Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 22

Adhivutti-Pada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[36]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

Ye te Ānanda, dhammā tesaṃ tesaṃ adhivutti-padānaṃ abhiññā sacchi-kiriyāya saṃvaṭṭanti,||
visārado ahaṃ Ānanda tatra paṭijānāmi tesaṃ tesaṃ tathā tathā dhammaṃ desetuṃ,||
yathā yathā paṭipanno santaṃ vā 'atthī' ti ñassati,||
asantaṃ vā 'n'atthī' ti ñassati,||
hīnaṃ vā 'hīnan' ti ñassati,||
paṇītaṃ vā 'paṇītan' ti ñassati,||
sa-uttaraṃ vā 'sa-uttaran' ti ñassati,||
anuttaraṃ vā 'anuttaraṃ' ti ñassati,||
yathā yathā vā pana taṃ ñāteyyaṃ vā [37] daṭṭheyyaṃ vā sacchi-kātayyaṃ vā,||
tathā tathā ñassati vā dakkhati vā sacchi-karissati vā ti:||
ṭhānam etaṃ vijjati.|| ||

Etad anuttariyaṃ Ānanda ñāṇānaṃ,||
yad idaṃ tattha tattha yathā-bhūta-ñāṇaṃ.|| ||

Etasmā vāhaṃ Ānanda ñāṇā aññaṃ ñāṇaṃ uttarītaraṃ vā paṇītataraṃ vā n'atthī ti vadāmi.|| ||

 

§

 

Dasa imāni bhikkhave Tathāgatassa Tathāgata-balāni yehi balehi samannāgato Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahama-cakkaṃ pavatteti.|| ||

Katamāni dasa?|| ||

3. Idha, Ānanda, Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ pajanāti.|| ||

Yam pi Ānanda, Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

4. Puna ca paraṃ Ānanda, Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

5. Puna ca paraṃ Ānanda, Tathāgato sabbattha-gāminī-paṭipadaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato sabbattha-gāminī-paṭipadaṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

6. Puna ca paraṃ Ānanda, Tathāgato aneka-dhātu- [34] nānā-dhātu-lokaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato aneka-dhātu nānā-dhātu lokaṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

7. Puna ca paraṃ Ānanda, Tathāgato sattāṇaṃ nān-ā-dhimutti-kataṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato sattāṇaṃ nān-ā-dhimutti-kataṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

8. Puna ca paraṃ Ānanda, Tathāgato para-sattātaṃ para-puggalānaṃ indriya-paro-pariyattaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato para-sattāṇaṃ para-puggalānaṃ indriya-paro-pariyattaṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

9. Puna ca paraṃ Ānanda, Tathāgato jhāna-vimokkha-samādhi-sampattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi Ānanda, Tathāgato jhāna-vimokkha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

10. Puna ca paraṃ Ānanda, Tathāgato aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jītiyo cattārisam [35] pi jītiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsim evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'upapanno' ti.|| ||

Iti sākāram sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yam pi Ānanda, aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jītiyo cattārisam pi jītiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsim evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'upapanno' ti.|| ||

Iti sākāram sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

11. Puna ca paraṃ Ānanda, Tathāgato dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā,||
mano du-c-caritena samannāgatā||
āriyānaṃ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
Ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yam pi Ānanda, Tathāgato dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā,||
mano du-c-caritena samannāgatā||
āriyānaṃ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
Ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato āsahaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

12. Puna ca paraṃ Ānanda, Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi Ānanda, Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
idam pi Ānanda, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato āsahaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

Imāni kho Ānanda, dasa Tathāgatassa Tathāgata-balāni, yehi balehi samannāgato Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavattetī" ti.|| ||

 


Contact:
E-mail
Copyright Statement