Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 84

Vyākaraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

2. "Idh'āvuso bhikkhu aññaṃ vyākaroti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
"nāparaṃ itthattāyā" ti pajānāmī' ti.|| ||

Tam enaṃ Tathāgato vā Tathā- [156] gata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati,||
samanugāhati,||
samanubhāsati.|| ||

So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṃ āpajjati,||
vijinaṃ āpajjati,||
anayaṃ āpajjati,||
vyasanaṃ āpajjati,||
anaya-vyasanaṃ āpajjati.|| ||

3. Tam enaṃ Tathāgato vā,||
Tathāgata-sāvako vā||
jhāyi samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca mana-sikaroti:|| ||

Kin nu kho ayam āyasmā aññaṃ vyākaroti?|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
'nāparaṃ itthattāyā' ti pajānāmī" ti?|| ||

 

§

 

4. Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti:|| ||

Kodhano kho panāyam āyasmā,||
kodha-pariyuṭṭhitena cetasā bahulaṃ viharati,||
kodha-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

5. Upanāhī kho panāyam āyasmā,||
upanāha-pariyuṭṭhitena cetasā bahulraṃ viharati,||
upanāha-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

6. Makkhī kho panāyam āyasmā,||
makkha-pariyuṭṭhitena cetasā bahulaṃ viharati,||
makkha-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

7. Palāsī kho panāyam āyasmā,||
palāsa-pariyuṭṭhitena cetasā bahulaṃ viharati,||
palāsa-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

8. Issukī kho panāyam āyasmā,||
issā-pariyuṭṭhitena cetasā bahulaṃ viharati,||
issā-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

9. Maccharī kho panāyam āyasmā,||
macchera-pariyuṭṭhitena cetasā bahulaṃ viharati,||
macchera-pariyuṭṭhānaṃ [157] kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

10. Saṭho kho panāyam āyasmā,||
sāṭheyya-pariyuṭṭhitena cetasā bahulaṃ viharati,||
sāṭheyya-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

11. Māyāvī kho panāyam āyasmā,||
māyā-pariyuṭṭhitena cetasā bahulaṃ viharati,||
māyā-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

12. Pāpiccho kho panāyam āyasmā,||
icchā-pariyuṭṭhitena cetasā bahulaṃ viharati,||
icchā-pariyuṭṭhānaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

13. Muṭṭha-s-sati kho panāyam āyasmā,||
uttari-karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṃ āpanno,||
antarā-vosāna-gamanaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

 

§

 

14. So vat'āvuso bhikkhu ime dasa dhamme a-p-pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

So vat'āvuso bhikkhu ime dasa dhamme pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti||
ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement