Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 66

Upādāna-k-khandha Sati-Paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[458]

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave upādāna-k-khandā.|| ||

Katame pañca?|| ||

Rūp'upādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

[459] Ime kho bhikkhave, pañc'ūpādāna-k-khandhā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ upādāna-k-khandānaṃ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho bhikkhave pañcannaṃ upādāna-k-khandānaṃ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement