Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Sutta 10

Vijjā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Saddho ca bhikkhave bhikkhu hoti||
no ca sīlavā.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

2. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
no ca bahu-s-suto.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca||
evaṃ so ten'aṅgena paripūro hoti.|| ||

3. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca||
no ca dhamma-kathiko.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

4. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
no ca parisā-vacaro.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

5. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
no ca visārado parisāya dhammaṃ deseti.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

6. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
no ca vinaya-dharo.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

7. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
no ca aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —|| ||

Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

8. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —|| ||

Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
no ca dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —|| ||

Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

9. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,
no ca āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

"Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
dibbena ca cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacichikatvā upasampajja vihareyyan" ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
aneka-vihitaṃ ca pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe —||
Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīsucciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samanta-pāsādiko ca hoti sabbākāra paripūrovā" ti.|| ||

 


Contact:
E-mail
Copyright Statement