Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 19

Devatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[390]

[1][pts][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

"Imañ ca Bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave,||
tā devatā maṃ etad avocuṃ:|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ Bhante, paccu-ṭ-ṭhimha,||
no ca kho abhivādimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

[391] 2. Aparā pi maṃ bhikkhave,||
sambahulā devatā upasaṅkamitvā etad avocuṃ:|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
no ca kho āsanaṃ adamha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

3. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ:|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
āsanañ ca adamha||
no ca kho yathā-satti yathā-balaṃ saṃvibhajimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

4. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ:|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
āsanañ ca adamha||
[392] yathā-satti yathā-balaṃ saṃvibhajimha,||
no ca kho upanisīdmiha Dhamma-savaṇāya.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

5. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
āsanañ ca adamha||
yathā-satti yathā-balaṃ saṃvibhajimha,||
upanisīdmha Dhamma-savaṇāya||
no ca kho ohita-sotā dhammaṃ suṇimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

6. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
āsanañ ca adamha||
yathā-satti yathā-balaṃ saṃvibhajimha,||
upanisīdmha Dhamma-savaṇāya||
ohita-sotā dhammaṃ suṇimha,||
no ca kho sutvā dhammaṃ dhārayimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

7. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha||
āsanañ ca adamha||
yathā-satti yathā-balaṃ saṃvibhajimha,||
upanisīdmha Dhamma-savaṇāya||
ohita-sotā dhammaṃ suṇimha,||
sutvā dhammaṃ dhārayimha||
no ca kho dhatānaṃ dhammānaṃ atthaṃ upapari-k-khimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

8. Aparā pi maṃ bhikkhave,
sambahulā devatā upasaṅkamitvā etad avocuṃ|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante paccu-ṭ-ṭhimha,||
abhivādimha,||
āsanañ ca adamha,||
yathā-satti yathā-balaṃ saṃvibhajimha,||
upanisīdmha Dhamma-savaṇāya||
ohita-sotā dhammaṃ suṇimha,||
sutvā dhammaṃ dhārayimha,||
dhatānaṃ dhammānaṃ atthaṃ upapari-k-khimha,||
no ca kho attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjimha.|| ||

Tā mayaṃ bhante,||
aparipuṇṇa-kammantā vippaṭi-sāriniyo pacch-ā-nutāpiniyo hīnaṃ kāyaṃ upapannā' ti.|| ||

9. Aparā pi maṃ bhikkhave,||
sambihulā devatā upasaṅkamitvā etad avocuṃ:|| ||

'Upasaṅkamiṃsu no bhante,||
pubbe manussa-bhūtānaṃ pabba-jitā agārāni,||
tā mayaṃ bhante, paccu-ṭ-ṭhimha,||
abhivādimha,||
āsanaṃ adamha,||
yathā-satti yathā-balaṃ saṃvibhajimha,||
upanisīdimha Dhamma-savaṇāya,||
ohita-sotā ca dhammaṃ suṇimha,||
sutvā ca dhammaṃ dhārayimha,||
dhatānañ ca dhammānaṃ atthaṃ upapari-k-khimha,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjimha.|| ||

Tā mayaṃ bhante,||
paripuṇṇakammāntā avippaṭi-sāriniyo apacch-ā-nutāpiniyo paṇītaṃ kāyaṃ upapannā' ti.|| ||

Etāni bhikkhave,||
rukkha-mūlāni etani suññ-ā-gārāni jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha,||
seyyathā pi tā purimikā devatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement