Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VIII. Samma-p-padhāna Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 73

Sikkhā-Du-b-balya Samma-p-Padhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañcamāni bhikkhave sikkhā-dubbalyāni.|| ||

Katamāni pañca?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu miccācāro,||
musā-vādo,||
surā-mera-yamajja-pamā-daṭṭhānaṃ.|| ||

Imāni kho bhikkhave pañca sikkhā dubbalyāni.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ sikkhā-dubbalyānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ sikkhā-dubbalyānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 74

Nīvaraṇa Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'imāni bhikkhave nivaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṃ,||
vyāpāda-nīvaraṇaṃ,||
thīna-middha-nīvaraṇaṃ,||
uddhacca-kukkucca-nīvaraṇaṃ,||
vicikicchā-nīvaraṇaṃ.|| ||

Imāni kho bhikkhave pañca nīvaraṇāni.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 75

Kāmaguṇa Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ kāma-guṇānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ kāma-guṇānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 76

Upādāna-k-khandha Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave upādāna-k-khandā.|| ||

Katame pañca?|| ||

Rūp'upādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'ūpādāna-k-khandhā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ upādāna-k-khandānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ upādāna-k-khandānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 77

Orambhāgiya Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañcamāni bhikkhave ora-m-bhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi,||
vici-kiccā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||

Imāni kho bhikkhave pañc'ora-m-bhāgiyāni saṃyojanāni.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 78

Gati Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'imā bhikkhave gatiyo.|| ||

Katame pañca?|| ||

Nirayo,||
tiracchāna-yoni,||
petti-visayo,||
manussā,||
devā.|| ||

Imā kho bhikkhave pañca gatiyo.|| ||

 

§

 

Imāsaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imāsaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 79

Macchariya Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'imāni bhikkhave macchariyāni.|| ||

Katamāni pañca?|| ||

Āvāsa-macchariyahaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
dhamma-macchariyaṃ.|| ||

Imāni kho bhikkhave pañca macchariyāni.|| ||

 

§

 

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 80

Uddhamabhāgiya Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'imāni bhikkhave, uddham-bhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṃ,||
avijjā.|| ||

Imāni kho bhikkhave pañc'uddham-bhāgiyāni saṃyojanāti.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ uddham-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ uddham-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 81

Cetokhila Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave ceto-khīlā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu satthari kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ paṭhamo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu dhamme kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ dutiyo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu saṅghe kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ tatiyo ceto-khīlo.|| ||

Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so bhikkhave bhikkhu sikkhāya kaṅkhati,||
vicikicchati,||
nādhi-muccati na sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ catuttha ceto-khīlo.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārisu kupito hoti anatta-mano abhātacitto kilajāto,||
tassa cittaṃ na namati ātappāya anuyogāya,||
sāta-c-cāya padhānāya.

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya,||
ayaṃ pañcamo ceto-khilo.|| ||

Ime kho bhikkhave pañca cetokīlā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ ceto-khīlānaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ ceto-khīlānaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


 

Sutta 82

Vinibandha Sammappadhāna Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave cetaso vinibandhā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ paṭhamo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ dutiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu rūpesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ tatiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati,||
avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ catuttho cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati,||
imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā'ti.|| ||

Yo so bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavismi deva-ñ-ñataro vāti,||
tassa cittaṃ na namati ātappāya anuyogāya, sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ pañcamo cetaso vinibandho.|| ||

Ime kho bhikkhave, pañca cetaso vinibandhā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhanaṃ pahānāya||
cattāro samma-p-padhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ||
ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhanaṃ pahānāya||
ime cattāro samma-p-padhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement