Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 17

Kul'Opagamana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts][upal] Evaṃ me sutaṃ.|| ||

Sāvatthi nidānaṃ.|| ||

"Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā nālaṃ upagantuṃ,||
upagantvā vā nālaṃ upanisīdituṃ.|| ||

Katamehi navahi?|| ||

Na manāpena paccuṭṭhenti,||
na manāpena abhivādenti,||
na manāpena āsanaṃ denti,||
santamassa pariguhanti,||
bahukam pi thokaṃ denti,||
paṇitam pi lukhaṃ denti,||
asakkaccaṃ denti no sakkaccaṃ,||
na upanisīdanni Dhamma-savaṇāya,||
bhāsitassa na rasīyanti.|| ||

Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupaganatvā vā nālaṃ upaganatuṃ,||
upaganat vā nālaṃ upanisīdituṃ.|| ||

 

§

 

Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ,||
upagantvā vā alaṃ upanisīdituṃ.|| ||

Katamehi navahi?|| ||

Manāpena paccuṭṭhenti,||
manāpena abhivādenti,||
manāpena āsanaṃ denti,||
santamassa pariguhanti,||
bahukam pi bahukaṃ denti,||
paṇitam pi paṇitaṃ denti,||
sakkaccaṃ denti no asakkaccaṃ,||
upanisīdanni Dhamma-savaṇāya,||
bhāsitassa rasīyanti.|| ||

Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upaganatuṃ,||
upagantvā vā alaṃ upanisīditun" ti.|| ||

 


Contact:
E-mail
Copyright Statement