Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 42

Paṭhama Vivāda-Mūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||

"Dasa kho Upāli vivāda-mūlāni.|| ||

Katamāni dasa?|| ||

3. Idh'Upāli bhikkhu adhammaṃ 'dhammo' ti dīpenti,||

dhammaṃ 'adhammo' ti dīpenti,||

avinayaṃ 'vinayo' ti dīpenti,||

vinayaṃ 'avinayo' ti dīpenti,||

abhāsitaṃ alapitaṃ Tathāgatena 'bhāsitaṃ lapitaṃ Tathāgatenā' ti dīpenti,||

bhāsitaṃ lapitaṃ Tathāgatena 'abhāsitaṃ alapitaṃ Tathāgatenā' ti dīpenti,||

anāciṇṇaṃ Tathāgatena 'āciṇṇaṃ Tathāgatenā' ti dīpenti,||

āciṇṇaṃ Tathāgatena 'anāciṇṇaṃ Tathāgatenā' ti dīpenti,||

apaññattaṃ Tathāgatena 'paññattaṃ Tathāgatenā' ti dīpenti,||

paññattaṃ Tathāgatena 'apaññattaṃ Tathāgatenā' ti dīpenti.|| ||

Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement