Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga
Sutta 39
Paṭhama Ānanda Saṅgha-Sāmaggi Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||
"'Saṅgha-sāmaggi Saṅgha-sāmaggī' ti bhante vuccati.|| ||
Kittāvatā nu kho bhante saṅgho samaggo hotī" ti?|| ||
§
"Idh'Ānanda bhikkhu adhammaṃ 'adhammo' ti dīpenti,||
■
dhammaṃ 'dhammo' ti dīpenti,||
■
avinayaṃ 'avinayo' ti dīpenti,||
■
vinayaṃ 'vinayo' ti dīpenti,||
■
abhāsitaṃ alapitaṃ Tathāgatena 'abhāsitaṃ alapitaṃ Tathāgatenā' ti dīpenti,||
■
bhāsitaṃ lapitaṃ Tathāgatena 'bhāsitaṃ lapitaṃ Tathāgatenā' ti dīpenti,||
■
anāciṇṇaṃ Tathāgatena 'anāciṇṇaṃ Tathāgatenā' ti dīpenti,||
■
āciṇṇaṃ Tathāgatena 'āciṇṇaṃ Tathāgatenā' ti dīpenti,||
■
apaññattaṃ Tathāgatena 'apaññattaṃ Tathāgatenā' ti dīpenti,||
■
paññattaṃ Tathāgatena 'paññattaṃ Tathāgatenā' ti dīpenti.|| ||
■
Te imehi dasahi vatthūhi na avakassanti,||
na vavakassanti,||
na āvenikammāni karonti,||
na āvenipātimokkhaṃ uddisanti.|| ||
Ettāvatā kho Ānanda saṅgho samaggo hotī" ti.|| ||