Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 50

Bhaṇḍana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena [89] sambahulā bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā bhaṇḍanajātā kalahajātā vivādāpannā||
añña-maññaṃ mukhasattīhi vitudantā viharanti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi:|| ||

2. "Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||

"Idha mayaṃ bhante pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā bhaṇḍanajātā kalahajātā vivādāpannā||
añña-maññaṃ mukhasattīhi vitudantā viharāmā" ti.|| ||

"Na kho pan'etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kula-puttānaṃ saddhā agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā,||
añña-maññaṃ mukhasantīhi vitudantā vihareyyātha."|| ||

 

§

 

Dasa yime bhikkhave dhammā sārāṇiyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame dasa?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Yam pi bhikkhave bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañ janaṃ kevala paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā [90] paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā.|| ||

Yam pi bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañ janaṃ kevala paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhikkhave bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Yam pi bhikkhave bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaḍko,
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato,||
khamo padakkhiṇāggāhī anusāsaniṃ.|| ||

Yam pi bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato,||
khamo pada-k-khiṇaggāhī anusāsaniṃ,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati|| ||

7. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Yam pi bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

8. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo.|| ||

Yam pi bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yam pi bhikkhave bhikakhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ [91] pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

10. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

Yam pi bhikkhave bhikkhu santuṭṭho hoti itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

11. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yam pi bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

12. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Yam pi bhikkhave bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā,||
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho bhikkhave dasa dhammā sārāṇīyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭantī ti.|| ||

Akkosa Vagga Pañcamo

 


Contact:
E-mail
Copyright Statement