Aṅguttara Nikāya
					X. Dasaka-Nipāta
					XXI: Kara-Ja-Kāya-Vagga
					Sutta 208
Kara-Ja-Kāya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||
"Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantibhāvaṃ vadāmi,||
					tañ ca kho diṭṭh'evā dhamme upapajjaṃ vā apare vā pariyāye.|| ||
Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhass'antakiriyaṃ vadāmi.|| ||
Sa kho so bhikkhave ariya-sāvako evaṃ vigatābhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
					mettā-saha-gatena cetasā||
					ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham adho tiriyaṃ||
					sabbadhi sabbattatāya sabbā-vantaṃ||
					lokaṃ mettā-saha-gatena cetasā||
					vipulena mahaggatena||
					appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So evaṃ pajānāti:|| ||
'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
					etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
					yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
					na taṃ tatrāvasissati||
					na taṃ tatrāvatiṭṭhatī' [300] ti.|| ||
Taṃ kiṃ maññatha bhikkhave?|| ||
Dahara-t-agge ce so ayaṃ kumāro mettaṃ-ceto-vimuttiṃ bhāveyya,||
					api nu kho pāpa-kammaṃ kareyyā" ti?|| ||
"No h'etaṃ bhante."|| ||
"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||
"No h'etaṃ bhante,||
					akarontaṃ hi, bhante,||
					pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||
2. "Bhāvetabbo kho panāyaṃ bhikkhave mettā-ceto-vimutti itthiyā vā purisena vā.|| ||
Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
					cittantaro ayaṃ bhikkhave macco.|| ||
So evaṃ pajānāti:|| ||
'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
					sabbaṃ taṃ idha vedanīyaṃ,||
					na taṃ anugaṃ bhavissatī' ti.|| ||
Evaṃ bhāvitā kho bhikkhave metta-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
					idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||
§
3. Sa kho so bhikkhave ariya-sāvako evaṃ vigatābhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
					karuṇā-saha-gatena cetasā||
					ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham adho tiriyaṃ||
					sabbadhi sabbattatāya sabbā-vantaṃ||
					lokaṃ karuṇā-saha-gatena cetasā||
					vipulena mahaggatena||
					appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So evaṃ pajānāti:|| ||
'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
					etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
					yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
					na taṃ tatrāvasissati||
					na taṃ tatrāvatiṭṭhatī' ti.|| ||
Taṃ kiṃ maññatha bhikkhave?|| ||
Dahara-t-agge ce so ayaṃ kumāro mettaṃ-ceto-vimuttiṃ bhāveyya,||
					api nu kho pāpa-kammaṃ kareyyā" ti?|| ||
"No h'etaṃ bhante."|| ||
"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||
"No h'etaṃ bhante,||
					akarontaṃ hi, bhante,||
					pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||
"Bhāvetabbo kho panāyaṃ bhikkhave karuṇā-ceto-vimutti itthiyā vā purisena vā.|| ||
Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
					cittantaro ayaṃ bhikkhave macco.|| ||
So evaṃ pajānāti:|| ||
'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
					sabbaṃ taṃ idha vedanīyaṃ,||
					na taṃ anugaṃ bhavissatī' ti.|| ||
Evaṃ bhāvitā kho bhikkhave karuṇā-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
					idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||
§
Sa kho so bhikkhave ariya-sāvako evaṃ vigatābhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
					muditā-saha-gatena cetasā||
					ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham adho tiriyaṃ||
					sabbadhi sabbattatāya sabbā-vantaṃ||
					lokaṃ muditā-saha-gatena cetasā||
					vipulena mahaggatena||
					appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So evaṃ pajānāti:|| ||
'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
					etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
					yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
					na taṃ tatrāvasissati||
					na taṃ tatrāvatiṭṭhatī' ti.|| ||
Taṃ kiṃ maññatha bhikkhave?|| ||
Dahara-t-agge ce so ayaṃ kumāro muditā-ceto-vimuttiṃ bhāveyya,||
					api nu kho pāpa-kammaṃ kareyyā" ti?|| ||
"No h'etaṃ bhante."|| ||
"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||
"No h'etaṃ bhante,||
					akarontaṃ hi, bhante,||
					pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||
"Bhāvetabbo kho panāyaṃ bhikkhave muditā-ceto-vimutti itthiyā vā purisena vā.|| ||
Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
					cittantaro ayaṃ bhikkhave macco.|| ||
So evaṃ pajānāti:|| ||
'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
					sabbaṃ taṃ idha vedanīyaṃ,||
					na taṃ anugaṃ bhavissatī' ti.|| ||
Evaṃ bhāvitā kho bhikkhave muditā-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
					idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||
§
Sa kho so bhikkhave ariya-sāvako evaṃ vigatābhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
					upekkhā-saha-gatena cetasā||
					ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham adho tiriyaṃ||
					sabbadhi sabbattatāya sabbā-vantaṃ||
					lokaṃ upekkhā-saha-gatena cetasā||
					vipulena mahaggatena||
					appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So evaṃ pajānāti:|| ||
'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ,||
					etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ,||
					yaṃ kho pana me kiñci pamāṇakataṃ kammaṃ,||
					na taṃ tatrāvasissati,||
					na taṃ tatrāvatiṭṭhatī' ti.|| ||
Taṃ kiṃ maññatha bhikkhave|| ||
'Dahara-t-agge ce so ayaṃ kumāro upekkhā-ceto-vimuttiṃ bhāveyya,||
					api nu kho pāpa-kammaṃ kareyyā' ti?|| ||
No h'etaṃ bhante.|| ||
'Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā' ti?|| ||
No h'etaṃ bhante,||
					akarontaṃ hi bhante pāpa-kammaṃ kuto dukkhaṃ phusissatī ti.|| ||
4. Bhāvetabbā kho panāyaṃ bhikkhave upekkhā-ceto-vimutti itthiyā vā purisena vā.|| ||
Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo.|| ||
Cittantaro ayaṃ bhikkhave macco.|| ||
So evaṃ pajānāti:|| ||
'Yaṃ kho me idha kiñci pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
					sabbaṃ taṃ idha vedaniyaṃ,||
					na taṃ anugaṃ bhavissatī ti.|| ||
Evaṃ bhāvitā kho bhikkhave upekkhā-ceto-vimutti Anāgāmitāya saṃvaṭṭa ti.|| ||
Idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato" ti.|| ||