Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 90

Khīṇ'Āsava-Bala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

"Kati nu kho Sāriputta khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā'" ti?|| ||

"Dasa bhante khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti|| ||

'Khīṇā me āsavā' ti.|| ||

 

§

 

Katamāni dasa?|| ||

2. Idha bhante khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

[175] Yam pi bhante khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

3. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno aṅgāra-kās-ū-pamā kāmā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno||
aṅgāra-kās-ū-pamā kāmā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

4. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti||
viveka-poṇaṃ||
viveka-pabbhāraṃ||
vavakaṭṭhaṃ||
nekkhamm-ā-bhirataṃ vyantī-bhūtaṃ||
sabbaso āsava-ṭ-ṭhānīyehi dhammehi.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti||
viveka-poṇaṃ||
viveka-pabbhāraṃ||
vavakaṭṭhaṃ||
nekkhamm-ā-bhirataṃ vyantī-bhūtaṃ||
sabbaso āsava-ṭ-ṭhānīyehi dhammehi,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

5. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā bhāvitā honti subhāvitā,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

6. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno cattāro samma-p-padhānā bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno cattāro samma-p-padhānā bhāvitā honti subhāvitā,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

7. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā bhāvitā honti subhāvitā,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

8. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitāni.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitāni,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

9. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno pañca balāni [176] bhāvitāni honti subhāvitāni.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno pañca-balāni bhāvitāni honti subhāvitāni,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

10. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā bhāvitā honti subhāvitā,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

10. Puna ca paraṃ bhante khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito,||
idam pi bhante khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

Imāni kho bhante dasa khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā'" ti.|| ||

Thera Vaggo Catuttho

 


Contact:
E-mail
Copyright Statement