Aṅguttara Nikāya
					X. Dasaka-Nipāta
					X: Upāsaka-Vagga
					Sutta 92
Bhaya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapati Bhagavā etad avoca:|| ||
"Yato kho gahapati ariya-sāvakassa||
					pañca-bhayāni verāni vūpasantāni honti,||
					catūhi sot'āpattiyaṅgehi samannāgato hoti,||
					ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
					ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||
'Khīṇa-Nirayomhi||
					khīṇa-tiracchāna-yoni||
					khīṇa-petti-visayo||
					khīṇāpāya-duggati-vinipāto||
					Sotāpanno ham'asmī,||
					avinipāta dhammo niyato||
					sambodhi parāyano' ti.|| ||
§
Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||
[183] Yaṃ gahapati, pāṇātipātī pāṇātipāta-p-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||
Pāṇātipātā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
					na samparāyikaṃ bhayaṃ veraṃ pasavati||
					na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
					pāṇātipātā paṭiviratassa||
					evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||
■
Yaṃ gahapati adinn'ādāyī adinn'ādāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||
Adinn'ādānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
					na samparāyikaṃ bhayaṃ veraṃ pasavati||
					na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
					adinn'ādānā paṭiviratassa||
					evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||
■
Yaṃ gahapati kāmesu micchā-cārī kāmesu micchāra-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||
Kāmesu-micchā-cārā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
					na samparāyikaṃ bhayaṃ veraṃ pasavati||
					na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti||
					kāmesu-micchā-cārā paṭiviratassa||
					evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||
■
Yaṃ gahapati musā-vādī musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||
Musā-vādā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
					na samparāyikaṃ bhayaṃ veraṃ pasavati||
					na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
					musā-vādā paṭiviratassa||
					evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||
■
Yaṃ gahapati surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||
Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
					na samparāyikaṃ bhayaṃ veraṃ pasavati||
					na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
					surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa||
					evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||
Taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||
Imāni pañca-bhayāni verāni vūpasantāni honti.|| ||
§
Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||
Idha gahapati ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-dhamma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||
■
Dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||
■
Saṅghe avecca-p-pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
					uju-paṭipanno Bhagavato sāvaka-saṅgho,||
					ñāya-paṭipanno Bhagavato sāvaka saṅgho sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
					yad idaṃ cattāri purisa-yugāni aṭṭhapurisa-puggalā,||
					esa Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||
■
Ariya-kantehi sīlehi samannāgato [184] hoti,||
					akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi imehi catūhi sotipattiyaṅgehi samannāgato hoti.|| ||
§
Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
'Iti imasmiṃ sati idaṃ hoti,||
							imass'uppādā idaṃ uppajjati,||
							imasmiṃ asati idaṃ na hoti,||
							imassa nirodhā idaṃ nirujjhati.|| ||
■
Yad idaṃ avijjā-paccayā saṅkhārā,||
					saṅkhāra-paccayā viññāṇaṃ,||
					viñṇāṇa paccayā nāma rūpaṃ,||
					nāma rūpa paccayā saḷāyatanaṃ,||
					saḷāyatana paccayā phasso,||
					phassa paccayā vedanā,||
					vedanā paccayā taṇhā,||
					taṇhā paccayā upādānaṃ,||
					upādāna paccayā bhavo,||
					bhava paccayā jāti,||
					jāti paccayā jarā-maraṇaṃ||
					soka-parideva-dukkha domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Avijjāya tv'eva asesa-virāga nirodhā saṅkhāra nirodho,||
					saṅkhāra nirodhā viñṇāṇa nirodho,||
					viññāṇa nirodhā nāma rūpa nirodho,||
					nāma rūpa nirodhā saḷāyatana nirodho,||
					saḷāyatana nirodhā phassa nirodho,||
					phassa nirodhā vedanā nirodho,||
					vedanā nirodhā taṇhā nirodho,||
					taṇhā nirodhā upādāna nirodho,||
					upādāna nirodhā bhava nirodho,||
					bhava nirodhā jāti nirodho,||
					jāti nirodhā jarā maraṇaṃ||
					soka-parideva-dukkha domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayañc'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi viddho.|| ||
§
Yato kho gahapati ariya-sāvakassa imāni pañca-bhayāni verāni vūpasantāni honti.|| ||
Imehi catūhi sotipattiyaṅgehi samannāgato hoti.|| ||
Ayam assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
					so ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||
'Khīṇa-Nirayomhi||
					khīṇa-tiracchāna-yoniyo||
					khīṇa-petti-visayo||
					khīṇāpāya-duggati-vinipāto.|| ||
Sotāpanno hamasmi avinipāta dhammo niyato sambodhi-parāyano'" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search