Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 37

Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][pts][than][olds][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||

Āvuso Bhikkhavo ti.|| ||

Āvuso ti kho te bhikkhu āyasmato Ānandassa paccassosuṃ.|| ||

Āyasmā Ānando etad avoca:|| ||

2. Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṃ visuddhiyā soka-paridavānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānāssa sacchi-kiriyāya.|| ||

Tad eva nāma cakkhuṃ bhavissati,||
te rūpā tañ' [427] cāyatanaṃ no paṭisaṃvedissati;||

tad eva nāma sotaṃ bhavissati,||
te saddā tañ'cāyatanaṃ no paṭisaṃvedissati;||

tad eva nāma ghānaṃ bhavissati,||
te gandhā tañ'cāyatanaṃ no paṭisaṃvedissati;||

sā ca nāma jivhā bhavissati,||
te rasā tañ'cāyatanaṃ no paṭisaṃvedissati;||

so ca nāma kāyo bhavissati,||
te phoṭṭhabbā tañ'cāyatanaṃ no paṭisaṃvedissatī ti.|| ||

3. Evaṃ vutte āyasmā Udāyī āyasmantaṃ Ānandaṃ etad avoca:|| ||

'Saññi-m-eva nu kho āvuso Ānanda tad āyatanaṃ no paṭisaṃvediti,||
udāhu asaññī ti?|| ||

Saññī-m-eva kho āvuso tad āyatanaṃ no paṭisaṃvediti,||
no asaññī ti.|| ||

Kiṃ saññī pan'āvuso tad āyatanaṃ no paṭisaṃvedatī' ti?|| ||

4. Idh'āvuso bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ ataṅgamā nānatta-saññānaṃ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Evaṃ saññī pi kho āvuso tad āyatanaṃ no paṭisaṃvedeti.|| ||

5. Puna ca paraṃ āvuso bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Evaṃ saññī pi kho āvuso tad āyatanaṃ no paṭisaṃvedeti.|| ||

6. Puna ca paraṃ āvuso,||
bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Evaṃ saññī pi kho āvuso tad āyatanaṃ no paṭisaṃvedetī ti.|| ||

7. Ekam idāhaṃ āvuso,||
samayaṃ Sākete viharāmi Añjanavane Migadāye.|| ||

Atha kho āvuso Jaṭilāgāhiyā Bhik- [428] khunī yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho āvuso,||
Jaṭilāgāhiyā bhikkhunī maṃ etad avoca:|| ||

'Yāyaṃ bhante Ānanda samādhi na cābhinato na cāpanato||
na sa-saṅkhāraniggayhavāritavato||
vimutt'attā ṭhito,||
ṭhitattā sanTusito||
santusitattā no paritassāti,||
ayaṃ bhante Ānanda samādhi kiṃphalo vutto Bhagavatā' ti?|| ||

Evaṃ vutte ahaṃ āvuso Jaṭilāgāhiyaṃ bhikkhuniṃ etad avoca:|| ||

'Yāyaṃ bhagini samādhi na cābhinato na cāpanato,||
na sa-saṅkhāraniggayihavāritavato,||
vimutt'attā ṭhito,||
ṭhitattā sanTusito,||
santusitattā no paritassati||
ayaṃ bhagini samādhi aññaphalo vutto Bhagavatā' ti.|| ||

Evaṃ saññī pi kho āvuso tad āyatanaṃ no paṭisaṃvedetī ti.|| ||

 


Contact:
E-mail
Copyright Statement