Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 208

Kara-Ja-Kāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[299]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

"Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantibhāvaṃ vadāmi,||
tañ ca kho diṭṭh'evā dhamme upapajjaṃ vā apare vā pariyāye.|| ||

Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhass'antakiriyaṃ vadāmi.|| ||

Sa kho so bhikkhave ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ||
sabbadhi sabbattatāya sabbā-vantaṃ||
lokaṃ mettā-saha-gatena cetasā||
vipulena mahaggatena||
appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So evaṃ pajānāti:|| ||

'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati||
na taṃ tatrāvatiṭṭhatī' [300] ti.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Dahara-t-agge ce so ayaṃ kumāro mettaṃ-ceto-vimuttiṃ bhāveyya,||
api nu kho pāpa-kammaṃ kareyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||

"No h'etaṃ bhante,||
akarontaṃ hi, bhante,||
pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||

2. "Bhāvetabbo kho panāyaṃ bhikkhave mettā-ceto-vimutti itthiyā vā purisena vā.|| ||

Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
cittantaro ayaṃ bhikkhave macco.|| ||

So evaṃ pajānāti:|| ||

'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
sabbaṃ taṃ idha vedanīyaṃ,||
na taṃ anugaṃ bhavissatī' ti.|| ||

Evaṃ bhāvitā kho bhikkhave metta-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

3. Sa kho so bhikkhave ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
karuṇā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ||
sabbadhi sabbattatāya sabbā-vantaṃ||
lokaṃ karuṇā-saha-gatena cetasā||
vipulena mahaggatena||
appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So evaṃ pajānāti:|| ||

'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati||
na taṃ tatrāvatiṭṭhatī' ti.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Dahara-t-agge ce so ayaṃ kumāro mettaṃ-ceto-vimuttiṃ bhāveyya,||
api nu kho pāpa-kammaṃ kareyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||

"No h'etaṃ bhante,||
akarontaṃ hi, bhante,||
pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||

"Bhāvetabbo kho panāyaṃ bhikkhave karuṇā-ceto-vimutti itthiyā vā purisena vā.|| ||

Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
cittantaro ayaṃ bhikkhave macco.|| ||

So evaṃ pajānāti:|| ||

'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
sabbaṃ taṃ idha vedanīyaṃ,||
na taṃ anugaṃ bhavissatī' ti.|| ||

Evaṃ bhāvitā kho bhikkhave karuṇā-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

Sa kho so bhikkhave ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
muditā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ||
sabbadhi sabbattatāya sabbā-vantaṃ||
lokaṃ muditā-saha-gatena cetasā||
vipulena mahaggatena||
appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So evaṃ pajānāti:|| ||

'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ||
etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ||
yaṃ kho pana kiñci pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati||
na taṃ tatrāvatiṭṭhatī' ti.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Dahara-t-agge ce so ayaṃ kumāro muditā-ceto-vimuttiṃ bhāveyya,||
api nu kho pāpa-kammaṃ kareyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā" ti?|| ||

"No h'etaṃ bhante,||
akarontaṃ hi, bhante,||
pāpa-kammaṃ kuto dukkhaṃ phusissatī" ti.|| ||

"Bhāvetabbo kho panāyaṃ bhikkhave muditā-ceto-vimutti itthiyā vā purisena vā.|| ||

Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo,||
cittantaro ayaṃ bhikkhave macco.|| ||

So evaṃ pajānāti:|| ||

'Yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
sabbaṃ taṃ idha vedanīyaṃ,||
na taṃ anugaṃ bhavissatī' ti.|| ||

Evaṃ bhāvitā kho bhikkhave muditā-ceto-vimutti Anāgāmitāya saṃvaṭṭati,||
idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

Sa kho so bhikkhave ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
upekkhā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ||
sabbadhi sabbattatāya sabbā-vantaṃ||
lokaṃ upekkhā-saha-gatena cetasā||
vipulena mahaggatena||
appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So evaṃ pajānāti:|| ||

'Pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ,||
etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ,||
yaṃ kho pana me kiñci pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhatī' ti.|| ||

Taṃ kiṃ maññatha bhikkhave|| ||

'Dahara-t-agge ce so ayaṃ kumāro upekkhā-ceto-vimuttiṃ bhāveyya,||
api nu kho pāpa-kammaṃ kareyyā' ti?|| ||

No h'etaṃ bhante.|| ||

'Akarontaṃ kho pana pāpa-kammaṃ api nu kho dukkhaṃ phuseyyā' ti?|| ||

No h'etaṃ bhante,||
akarontaṃ hi bhante pāpa-kammaṃ kuto dukkhaṃ phusissatī ti.|| ||

4. Bhāvetabbā kho panāyaṃ bhikkhave upekkhā-ceto-vimutti itthiyā vā purisena vā.|| ||

Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo.|| ||

Cittantaro ayaṃ bhikkhave macco.|| ||

So evaṃ pajānāti:|| ||

'Yaṃ kho me idha kiñci pubbe iminā karajakāyena pāpa-kammaṃ kataṃ,||
sabbaṃ taṃ idha vedaniyaṃ,||
na taṃ anugaṃ bhavissatī ti.|| ||

Evaṃ bhāvitā kho bhikkhave upekkhā-ceto-vimutti Anāgāmitāya saṃvaṭṭa ti.|| ||

Idha paññ'assa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato" ti.|| ||


Contact:
E-mail
Copyright Statement