Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 69

Paṭhama Kathā-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][than][olds] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ.|| ||

2. Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||

"Idha mayaṃ bhante pacchā-bhattaṃ piṇḍa-pāta-paṭikkanta,||
upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharāma.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ iti vā" ti.|| ||

Na kho pan'etaṃ bhikkhave tumhākaṃ paṭirūpaṃ [129] kula-puttānaṃ saddhāya agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihareyyātha.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ iti vā" ti.|| ||

Dasa yimāni bhikkhave kathā-vatthūni.|| ||

Katamāni dasa?|| ||

3. Aappiccha-kathā||
santuṭṭhi-kathā||
pavivke-kathā||
asaṃsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||

Imāni kho bhikkhave dasa-kathā-vatthūni.|| ||

4. Imesaṃ ce tumhe bhikkhave dasannaṃ kathā-vatthūnaṃ upādāy-upādāya kathaṃ katheyyātha.|| ||

Imesam pi candima-suriyānaṃ evaṃ mahiddhikānaṃ evaṃ mah-ā-nubhāvānaṃ tejasā tejaṃ pariyādiyeyyātha,||
ko pana vādo añña-titthiyānaṃ paribbājakānan" ti.


Contact:
E-mail
Copyright Statement