Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 105

Vijjā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvad eva ahirikaṃ anottappaṃ.|| ||

Avijjā-gatassa bhikkhave aviddasuno micchā-diṭṭhi pahoti.|| ||

Micchā-diṭṭhikassa micchā-saṅkappo pahoti.|| ||

Micchā-saṅkappassa micchā-vācā pahoti.|| ||

Micchā-vācassa micchā-kammanto pahoti.|| ||

Micchā-kammantatassa micchā-ājīvo pahoti.|| ||

Micchā-ājīvassa micchā-vāyāmo pahoti.|| ||

Micchā-vāyāmassa micchā-sati pahoti.|| ||

Micchā-satissa micchā-samādhi pahoti.|| ||

Micchā-samādhissa micchā-ñāṇaṃ pahoti.|| ||

Micchā-ñāṇissa micchā-vimutti pahoti.|| ||

 

§

 

3. Vijjā bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvad eva hir'ottappaṃ.|| ||

Vijjāgatassa bhikkhave viddasuno sammā-diṭṭhi pahoti.|| ||

Sammā-diṭṭhikassa sammā-saṅkappo pahoti.|| ||

Sammā-saṅkappassa sammā-vācā pahoti.|| ||

Sammā-vācassa sammā-kammanto pahoti.|| ||

Sammā-kammantassa sammā-ājīvo pahoti.|| ||

Sammā-ājīvassa sammā-vāyāmo pahoti.|| ||

Sammā-vāyāmassa sammā-sati pahoti.|| ||

Sammā-satissa sammā-samādhi pahoti.|| ||

Sammā-samādhissa sammā- ṇaṃ pahoti.|| ||

Sammā-ñāṇassa sammā-vimutti pahotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement