Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 45

Rāj'antepura-p-Pavesana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasa ime bhikkhave ādīnavā rāj'antepura-p-pavesane.|| ||

Katame dasa?|| ||

2. Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti,||
tatra bhikkhu pavisati,||
mahesī vā bhikkhuṃ disvā sitaṃ pātu karoti,||
bhikkhu vā mahesiṃ disvā sitaṃ pātu karoti.|| ||

Tattha rañño evaṃ hoti:|| ||

'Addhā imesaṃ kataṃ vā karissanti vā' ti.|| ||

Ayaṃ bhikkhave paṭhamo ādīnavo rāj'antepura-p-pavesane.|| ||

3. Puna ca paraṃ bhikkhave rājā bahu-kicco bahu-karaṇīyo aññataraṃ itthiṃ gantvā na sarati.|| ||

Sā tena gabbhaṃ gaṇhāti.|| ||

Tattha rañño evaṃ hoti:|| ||

'Na kho idha [82] añño koci pavisati aññatra pabba-jitena,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave dutiyo ādīnavo rājante purappavesane.|| ||

4. Puna ca paraṃ bhikkhave rañño antepure||
aññataraṃ ratanaṃ nassati.|| ||

Tattha rañño evaṃ hoti:|| ||

'Na kho idha añño koci pavisati aññatra pabba-jitena,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave tatiyo ādīnavo rāj'antepura-p-pavesane.|| ||

5. Puna ca paraṃ bhikkhave rañño antepure||
abbhantarā guyhavantā bahiddhā sambhedaṃ gacchanti.|| ||

Tattha rañño evaṃ hoti:|| ||

'Na kho idha añño koci pavisati aññatra pabba-jitena,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave catuttho ādīnavo rāj'antepura-p-pavesane.|| ||

6. Puna ca paraṃ bhikkhave rañño antepure
pitā vā puttaṃ pattheti,||
putto vā pitaraṃ pattheti.|| ||

Tesaṃ evaṃ hoti:|| ||

'Na kho idha añño koci pavisati aññatra pabba-jitena,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave pañcamo ādīnavo rāj'antepura-p-pavesane.|| ||

7. Puna ca paraṃ bhikkhave rājā nīcaṭṭhānīyaṃ ucce ṭhāne ṭhapeti.|| ||

Yesaṃ taṃ amanāpaṃ,||
tesaṃ evaṃ hoti:|| ||

'Rājā kho pabba-jitena saṃsaṭṭho,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave chaṭṭho ādīnavo rāj'antepura-p-pavesane.|| ||

8. Puna ca paraṃ bhikkhave rājā uccaṭṭhānīyaṃ nīce ṭhāne ṭhapeti.|| ||

Yesaṃ taṃ amanāpaṃ,||
tesaṃ evaṃ hoti:|| ||

'Rājā kho pabba-jitena saṃsaṭṭho,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ kho bhikkhave sattamo ādīnavo rāj'antepura-p-pavesane.|| ||

9. Puna ca paraṃ bhikkhave rājā akāle senaṃ uyyojeti.|| ||

Yesaṃ taṃ amanāpaṃ,||
tesaṃ evaṃ hoti:|| ||

'Rājā kho pabba-jitena saṃsaṭṭho,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave aṭṭhamo ādīnavo rāj'antepura-p-pavesane.|| ||

10. Puna ca paraṃ bhikkhave rājā kāle senaṃ uyyo-chetvā antarāMaggato nivattāpeti.|| ||

Yesaṃ taṃ amanāpaṃ tesaṃ [83] evaṃ hoti.|| ||

'Rājā kho pabba-jitena saṃsaṭṭho,||
siyā nu kho pabba-jitassa kamman' ti.|| ||

Ayaṃ bhikkhave navamo ādīnavo. rāj'antepura-p-pavesane.|| ||

11. Puna ca paraṃ bhikkhave rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ,||
rajanīyāni rūpa-sadda-gandharasa-phoṭṭhabbāni yāni na pabba-jitasāruppāni.|| ||

Ayaṃ bhikkhave dasamo ādīnavo rāj'antepura-p-pavesane.|| ||

Ime kho bhikkhave dasa ādinavā rāj'antepura-p-pavesane" ti.|| ||

 


Contact:
E-mail
Copyright Statement