Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 43

Dutiya Vivāda-Mūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

2. "Kati nu kho bhante vivāda-mūlānī" ti?|| ||

"Dasa kho Upāli vivāda-mūlāni.|| ||

Katamāni dasa?|| ||

Idh'Upāli bhikkhu anāpattiṃ 'āpattī' ti dīpenti,||

āpattiṃ 'anāpattī' ti dīpenti,||

lahukaṃ āpattiṃ 'garukaṃ āpattī' ti dīpenti,||

garukaṃ āpattiṃ 'lahukaṃ āpattī' ti dīpenti,||

duṭṭhullaṃ apattiṃ 'aduṭṭhullā appattī' ti dīpenti,||

aduṭṭhullaṃ āpattiṃ 'duṭṭhull'āpattī' ti dīpenti,||

sāvasesaṃ āpattiṃ 'anavasesā āpattī' ti dīpenti,||

anavasesaṃ āpattiṃ 's-ā-vases'pattī' ti [79] dīpenti,||

sa-p-paṭikammaṃ-āpattiṃ 'appaṭikammā āpattī' ti dīpenti,||

appaṭikammaṃ āpattiṃ 'sa-p-paṭikammā āpattī' ti dīpenti.||

Imāni kho Upāli dasa vivāda-mūlānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement