaṅga: ati-mānassa pari-k-khayāya

518: Abhibhāyatana: ati-mānassa pari-k-khayāya

519: Aṭṭhavimokkha: ati-mānassa pari-k-khayāya

520: AṭṭhaMaggaṅga: ati-mānassa pahānāya

521: Abhibhāyatana: ati-mānassa pahānāya

522: Aṭṭhavimokkha: ati-mānassa pahānāya

523: AṭṭhaMaggaṅga: ati-mānassa khayāya

524: Abhibhāyatana: ati-mānassa khayāya

525: Aṭṭhavimokkha: ati-mānassa khayāya

526: AṭṭhaMaggaṅga: ati-mānassa vayāya

527: Abhibhāyatana: ati-mānassa vayāya

528: Aṭṭhavimokkha: ati-mānassa vayāya

529: AṭṭhaMaggaṅga: ati-mānassa virāgāya

530: Abhibhāyatana: ati-mānassa virāgāya

531: Aṭṭhavimokkha: ati-mānassa virāgāya

532: AṭṭhaMaggaṅga: ati-mānassa nirodhāya

533: Abhibhāyatana: ati-mānassa nirodhāya

534: Aṭṭhavimokkha: ati-mānassa nirodhāya

535: AṭṭhaMaggaṅga: ati-mānassa cāgāya

536: Abhibhāyatana: ati-mānassa cāgāya

537: Aṭṭhavimokkha: ati-mānassa cāgāya

538: AṭṭhaMaggaṅga: ati-mānassa paṭinissaggaāya

539: Abhibhāyatana: ati-mānassa paṭinissaggaāya

540: Aṭṭhavimokkha: ati-mānassa paṭinissaggaāya

 


 

541: AṭṭhaMaggaṅga: madassa abhiññāya

542: Abhibhāyatana: madassa abhiññāya

543: Aṭṭhavimokkha: madassa abhiññāya

544: AṭṭhaMaggaṅga: madassa pariññāya

545: Abhibhāyatana: madassa pariññāya

546: Aṭṭhavimokkha: madassa pariññāya

547: AṭṭhaMaggaṅga: madassa pari-k-khayāya

548: Abhibhāyatana: madassa pari-k-khayāya

549: Aṭṭhavimokkha: madassa pari-k-khayāya

550: AṭṭhaMaggaṅga: madassa pahānāya

551: Abhibhāyatana: madassa pahānāya

552: Aṭṭhavimokkha: madassa pahānāya

553: AṭṭhaMaggaṅga: madassa khayāya

554: Abhibhāyatana: madassa khayāya

555: Aṭṭhavimokkha: madassa khayāya

556: AṭṭhaMaggaṅga: madassa vayāya

557: Abhibhāyatana: madassa vayāya

558: Aṭṭhavimokkha: madassa vayāya

559: AṭṭhaMaggaṅga: madassa virāgāya

560: Abhibhāyatana: madassa virāgāya

561: Aṭṭhavimokkha: madassa virāgāya

562: AṭṭhaMaggaṅga: madassa nirodhāya

563: Abhibhāyatana: madassa nirodhāya

564: Aṭṭhavimokkha: madassa nirodhāya

565: AṭṭhaMaggaṅga: madassa cāgāya

566: Abhibhāyatana: madassa cāgāya

567: Aṭṭhavimokkha: madassa cāgāya

568: AṭṭhaMaggaṅga: madassa paṭinissaggaāya

569: Abhibhāyatana: madassa paṭinissaggaāya

570: Aṭṭhavimokkha: madassa paṭinissaggaāya

 


 

571: AṭṭhaMaggaṅga: pamādassa abhiññāya

572: Abhibhāyatana: pamādassa abhiññāya

573: Aṭṭhavimokkha: pamādassa abhiññāya

574: AṭṭhaMaggaṅga: pamādassa pariññāya

575: Abhibhāyatana: pamādassa pariññāya

576: Aṭṭhavimokkha: pamādassa pariññāya

577: AṭṭhaMaggaṅga: pamādassa pari-k-khayāya

578: Abhibhāyatana: pamādassa pari-k-khayāya

579: Aṭṭhavimokkha: pamādassa pari-k-khayāya

580: AṭṭhaMaggaṅga: pamādassa pahānāya

581: Abhibhāyatana: pamādassa pahānāya

582: Aṭṭhavimokkha: pamādassa pahānāya

583: AṭṭhaMaggaṅga: pamādassa khayāya

584: Abhibhāyatana: pamādassa khayāya

585: Aṭṭhavimokkha: pamādassa khayāya

586: AṭṭhaMaggaṅga: pamādassa vayāya

587: Abhibhāyatana: pamādassa vayāya

588: Aṭṭhavimokkha: pamādassa vayāya

589: AṭṭhaMaggaṅga: pamādassa virāgāya

590: Abhibhāyatana: pamādassa virāgāya

591: Aṭṭhavimokkha: pamādassa virāgāya

592: AṭṭhaMaggaṅga: pamādassa nirodhāya

593: Abhibhāyatana: pamādassa nirodhāya

594: Aṭṭhavimokkha: pamādassa nirodhāya

595: AṭṭhaMaggaṅga: pamādassa cāgāya

596: Abhibhāyatana: pamādassa cāgāya

597: Aṭṭhavimokkha: pamādassa cāgāya

598: AṭṭhaMaggaṅga: pamādassa paṭinissaggaāya

599: Abhibhāyatana: pamādassa paṭinissaggaāya

600: Aṭṭhavimokkha: pamādassa paṭinissaggaāya

 


Contact:
E-mail
Copyright Statement