Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 92

Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapati Bhagavā etad avoca:|| ||

"Yato kho gahapati ariya-sāvakassa||
pañca-bhayāni verāni vūpasantāni honti,||
catūhi sot'āpattiyaṅgehi samannāgato hoti,||
ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayomhi||
khīṇa-tiracchāna-yoni||
khīṇa-petti-visayo||
khīṇ-ā-pāya-duggati-vinipāto||
Sot'āpanno ham'asmī,||
avinipāta dhammo niyato||
sambodhi parāyano' ti.|| ||

 

§

 

Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||

[183] Yaṃ gahapati, pāṇ-ā-tipātī pāṇ-ā-tipāta-p-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pāṇ-ā-tipātā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
na samparāyikaṃ bhayaṃ veraṃ pasavati||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
pāṇ-ā-tipātā paṭiviratassa||
evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Yaṃ gahapati adinn'ādāyī adinn'ādāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Adinn'ādānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
na samparāyikaṃ bhayaṃ veraṃ pasavati||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
adinn'ādānā paṭiviratassa||
evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||

Yaṃ gahapati kāmesu micchā-cārī kāmesu micchāra-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Kāmesu-micchā-cārā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
na samparāyikaṃ bhayaṃ veraṃ pasavati||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti||
kāmesu-micchā-cārā paṭiviratassa||
evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||

Yaṃ gahapati musā-vādī musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Musā-vādā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
na samparāyikaṃ bhayaṃ veraṃ pasavati||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
musā-vādā paṭiviratassa||
evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||

Yaṃ gahapati surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati||
na samparāyikaṃ bhayaṃ veraṃ pasavati||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa||
evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.|| ||

Taṃ bhayaṃ veraṃ vūpasannaṃ hoti.|| ||

Imāni pañca-bhayāni verāni vūpasantāni honti.|| ||

 

§

 

Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||

Idha gahapati ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-dhamma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka saṅgho sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato [184] hoti,||
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi imehi catūhi sotipattiyaṅgehi samannāgato hoti.|| ||

 

§

 

Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||

Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||

'Iti imasmiṃ sati idaṃ hoti,||
imass'uppādā idaṃ uppajjati,||
imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viñṇāṇa paccayā nāma rūpaṃ,||
nāma rūpa paccayā saḷāyatanaṃ,||
saḷāyatana paccayā phasso,||
phassa paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā paccayā upādānaṃ,||
upādāna paccayā bhavo,||
bhava paccayā jāti,||
jāti paccayā jarā-maraṇaṃ||
soka-parideva-dukkha domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga nirodhā saṅkhāra nirodho,||
saṅkhāra nirodhā viñṇāṇa nirodho,||
viññāṇa nirodhā nāma rūpa nirodho,||
nāma rūpa nirodhā saḷāyatana nirodho,||
saḷāyatana nirodhā phassa nirodho,||
phassa nirodhā vedanā nirodho,||
vedanā nirodhā taṇhā nirodho,||
taṇhā nirodhā upādāna nirodho,||
upādāna nirodhā bhava nirodho,||
bhava nirodhā jāti nirodho,||
jāti nirodhā jarā maraṇaṃ||
soka-parideva-dukkha domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayañc'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi viddho.|| ||

 

§

 

Yato kho gahapati ariya-sāvakassa imāni pañca-bhayāni verāni vūpasantāni honti.|| ||

Imehi catūhi sotipattiyaṅgehi samannāgato hoti.|| ||

Ayam assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
so ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayomhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇ-ā-pāya-duggati-vinipāto.|| ||

Sot'āpanno hamasmi avinipāta dhammo niyato sambodhi-parāyano'" ti.|| ||

 


Contact:
E-mail
Copyright Statement