Aṅguttara Nikāya
					X. Dasaka-Nipāta
					XXI: Kara-Ja-Kāya-Vagga
					Sutta 209
Adhamma-Cariyā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||
"Ko nu kho bho Gotama hetu,||
					ko paccayo,||
					yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti?|| ||
"Adhamma-cariyā||
					visama-cariyā hetu||
					kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||
"Ko pana bho Gotama hetu,||
					ko paccayo,||
					yena-m-idh'ekacce sattā kāyassa [302] bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti?|| ||
"Dhamma-cariyā||
					sama-cariyā hetu||
					kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||
"Na kho ahaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.|| ||
Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
					yathā'haṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||
"Tena hi brāhmaṇa, suṇāhi, sādhukaṃ mana-sikarohi bhāsissāmī" ti.|| ||
"Evaṃ bho" ti kho so brāhmaṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
2. "Tividhā kho brāhmaṇa, kāyena adhamma-cariyā visama-cariyā hoti.|| ||
Catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||
Tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti?|| ||
Idha, bhikkhave, ekacco pāṇātipātī hoti||
					luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇabhūtesu.|| ||
■
Idha pana bhikkhave ekacco adinn'ādāyī hoti yaṃ taṃ parassa para-citt'ūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ va,||
					taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti,|| ||
■
Kāmesu micchā-cārī hoti,||
					yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
					tathā-rūpāsu cārittaṃ āpajjitā hoti.|| ||
Evaṃ kho brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa catubbidhā vācāya adhamma-cariyā visama-cariyā hoti?|| ||
Musā-vādī hoti,||
					sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||
'Eh'ambho purisa yaṃ jānāsi,||
					taṃ vadehī' ti.|| ||
So ajānaṃ vā 'Āhaṃ jānāmī' ti,||
					jānaṃ vā 'Āhaṃ na jānāmī' ti,||
					apassaṃ vā 'Āhaṃ passāmī' ti,||
					passaṃ vā 'Āhaṃ na passāmī' ti.|| ||
Iti attahetu vā||
					parahetu vā||
					āmisa-kiñcikkha-hetu vā||
					sampajānamusā bhāsitā hoti.|| ||
■
Pisunā-vāco hoti,||
					ito sutvā amutra akkhātā imesaṃ bhedāya,||
					amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya.|| ||
Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||
■
Pharusa-vāco hoti,||
					yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
					tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||
■
Samphappalāpī hoti,||
					akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā hoti||
					akālena anapadesaṃ aparayantavatiṃ anattha-saṃhitaṃ.|| ||
Evaṃ kho brāhmaṇa, catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa tividhā manasā adhamma-cariyā visama-cariyā hoti:|| ||
Abhijjhālū hoti,||
					yaṃ taṃ parassa paracitt'ūpakaraṇa taṃ abhijjhitā hoti|| ||
'Aho vata yaṃ parassa,||
					taṃ mama assā' ti.|| ||
■
Vyāpanna-citto hoti,||
					padu-ṭ-ṭhamana-saṅkappo|| ||
'Ime sattā haññantu vā||
					bajjhantu vā||
					ucchijjantu vā||
					vinassantu vā||
					mā vā||
					ahesuṃ iti vā' ti.|| ||
■
Micchā-diṭṭhiko hoti,||
					viparīta-dassano:|| ||
'N'atthi dinnaṃ,||
					n'atthi yiṭṭhaṃ,||
					n'atthi hutaṃ,||
					n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
					n'atthi ayaṃ loko,||
					n'atthi paro-loko,||
					n'atthi mātā,||
					n'atthi pitā,||
					n'atthi sattā opapātikā,||
					n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
					ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṃ kho brāhmaṇa, tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||
Evaṃ adhamma-cariyā visama-cariyā hetu kho brāhmaṇa,||
					evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||
Tividhā kho brāhmaṇa, kāyena Dhamma-cariyā sama-cariyā hoti.|| ||
Catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti.|| ||
Tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti?|| ||
Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
					yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
					na taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||
■
Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||
Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
					tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||
[303] Evaṃ kho brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti?|| ||
Idha brāhmaṇa ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
					sabhāgato vā||
					parisagato vā||
					ñātimajjhagato vā||
					pūgamajjhagato vā||
					rājakulamajjhagato vā||
					abhinīto sakkhipuṭṭho:|| ||
'Ehambho purisa yaṃ jānāsi,||
					taṃ vadehī' ti.|| ||
So ajānaṃ vā 'Āhaṃ na jānāmī' ti,||
					jānaṃ vā 'Āhaṃ jānāmī' ti,||
					apassaṃ vā 'Āhaṃ na passāmī' ti,||
					passaṃ vā 'Āhaṃ passāmī' ti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampa- [285] jānamusā bhāsitā hoti.|| ||
■
Pisunā vācaṃ pahāya pisunāya vācāya paṭivirato hoti.|| ||
Na ito sutvā amutra akkhātā imesaṃ bhedāya.|| ||
Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||
Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṃ vācaṃ bhāsitā hoti.|| ||
■
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
					yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
					tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||
■
Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
					kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||
Evaṃ kho bhikkhave catubbidhā vacī-kammantasampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||
§
Kathañ ca brāhmaṇa tividhā manasā Dhamma-cariyā sama-cariyā hoti?|| ||
Anabhijjhālū hoti,||
					yaṃ taṃ parassa paravittūpakaraṇaṃ,||
					taṃ anābhijjhitā hoti:|| ||
'Aho vata yaṃ parassa taṃ mama assā' ti.|| ||
■
Avyāpanna-citto hoti appa-duṭṭhamana-saṅkappo:|| ||
'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṃ pariharantu' ti.|| ||
■
Sammā-diṭṭhiko hoti aviparīta-dassano:|| ||
'Atthi dinnaṃ,||
					atthi yiṭṭhaṃ,||
					atthi hutaṃ,||
					atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
					atthi ayaṃ lokā atthi paro loko,||
					atthi mātā,||
					atthi pitā,||
					atthi satto opapātikā,||
					atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
					ye imaṃ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṃ kho brāhmaṇa, tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||
Evaṃ Dhamma-cariyā sama-cariyā hetu kho brāhmaṇa evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||
§
"Abhikkantaṃ bho Gotama!|| ||
Abhikkantaṃ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
					nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
					mūḷhassa vā Maggaṃ ācikkheyya,||
					andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||
Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu Saṅghañca.|| ||
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||
Kara-ja-kāya Vagga Paṭhama