Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 78

Nigaṇṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave asad'Dhammehi samannāgatā Nigaṇṭhā.|| ||

Katamehi dasahi?|| ||

Assaddhā bhikkhave Nigaṇṭhā,||
du-s-sīlā bhikkhave Nigaṇṭhā,||
ahirikā bhikkhave Nigaṇṭhā,||
an-ottāpino bhikkhave Nigaṇṭhā,||
a-sappurisa-sambhattino bhikkhave Nigaṇṭhā,||
attukkaṃ-saka-para-vambhakā bhikkhave Nigaṇṭhā,||
sandiṭṭhi-parāmāsā ādhānagāhī du-p-paṭi-nissaggino bhikkhave Nigaṇṭhā,||
kuhakā bhikkhave Nigaṇṭhā,||
pāpicchā bhikkhave Nigaṇṭhā,||
micchā-diṭṭhikā bhikkhave Nigaṇṭhā.|| ||

Imehi kho bhikkhave dasahi asad'Dhammehi samannāgatā Nigaṇṭhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement