Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 63

Sikkhā-Dubbalya Sati-paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[457]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañcamāni bhikkhave sikkhā-dubbalyāni.|| ||

Katamāni pañca?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu miccācāro,||
musā-vādo,||
surā-mera-yamajja-pamā-daṭṭhānaṃ.|| ||

Imāni kho bhikkhave pañca sikkhā dubbalyāni.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ sikkhā-dubbalyānaṃ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho bhikkhave pañcannaṃ sikkhā-dubbalyānaṃ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbāti.|| ||

 


Contact:
E-mail
Copyright Statement