Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 7

Sutavā-Paribbājaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[369]

[1][than][pts][upal][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||

Atha kho Sutavā paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sutavā paribbājako Bhagavantaṃ etad avoca:|| ||

2. "Ekam idaṃ bhante,||
samayaṃ Bhagavā idh'eva Rājagahe viharati Giribbaje.|| ||

Tatra me bhante,||
Bhagavato sammukhā sutaṃ||
sammukhā paṭiggahītaṃ:|| ||

'Yo so Sutavā Bhikkhu arahaṃ khīṇ'āsavo||
vusitavā||
kata-karaṇīyo ohita- [370] bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano||
samma-d-aññā-vimutto,||
abhabbo so pañca ṭhānāni ajjhā-carituṃ:|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu adinnaṃ theyya-saṅkhātaṃ ādātuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ paṭisevitūṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi pubbe agārika-bhuto' ti.|| ||

Kacci me taṃ bhante,||
Bhagavato sussutaṃ suggahītaṃ sumana-sikataṃ sūpadhāritan ti?"|| ||

 

§

 

3. "Taggha te taṃ Sutavā,||
sussutaṃ suggahītaṃ sumana-sikataṃ supadhāritaṃ.|| ||

Pubbe c'āhaṃ Sutavā, etarahi ca evaṃ vadāmi:|| ||

'Yo so bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṃyojano samma-d-aññā-vimutto,||
abhabbo so nava ṭhānāni ajjhā-carituṃ:|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhū adinnaṃ theyya-saṅkhātaṃ ādātuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ patisevītuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṃ seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṃ gatuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṃ gatuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṃ gantuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu bhay-ā- [371] gatim gantum.'|| ||

Pubbe c'āhaṃ Sutavā,||
etarahi ca evaṃ vadāmi.|| ||

Yo so bhikkhu arahaṃ vūsitavā kata-karaṇīyo ohitahāro anuppatta-sadattho parikkhiṇa-bhava-saṃyojano samma-d-aññā vimutto||
abhabbo so imāni nava-ṭhānāni ajjhā-caritun" ti.|| ||

 


Contact:
E-mail
Copyright Statement