Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 67

Paṭhama Naḷakapāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[122]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Naḷakapānaṃ nāma Kosalānaṃ nigamo,||
tad avasari.|| ||

Tatra sudaṃ Bhagavā Naḷakapāne viharati Palāsavane.

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho Bhagavā bahu-d-eva rattiṃ bhikkhū dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho,||
paṭibhātu taṃ [123] Sāriputta bhikkhunaṃ dhammī kathā,||
piṭṭhi me āgilāyati,||
tam ahaṃ āyamissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.|| ||

Atha kho Bhagavā catugguṇaṃ saṃghāṭiṃ paññā-petvā dakkhiṇena passena sīhaseyyaṃ kappesi,||
pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

 

§

 

2. Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

3. "Yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu||
hiri n'atthi||
ottappaṃ n'atthi,||
viriyaṃ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi āvuso kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṃ n'atthi,||
viriyaṃ n'atthi,||
paññā n'atthi kusalesu dhammesu
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti āvuso parihānam etaṃ,||
'ahiriko purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'anottapī purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'kusīto purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'duppañño purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'kodhano purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'upanāhī purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'pāpiccho purisa-puggalo' ti āvuso parihānam etaṃ,||

-◦-

'micchā-diṭṭhiko purisa-puggalo' ti āvuso parihānam etaṃ.|| ||

 

§

 

4. Yassa kassaci āvuso saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṃ atthi,||
viriyaṃ atthi||
[124] paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi āvuso juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṃ atthi,||
viriyaṃ atthi||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'hirimā purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'ottapī purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'āraddha-viriyo purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'paññavā purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'akkodhano purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'anupanāhī purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'appiccho purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'kalyāṇa-mitto purisa-puggalo' ti āvuso aparihānam etaṃ,||

-◦-

'sammā-diṭṭhiko purisa-puggalo' ti āvuso aparihānam etan" ti.|| ||

 


 

5. Atha kho Bhagavā pacc'upaṭṭhāya āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Sādhu sādhu Sāriputta,||
yassa kassaci Sāriputta,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṃ n'atthi,||
viriyaṃ n'atthi,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi Sāriputta kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho Sāriputta yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṃ n'atthi,||
viriyaṃ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso [125] vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'ahiriko purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'anottapī purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'kusīto purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'duppañño purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'kodhano purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'upanāhī purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'Pāpiccho purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'pāpa-mitto purisa-puggalo' ti Sāriputta parihānam etaṃ,||

-◦-

'micchā-diṭṭhiko purisa-puggalo' ti Sāriputta parihānam etaṃ.|| ||

 

§

 

Yassa kassaci Sāriputta saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṃ atthi,||
viriyaṃ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi Sāriputta juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhateva vaṇṇena||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Eva meva kho Sāriputta yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṃ atthi,||
viriyaṃ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'hirimā purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'ottapī purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'āraddha-viriyo purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'paññavā purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'akkodhano purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'anupanāhī purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'apapiccho purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'kalyāṇa-mitto purisa-puggalo' ti Sāriputta aparihānam etaṃ,||

-◦-

'sammā-diṭṭhiko purisa-puggalo' ti Sāriputta aparihānam etan" ti.|| ||


Contact:
E-mail
Copyright Statement