Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 82

Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

2. "So vat'Ānanda 'bhikkhu assaddho samāno||
imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

3. So vat'Ānanda bhikkhu 'du-s-sīlo samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

4. So vat'Ānanda bhikkhu 'appassuto samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

5. So vat'Ānanda bhikkhu 'dubbaco samāno imasmiṃ Dhamma-Vinaye [153] vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

6. So vat'Ānanda bhikkhu 'pāpa-mitto samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

7. So vat'Ānanda bhikkhu 'kusīto samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

8. So vat'Ānanda bhikkhu 'muṭṭha-s-sati samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

9. So vat'Ānanda bhikkhu 'a-santuṭṭho samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

10. So vat'Ānanda bhikkhu 'pāpiccho samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūlhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

11. So vat'Ānanda bhikkhu 'micchā-diṭṭhiko samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūlhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

So vat'Ānanda bhikkhu 'imehi dasahi dhammehi samannāgato imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

12. So vat'Ānanda bhikkhu 'saddho samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

13. So vat'Ānanda bhikkhu 'sīlavā samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

14. So vat'Ānanda bhikkhu 'bahu-s-suto suta-dharo samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

15. So vat'Ānanda bhikkhu 'suvaco samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

16. So vat'Ānanda bhikkhu 'kalyāṇa-mitto samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

17. So vat'Ānanda bhikkhu 'āraddha-viriyo samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

18. So vat'Ānanda bhikkhu 'upatthika-sati samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ [154] āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

19. So vat'Ānanda bhikkhu 'santuṭṭho samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

20. So vat'Ānanda bhikkhu 'appiccho samāno imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

21. So vat'Ānanda bhikkhu 'sammā-diṭṭhiko samāno imasmiṃ dhamma vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjati.|| ||

So vat'Ānanda bhikkhu 'imehi dasahi dhammehi samannāgato imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī' ti ṭhāname taṃ vijjatī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement