Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 32

Anupubba-Vihāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[410]

[1][pts] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

[2][pts][than] Nava ime bhikkhave anupubba-vihārā.|| ||

Katame nava?|| ||

3. Idha bhikkhave vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti,||
yantaṃ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Sabbaso rūpa-saññānaṃ||
samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ||
amana-sikārā||
'Anatto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anattaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñci' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita nirodhaṃ upasampajja viharati.|| ||

Ime kho bhikkhave nava anupubba-vihārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement