Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 40

Dutiya Ānanda Saṅgha-Sāmaggi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"Bhinnaṃ pana bhante Saṅghaṃ samaggaṃ katvā kiṃ so pasavatī" ti?|| ||

"Brahmaṃ Ānanda puññaṃ pasavatī" ti.|| ||

"Kiṃ pana bhante brahmaṃ puññan" ti?|| ||

"Kappaṃ Ānanda saggamhi modatī" ti.|| ||

[77] Sukhā Saṅghassa sāmaggi samaggānañca anuggaho||
Samaggarato dhammaṭṭho yoga-k-khemā na dhaṃsati||
Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatī ti.|| ||

 


Contact:
E-mail
Copyright Statement