Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 31

Anupubba-Nirodha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[409]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

Bhikkhavo ti.|| ||

Bhadanteti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2][pts][than][olds] "Nava ime bhikkhave anupubba-nirodhā.|| ||

Katame nava?|| ||

3. Paṭhamaṃ jhānaṃ samāpannassa kāma-saññā niruddhā hoti.|| ||

Dutiyaṃ jhānaṃ samāpannassa vitakka-vicārā niruddhā honti.|| ||

Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti.|| ||

Catutthaṃ jhānaṃ samāpannassa assāsa-passāsā niruddhā honti.|| ||

Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā niruddhā hoti.|| ||

Viññāṇañ-c'āyatanaṃ samāpānnassa Ākāsanañ-c'āyatana saññā niruddhā hoti.|| ||

Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā niruddhā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā niruddhā hoti.|| ||

Saññā-vedayitaṃ nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.|| ||

Ime kho bhikkhave nava anupubba-nirodhā" ti.|| ||

Sattāvāsavaggo tatiyo|| ||

 


Contact:
E-mail
Copyright Statement