Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 35

Saṅgha-Bheda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

"Saṅgha-bhedo Saṅgha-bhedo" ti bhante vuccati.|| ||

Kittāvatā nukho bhante saṅgho bhinno hotī" ti?|| ||

"Idh'Ūpāli bhikkhu adhammaṃ 'dhammo' ti dipenti,||

dhammaṃ 'adhammo' ti dīpenti,||

avinayaṃ 'vinayo' ti [74] dīpenti,||

vinayaṃ 'avinayo' ti dīpenti,||

abhāsitaṃ alapitaṃ Tathāgatena 'bhāsitaṃ lapitaṃ Tathāgatenā' ti dīpenti,||

bhāsitaṃ lapitaṃ Tathāgatena 'abhāsitaṃ alapitaṃ Tathāgatenā' ti dīpenti,||

anāciṇṇaṃ Tathāgatena 'āciṇṇaṃ Tathāgatenā' ti dīpenti,||

āciṇṇaṃ Tathāgatena 'anāciṇṇaṃ Tathāgatenā' ti dīpenti,||

appaññattaṃ Tathāgatena 'paññattaṃ Tathāgatenā' ti dīpenti,||

paññattaṃ Tathāgatena, 'appaññattaṃ Tathāgatenā' ti dīpenti.|| ||

Te imehi dasahi vatthūhi avakassanti,||
vavakassanti,||
āveni kammāni karonti,||
āveni Pātimokkhaṃ uddisanti.|| ||

Ettāvatā kho Upāli saṅgho bhinno hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement