Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 34

Nibbāna-Sukha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[414]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi||
"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Sukham idaṃ āvuso Nibbānaṃ||
sukhaṃ idaṃ āvuso, Nibbānan" ti.|| ||

2. Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kiṃ [415] pan'ettha āvuso Sāriputta sukhaṃ yadettha n'atthi vedayitan" ti?|| ||

"Etad eva khv'ettha āvuso sukhaṃ,||
yad ettha n'atthi vedayitaṃ.|| ||

 

§

 

3. Pañc'ime āvuso kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho āvuso pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ.|| ||

Idaṃ vuccat'āvuso kāma-sukhaṃ.|| ||

 

§

 

4. Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Tassa ce āvuso bhikkhuno iminā vihārena viharato kāma-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso sukhino dukkhaṃ uppajjeyya,||
yāva-d-eva ābādhāya,||
evam ev'assa te kāma-sahagatā saññā-manasikārā samud'ācaranti svāssa hoti ābādho,||
yo kho pan'āvuso ābādho dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ Nibbānanti.|| ||

5. Puna ca paraṃ āvuso bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakka-sahagatā saññā-manasikārā [416] samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa te vitakka-sahagatā saññā-manasikārā samud'ācaranti.|| ||

Svāssa hoti ābādho.|| ||

Yo kho pan'āvuso ābādho dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ Nibbānanti.|| ||

6. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Tassa te āvuso bhikkuno iminā vihārena viharato pīti-sahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso, sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa te pīti-sahagatā saññā-manasikārā samud'ācaranti svāssa hoti ābādho.|| ||

Yo kho pan'āvuso, ābādho dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso,||
pariyāyena veditibbaṃ yathā sukhaṃ Nibbānanti.|| ||

7. Puna ca paraṃ āvuso,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Tassa ce āvuso,||
bhikkhuno iminā vihārena viharato upekkhā sahagatā [417] saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso,||
sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa te upekkhā sahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Yo kho pan'āvuso,||
ābādho dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso,||
pariyāyena veditabbaṃ yathā sukhaṃ Nibbānanti.|| ||

8. Puna ca paraṃ āvuso,||
bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅ-gamā nānattasaññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanaṃ upasampajja viharati.|| ||

Tassa ce āvuso,||
bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso,||
sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya,||
evam ev'assa [417] te rūpasahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Yo kho pan'āvuso, ābādho||
dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso,||
pariyāyena veditabbaṃ yathā sukhaṃ Nibbānanti.|| ||

9. Puna ca paraṃ āvuso bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānāñcāyatanasahagatā saññā mana-sikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya,||
evam assa te Ākāsanañ-c'āyatanasahagatā saññā mana-sikārā samud'ācaranti.|| ||

Svāssa hoti ābādho,||
yo kho pan'āvuso ābādho,||
dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso pariyāyena veditibbaṃ yathā sukhaṃ Nibbānanti.|| ||

10. Puna ca paraṃ āvuso bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma n'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Tassa ce āvuso,||
bhikkhuno iminā vihārena viharato Viññāṇañ-c'āyatana sahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso,||
sukhino dukkhā uppajjeyya yāva-d-eva ābādhāya.|| ||

Evam ev'assa te Viññāṇañ-c'āyatanasahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Yo kho pan'āvuso ābādho dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbāyanti.|| ||

111. Puna ca paraṃ āvuso bhikkhu sabbaso Ākiñcaññ'āyatanaṃ samatikamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Tassa ce āvuso bhikkhuno iminā viharena viharato Ākiñ caññ'āyatanasahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Seyyathā pi āvuso sukhino dukkhaṃ uppajjeyya yāva-d-eva ābādhāya.|| ||

Evam ev'assa te Ākiñ caññ'āyatanasahagatā saññā-manasikārā samud'ācaranti,||
svāssa hoti ābādho.|| ||

Yo kho pan'āvuso ābādho,||
dukkhame taṃ vuttaṃ Bhagavatā.|| ||

Iminā pi kho etaṃ āvuso,||
pariyāyena veditabbaṃ yathā sukhaṃ Nibbānan.|| ||

[418] 12. Puna ca paraṃ āvuso bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati,||
paññāyaṃ vassa disvā āsavā parikkhīṇā honti.|| ||

Iminā pi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ Nibbānanti.|| ||

 


Contact:
E-mail
Copyright Statement