Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 15

Gaṇḍ'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][upal] Evaṃ me sutaṃ,|| ||

Sāvatthi nidānaṃ|| ||

Seyyathā pi, bhikkhave,||
gaṇḍo aneka-vassagaṇiko tass'assu nava vaṇa-mukhāni nava abhedana-mukhāni,||
tato yaṃ kiñci pagghareyya asuci yeva pagghareyya,||
dugganadhaṃ yeva pagghareyya,||
jegucchiyaṃ yeva pagghareyya.|| ||

Yaṃ kiñci pasaveyya asuci yeva pasaveyya,||
du-g-gandhaṃ yeva pasaveyya,||
jegucchiyaṃ yeva pasaveyya.|| ||

'Gaṇḍo' ti kho bhikkhave,||
imasseva cātu-m-mahā-bhutikassa kāyassa adhivacanaṃ mātā-pettika-sambhavassa odana-kummās'u-pavayassa anicc'ucchādana-parimaddana bhedana viddhaṃsana-dhammassa tassa nava vana-mukhāni.|| ||

Nava abhedana-mukhāni,||
tato yaṃ kiñci paggharati asuci yeva paggharati,||
du-g-gandhaṃ yeva paggharati,||
jegucchiyaṃ yeva [387] paggharati.|| ||

Yaṃ kiñci pasavati asuci yeva pasavati,||
du-g-gandheṃ yeva pasavati,||
jegucchiyaṃ yeva pasavati.|| ||

Tasmātiha bhikkhave imasmiṃ kāye nibbindathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement