Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 102

Bojjhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[211]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Satt'imi bhikkhave bojjh'aṅgā||
bhāvitā bahulī-katā||
tisso vijjā paripūrenti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo,||
upekkhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave satta-bojjh'aṅgā bhāvitā bahulī-katā tisso vijjā paripūrenti.|| ||

 

§

 

Katamā tisso?|| ||

Idha, bhikkhave, bhikkhu aneka vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
[200] pañca pi jātiyo||
dasa pi jātiyo,||
visam pi jātiyo||
tiṃsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra upapādiṃ.|| ||

Tatupāsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapannoti iti sākāraṃ savuddesaṃ aneka vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

 

§

 

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāti.|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhakā micchā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhakā sammā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

 

§

 

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiñ sacchi-katvā upasampajja viharati.|| ||

Ime kho bhikkhave satta bojjh'aṅgā bhāvitā bahulī-katā imā tisso vijjā paripūrentī ti.|| ||

 


Contact:
E-mail
Copyright Statement