Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 118

Orima-Tīra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Orimañ ca kho bhikkhave tīraṃ desissāmi,||
pārimañ ca tīraṃ.|| ||

Taṃ suṇātha.|| ||

Sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

 

§

 

"Katamañ ca bhikkhave orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ:|| ||

3. Micchā-diṭṭhi kho bhikkhave orimaṃ tīraṃ,
sammā-diṭṭhi pārimaṃ tīraṃ.|| ||

Micchā-saṅkappo orimaṃ tīraṃ,
sammā-saṅkappo pārimaṃ tīraṃ.|| ||

Mcchā-vācā orimaṃ tīraṃ,
sammā-vācā pārimaṃ tīraṃ.|| ||

Micchā-kammanto orimaṃ tīraṃ,
sammā-kammanto pārimaṃ tīraṃ.|| ||

Micchā-ājīvo orimaṃ tīraṃ,
sammā-ājīvo pārimaṃ tīraṃ.|| ||

Micchā-vāyāmo orimaṃ tīraṃ,
sammā-vāyāmo pārimaṃ tīraṃ.|| ||

Micchā-sati orimaṃ tīraṃ,
sammā-sati pārimaṃ tīraṃ.|| ||

Micchā-samādhi orimaṃ tīraṃ,
sammā-samādhi pārimaṃ tīraṃ.|| ||

Micchā-ñāṇaṃ orimaṃ tīraṃ,
sammā-ñāṇaṃ pārimaṃ tīraṃ.|| ||

Micchā-vimutti orimaṃ tīraṃ,
sammā-vimutti pārimaṃ tīraṃ.|| ||

Idaṃ kho bhikkhave orimaṃ tīraṃ,
idaṃ pārimaṃ tīranti.|| ||

 


 

Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā - tīram evānudhāvati.|| ||

Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,
Te janā pāram essanti - maccudheyyaṃ suduttaraṃ.|| ||

Kaṇhaṃ dhammaṃ vippahāya - sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma - viveke yattha dūramaṃ.|| ||

Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,
Pariyodapeyya attāṇaṃ - citta-klesehi paṇḍito.|| ||

Yesaṃ sambodhi-aṅgesu - sammā-cittaṃ subhāvitaṃ,
Ādāna-paṭinissagge - anupādāya ye ratā,
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||

 


Contact:
E-mail
Copyright Statement