Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
V. Pañcāla Vagga

Sutta 44

Paññā-Vimutta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[452]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

"'Paññāvimutto paññā-vimutto' ti āvuso vuccati,||
kittāvatā nu kho āvuso paññā-vimutto vutto Bhagavatā" ti?|| ||

"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā āvikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso,||
paññāvimutato vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā 'Anatto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso,||
bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā pariyāyena.|| ||

[453] 3. Puna ca paraṃ āvuso bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso paññā-vimutto vutto Bhagavatā nippariyāyenāti.|| ||

 


Contact:
E-mail
Copyright Statement