Aŋguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga
Sutta 7
Sutavā-Paribbājaka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts][upal][olds] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||
Atha kho Sutavā paribbājako yena Bhagavā ten'upasankami,||
upasankamitvā Bhagavatā saddhiɱ sammodi,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Sutavā paribbājako Bhagavantaɱ etad avoca:|| ||
2. "Ekam idaɱ bhante,||
samayaɱ Bhagavā idh'eva Rājagahe viharati Giribbaje.|| ||
Tatra me bhante,||
Bhagavato sammukhā sutaɱ||
sammukhā paṭiggahītaɱ:|| ||
'Yo so Sutavā Bhikkhu arahaɱ khīṇ'āsavo||
vusitavā||
kata-karaṇīyo ohita- [370] bhāro||
anuppatta-sadattho||
parikkhīṇabhava-saŋyojano||
sammadaññā-vimutto,||
abhabbo so pañca ṭhānāni ajjhā-carituɱ:|| ||
Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu adinnaɱ theyya-saŋkhātaɱ ādātuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu methunaɱ dhammaɱ paṭisevitūɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sannidhikārakaɱ kāme paribhuñjituɱ seyyathā pi pubbe agārika-bhuto' ti.|| ||
Kacci me taɱ bhante,||
Bhagavato sussutaɱ suggahītaɱ sumana-sikataɱ sūpadhāritan ti?"|| ||
§
3. "Taggha te taɱ Sutavā,||
sussutaɱ suggahītaɱ sumana-sikataɱ supadhāritaɱ.|| ||
Pubbe c'āhaɱ Sutavā, etarahi ca evaɱ vadāmi:|| ||
'Yo so bhikkhu arahaɱ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaŋyojano sammadaññā-vimutto,||
abhabbo so nava ṭhānāni ajjhā-carituɱ:|| ||
Abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhū adinnaɱ theyya-saŋkhātaɱ ādātuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu methunaɱ dhammaɱ patisevītuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituɱ seyyathā pi pubbe agāriya-bhuto.|| ||
Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiɱ gatuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiɱ gatuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiɱ gantuɱ.|| ||
Abhabbo khīṇ'āsavo bhikkhu bhay-ā- [371] gatim gantum.'|| ||
Pubbe c'āhaɱ Sutavā,||
etarahi ca evaɱ vadāmi.|| ||
Yo so bhikkhu arahaɱ vūsitavā kata-karaṇīyo ohitahāro anuppatta-sadattho parikkhiṇa-bhava-saŋyojano sammadaññā vimutto||
abhabbo so imāni nava-ṭhānāni ajjhā-caritun" ti.|| ||