Dīgha Nikāya
Sutta 1
Brahmajāla Suttantaɱ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Namo tassa Bhagavato arahato Sammā-Sam-Buddhassa
[1][pts][wlsh][olds][than] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā antarā ca Rājagahaɱ||
antarā ca Nālandaɱ||
addhāna-magga-paṭipanno hoti mahatā bhikkhu-sanghena saddhiɱ pañca-mattehi bhikkhu-satehi.|| ||
Suppiyo pi kho paribbājako antarā ca Rājagahaɱ||
antarā ca Nālandaɱ||
addhāna-magga-paṭipanno hoti saddhiɱ antevāsinā Brahmadattena māṇavena.|| ||
Tatra sudaɱ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaɱ bhāsati,||
Dhammassa avaṇṇaɱ bhāsati,||
Sanghassa avaṇṇaɱ bhāsati.|| ||
Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaɱ bhāsati,||
Dhammassa vaṇṇaɱ bhāsati,||
Sanghassa vaṇṇaɱ bhāsati.|| ||
Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-sanghaɱ ca.|| ||
[2][pts][wlsh][olds] Atha kho Bhagavā Ambalaṭṭhikāyaɱ rājāgārake eka-ratti-vāsaɱ upagañchi saddhiɱ bhikkhu-sanghena.|| ||
Suppiyo pi kho paribbājako Ambalaṭṭhikāyaɱ rājāgārake eka-ratti-vāsaɱ upagaɱchi saddhiɱ antevāsinā Brahmadattena māṇavena.|| ||
Tatra pi sudaɱ Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaɱ bhāsati,||
Dhammassa avaṇṇaɱ bhāsati,||
Sanghassa avaṇṇaɱ bhāsati.|| ||
Suppiyassa [2] pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaɱ bhāsati,||
Dhammassa vaṇṇaɱ bhāsati,||
Sanghassa vaṇṇaɱ bhāsati.|| ||
Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-sanghaɱ ca.|| ||
[3][pts][wlsh][olds] Atha kho sambahulānaɱ bhikkhūnaɱ rattiyā paccūsa-samayaɱ paccu-ṭ-ṭhitānaɱ maṇḍala-māḷe sanni-sinnānaɱ sanni-patitānaɱ ayaɱ saŋkhiyā-dhammo udapādi:|| ||
"Acchariyaɱ āvuso!|| ||
Abbhutaɱ āvuso!|| ||
Yāvañ c'idaɱ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-Sam-Buddhena||
sattānaɱ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||
Ayaɱ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaɱ bhāsati,||
Dhammassa avaṇṇaɱ bhāsati,||
Sanghassa avaṇṇaɱ bhāsati.|| ||
Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaɱ bhāsati,||
Dhammassa vaṇṇaɱ bhāsati,||
Sanghassa vaṇṇaɱ bhāsati.|| ||
Iti ha'me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-sanghaɱ cā" ti.|| ||
[4][pts][wlsh][olds] Atha kho Bhagavā tesaɱ bhikkhūnaɱ imaɱ saŋkhiyā-dhammaɱ viditvā,||
yena maṇḍala-māḷo ten'upasankami.|| ||
Upasaŋkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||
Evaɱ vutte te bhikkhū Bhagavantaɱ etad avocuɱ:|| ||
"Idha bhante amhākaɱ rattiyā paccūsa-samayaɱ paccu-ṭ-ṭhitānaɱ maṇḍala-māḷe sanni-sinnānaɱ sanni-patitānaɱ ayaɱ saŋkhiyā-dhammo udapādi:|| ||
'Acchariyaɱ āvuso!|| ||
Abbhutaɱ āvuso!|| ||
Yāvañ c'idaɱ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-Sam-Buddhena||
sattānaɱ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||
Ayaɱ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaɱ bhāsati,||
Dhammassa avaṇṇaɱ bhāsati,||
Sanghassa avaṇṇaɱ bhāsati.|| ||
Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaɱ bhāsati,||
Dhammassa vaṇṇaɱ bhāsati,||
Sanghassa vaṇṇaɱ bhāsati.|| ||
Iti ha'me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-sanghaɱ cā' ti.|| ||
Ayaɱ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto" ti.|| ||
[5][pts][wlsh][olds] "Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā avaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā [3] avaṇṇaɱ bhāseyyuɱ,||
tatra tumhehi na āghāto||
na appaccayo||
na cetaso anabhiraddhi karaṇīyā.|| ||
Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā avaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā avaṇṇaɱ bhāseyyuɱ,||
tatra ce tumhe assatha kupitā vā||
anattamanā vā,||
tumhaɱ yev'assa tena antarāyo.|| ||
Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā avaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā avaṇṇaɱ bhāseyyuɱ,||
tatra tumhe assatha kupitā vā||
anattamanā vā,||
api nu tumhe paresaɱ su-bhāsitaɱ du-b-bhāsitaɱ ājāneyyāthā" ti?|| ||
"No h'etaɱ bhante."|| ||
"Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā avaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā avaṇṇaɱ bhāseyyuɱ,||
tatra tumhehi abhūtaɱ abhūtato nibbeṭhetabbaɱ:|| ||
'Iti p'etaɱ abhūtaɱ,||
iti p'etaɱ atacchaɱ,||
n'atthi c'etaɱ amhesu,||
na ca pan'etaɱ amhesu saŋvijjati' tī.|| ||
[6][pts][wlsh][olds] Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā vaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā vaṇṇaɱ bhāseyyuɱ,||
tatra tumhehi na ānando||
na somanassaɱ||
na cetaso ubbilāvitattaɱ karaṇīyaɱ.|| ||
Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā vaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā vaṇṇaɱ bhāseyyuɱ,||
tatra ce tumhe assatha ānandino sumanā ubbilāvita,||
tumhaɱ yev'assa tena antarāyo.|| ||
Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ,||
Dhammassa vā vaṇṇaɱ bhāseyyuɱ,||
Sanghassa vā vaṇṇaɱ bhāseyyuɱ,||
tatra tumhehi bhūtaɱ bhūtato paṭijānitabbaɱ:|| ||
'Iti p'etaɱ bhūtaɱ,||
iti p'etaɱ tacchaɱ,||
atthi c'etaɱ amhesu,||
saŋvijjati ca pan'etaɱ amhesūti' ti.|| ||
§
Sīla Vagga
Culla-Sīlaɱ
[7][pts][wlsh][olds] "Appa-mattakaɱ kho pan'etaɱ bhikkhave||
ora-mattakaɱ||
sīla-mattakaɱ,||
yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
Katamañ ca taɱ bhikkhave appa-mattakaɱ||
ora-mattakaɱ||
sīla-mattakaɱ,||
yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya?|| ||
[8][pts][wlsh][olds] [4]'Pāṇāti-pātaɱ pahāya pāṇāti-pātā paṭivirato Samaṇo Gotamo nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharatī' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
'Adinn'ādānaɱ pahāya adinn'ādānā paṭivirato Samaṇo Gotamo dinn'ādāyī dinna-pāṭikaŋkhī athenena suci-bhūtena attanā viharatī' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
'Abrahma-cariyaɱ pahāya brahma-cārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[9][pts][wlsh][olds] 'Musā-vādaɱ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaŋvādako lokassā' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.'|| ||
'Pisuṇa-vācaɱ pahāya pisuṇāya vācāya paṭivirato Samaṇo Gotamo||
ito sutvā na amutra akkhātā imesam bhedāya||
amutra vā sutvā na imesaɱ akkhātā amūsam bhedāya||
iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā,||
samaggārāmo samagga-rato samagga-nandī samagga-karaṇiɱ vācaɱ bhāsitā' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
'Pharusā-vācaɱ pahāya||
pharusāya vācāya paṭivirato Samaṇo Gotamo||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaŋ-gamā porī bahu-jana-kantā||
bahu-jana-manāpā,||
tathā-rūpiɱ vācaɱ bhāsitā' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
'Sampha-p-palāpaɱ pahāya||
samphappalāpā paṭivirato Samaṇo Gotamo||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiɱ vācaɱ bhāsitā kālena [5] sāpadesaɱ pariyanta-vatiɱ attha-saɱhitan' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[10][pts][wlsh][olds] 'Bīja-gāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo.|| ||
Eka-bhattiko Samaṇo Gotamo ratt'ūparato,||
vikāla-bhojanā paṭivirato Samaṇo Gotamo.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato Samaṇo Gotamo.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato Samaṇo Gotamo.|| ||
Uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Āmaka-maɱsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Aj-eḷaka-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Hatthi-gavāssa-vaḷava-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||
Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo.|| ||
Kaya-vikkayā paṭivirato Samaṇo Gotamo.|| ||
Tulā-kūṭa-kaɱsa-kūṭa-māna-kūṭā paṭivirato Samaṇo Gotamo.|| ||
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato Samaṇo Gotamo.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.'
§
Majjhima-Sīlaɱ
[11][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ bījagāma-bhūta-gāma-samārambhaɱ anuyuttā viharanti seyyath'īdaɱ:|| ||
Mūla-bījaɱ,||
khandha-bījaɱ,||
phalu-bījaɱ,||
agga-bījaɱ,||
bīja-bījam eva pañcamaɱ.|| ||
Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[6] [12][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ sannidhi-kāra-paribhogaɱ anuyuttā viharanti seyyath'īdaɱ:|| ||
Anna-sannidhiɱ,||
pāna-sannidhiɱ,||
vattha-sannidhiɱ,||
yāna-sannidhiɱ,||
sayana-sannidhiɱ,||
gandha-sannidhiɱ,||
āmisa-sannidhiɱ.|| ||
Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[13][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ visūka-dassanaɱ anuyuttā viharanti seyyath'īdaɱ:
Naccaɱ,||
gītaɱ,||
vāditaɱ,||
pekkhaɱ,||
akkhānaɱ,||
pāṇissaraɱ,||
vetālaɱ,||
kumbhathūnaɱ,||
Sobha-nagarakaɱ,||
caṇḍālaɱ,||
vaɱsaɱ,||
dhopanaɱ,||
hatthi-yuddhaɱ,||
assa-yuddhaɱ,||
mahisa-yuddhaɱ,||
usabha-yuddhaɱ,||
aja-yuddhaɱ,||
meṇḍaka-yuddhaɱ,||
kukkuṭa-yuddhaɱ,||
vaṭṭaka-yuddhaɱ,||
daṇḍa-yuddhaɱ,||
muṭṭhi-yuddhaɱ,||
nibbuddhaɱ,||
uyyodhikaɱ,||
balaggaɱ,||
senā-byuhaɱ,||
anīka-dassanaɱ.|| ||
Iti vā iti eva-rūpā visūka-dassanā paṭivirato Samaṇo Gotamo" ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[14][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ jūta-p-pamāda-ṭ-ṭhān'ānuyogaɱ anuyuttā viharanti||
seyyath'īdaɱ:|| ||
Aṭṭha-padaɱ,||
dasa-padaɱ,||
ākāsaɱ,||
parihāra-pathaɱ,||
santikaɱ,||
khalikaɱ,||
ghaṭikaɱ,||
salāka-hatthaɱ,||
akkhaɱ,||
paŋgacīraɱ,||
vaŋkakaɱ,||
mokkha-cikaɱ,||
ciŋgulakaɱ,||
pattāḷhakaɱ,||
rathakaɱ,||
[7] dhanukaɱ,||
akkharikaɱ,||
manesikaɱ,||
yathā-vajjaɱ.|| ||
Iti vā iti eva-rūpā jūta-p-pamāda-ṭ-ṭhān'ānuyogā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[15][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ uccā-sayana-mahā-sayanaɱ anuyuttā viharanti||
seyyath'īdaɱ:||
āsandiɱ,||
pallaŋkaɱ||
gonakaɱ,||
cittakaɱ,||
paṭikaɱ,||
paṭalikaɱ,||
tulikaɱ,||
vikatikaɱ,||
udda-lomiɱ,||
ekanta-lomiɱ,||
kaṭṭhissaɱ,||
koseyyaɱ,||
kuttakaɱ,||
hatth'attharaɱ,||
ass'attharaɱ,||
rath'attharaɱ,||
ajina-p-paveṇiɱ,||
kādali-miga-pavara-pacc'attharaṇaɱ,||
sa-uttara-c-chadaɱ,||
ubhato-lohita-kūpadhānaɱ.|| ||
Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[16][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaɱ anuyuttā viharanti seyyath'īdaɱ:|| ||
Ucchādanaɱ,||
parimaddanaɱ,||
nahāpanaɱ,||
sambāhanaɱ,||
ādāsaɱ,||
añjanaɱ,||
mālā-vilepanaɱ,||
mukkha-cuṇṇakaɱ,||
mukhale-panaɱ,||
hattha-bandhaɱ,||
sikhā-bandhaɱ,||
daṇḍakaɱ,||
nāḷikaɱ,||
khaggaɱ,||
chattaɱ,||
citrūpāhanaɱ,||
uṇhīsaɱ,||
maṇiɱ,||
vāla-vījaniɱ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||
Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[17][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ tiracchāna-kathaɱ anuyuttā viharanti seyyath'īdaɱ:|| ||
Rāja-kathaɱ,||
cora-kathaɱ,||
mahāmatta-kathaɱ,||
senā-kathaɱ,||
bhaya-kathaɱ,||
yuddha-kathaɱ,||
anna-kathaɱ,||
pāna-kathaɱ,||
vattha-kathaɱ,||
sayana-kathaɱ,||
mālā-kathaɱ,||
gandha-kathaɱ,||
ñāti-kathaɱ,||
yāna-kathaɱ,||
gāma-kathaɱ,||
nigama-kathaɱ,||
nagara-kathaɱ,||
jana-pada-kathaɱ,||
itthi-kathaɱ,||
[8] purisa-kathaɱ,||
sūra-kathaɱ,||
visikhā-kathaɱ,||
kumbha-ṭ-ṭhāna-kathaɱ,||
pubba-peta-kathaɱ,||
nānatta-kathaɱ,||
loka-k-khāyikaɱ,||
samudda-k-khāyikaɱ,||
iti-bhav-ā-bhava-kathaɱ.|| ||
Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[18][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ viggāhika-kathaɱ anuyuttā viharanti seyyath'īdaɱ:|| ||
"Na tvaɱ imaɱ Dhamma-Vinayaɱ ājānāsi,
ahaɱ imaɱ Dhamma-Vinayaɱ ājānāmi.|| ||
Kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ājānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||
Sahitaɱ me, asahitan te.|| ||
Pure vacanīyaɱ pacchā avaca.|| ||
Pacchā vacanīyaɱ pure avaca.|| ||
Āviciṇṇan te viparāvattaɱ.|| ||
Āropito te vādo,||
niggahito si.|| ||
Cara vāda-p-pamokkhāya.|| ||
Nibbeṭhehi vā sace pahosī" ti.|| ||
Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[19][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaɱ dūteyya-pahiṇa-gamanānuyogaɱ anuyuttā viharanti||
seyyath'īdaɱ:|| ||
Raññaɱ||
rāja-mahāmattānaɱ||
khattiyānaɱ||
brāhmaṇānaɱ||
gahapatikānaɱ||
kumārānaɱ.|| ||
"Idha gaccha,||
amutrā-gaccha,||
idaɱ hara,||
amutra idaɱ āharā" ti.|| ||
Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[20][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaɱ nijigiɱsitāro.|| ||
Iti eva-rūpā kuhana-lapanā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.
§
Mahā-Sīlaɱ
[9] [21][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micch-ā-jīvena-jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Aŋgaɱ||
nimittaɱ||
uppātaɱ||
supinaɱ||
lakkhaṇaɱ||
mūsika-c-chinnaɱ||
aggi-homaɱ||
dabbi-homaɱ||
thusa-homaɱ||
kaṇa-homaɱ||
taṇḍula-homaɱ||
sappi-homaɱ||
tela-homaɱ||
mukha-homaɱ||
lohita-homaɱ||
aŋga-vijjā||
vatthu-vijjā||
khatta-vijjā||
siva-vijjā||
bhūta-vijjā||
bhuri-vijjā||
ahi-vijjā||
visa-vijjā||
vicchika-vijjā||
mūsika-vijjā||
sakuṇa-vijjā||
vāyasa-vijjā pakkajjhānaɱ||
sara-parittāṇaɱ||
miga-cakkhaɱ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[22][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Maṇi-lakkhaṇaɱ,||
daṇḍa-lakkhaṇaɱ,||
vattha-lakkhaṇaɱ,||
asi-lakkhaṇaɱ,||
usu-lakkhaṇaɱ,||
dhanu-lakkhaṇaɱ,||
āyudha-lakkhaṇaɱ,||
itthi-lakkhaṇaɱ,||
purisa-lakkhaṇaɱ,||
kumāra-lakkhaṇaɱ,||
kumārī-lakkhaṇaɱ,||
dāsa-lakkhaṇaɱ,||
dāsī-lakkhaṇaɱ,||
hatthi-lakkhaṇaɱ,||
assa-lakkhaṇaɱ,||
mahisa-lakkhaṇaɱ,||
usabha-lakkhaṇaɱ,||
go-lakkhaṇaɱ,||
aja-lakkhaṇaɱ,||
meṇḍa-lakkhaṇaɱ,||
kukkuṭa-lakkhaṇaɱ,||
vaṭṭa-lakkhaṇaɱ,||
godhā-lakkhaṇaɱ,||
kaṇṇikā-lakkhaṇaɱ,||
kacchapa-lakkhaṇaɱ,||
miga-lakkhaṇaɱ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[23][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Raññaɱ niyyānaɱ bhavissati.|| ||
Raññaɱ aniyyānaɱ bhavissati.|| ||
Abbhantarānaɱ raññaɱ upayānaɱ bhavissati.|| ||
Bāhirānaɱ raññaɱ apayānaɱ bhavissati.|| ||
Bāhirānaɱ [10] raññaɱ upayānaɱ bhavissati.|| ||
Abbhantarānaɱ raññaɱ apayānaɱ bhavissati.|| ||
Abbhantarānaɱ raññaɱ jayo bhavissati.|| ||
Bāhirānaɱ raññaɱ parājayo bhavissati.|| ||
Bāhirānaɱ raññaɱ jayo bhavissati.|| ||
Abbhantarānaɱ raññaɱ parājayo bhavissati.|| ||
Iti imassa jayo bhavissati.|| ||
Imassa parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā bhikkhave puthujjano Tathāgatassa vaṇaṇaɱ vadamāno vadeyya.|| ||
[24][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Canda-g-gāho bhavissati.|| ||
Suriya-g-gāho bhavissati.|| ||
Nakkhatta-g-gāho bhavissati.|| ||
Candima-suriyānaɱ patha-gamanaɱ bhavissati.|| ||
Candima-suriyānaɱ uppatha-gamanaɱ bhavissati.|| ||
Nakkhattānaɱ patha-gamanaɱ bhavissati.|| ||
Nakkhattānaɱ uppatha-gamanaɱ bhavissati.|| ||
Ukkā-pāto bhavissati.|| ||
Disā-ḍāho bhavissati.|| ||
Bhūmi-cālo bhavissati.|| ||
Deva-dundubhi bhavissati.|| ||
Candima-suriya-nakkhattānaɱ||
uggamanaɱ||
ogamanaɱ||
saɱkilesaɱ||
vodānaɱ bhavissati.|| ||
Evaɱ-vipāko canda-g-gāho bhavissati.|| ||
Evaɱ-vipāko suriya-g-gāho bhavissati.|| ||
Evaɱ-vipāko nakkhatta-g-gāho bhavissati.|| ||
Evaɱ-vipākaɱ candima-suriyānaɱ patha-gamanaɱ bhavissati.|| ||
Evaɱ-vipākaɱ candima-suriyānaɱ uppatha-gamanaɱ bhavissati.|| ||
Evaɱ vipākaɱ nakkhattānaɱ patha-gamanaɱ bhavissati.|| ||
Evaɱ-vipākaɱ nakkhattānaɱ uppatha-gamanaɱ bhavissati.|| ||
Evaɱ-vipāko ukkā-pāto bhavissati.|| ||
Evaɱ-vipāko disā-ḍāho bhavissati.|| ||
Evaɱ-vipāko bhūmi-cālo bhavissati.|| ||
Evaɱ-vipāko deva-dundūbhi bhavissati.|| ||
Evaɱ-vipākaɱ candima-suriya-nakkhattānaɱ uggamanaɱ ogamanaɱ saŋkilesaɱ vodānaɱ bhavissati.'|| ||
Iti [11] vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[25][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Su-b-buṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaɱ bhavissati,||
du-b-bhikkhaɱ bhavissati,||
khemaɱ bhavissati,||
bhayaɱ bhavissati,||
rogo bhavissati,||
ārogyaɱ bhavissati.|| ||
Muddā,||
gaṇanā,||
saŋkhānaɱ,||
kāveyyaɱ,||
lokāyataɱ.
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[26][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Āvāhanaɱ,||
vivāhanaɱ,||
saɱvadanaɱ,||
vivadanaɱ,||
saŋkiraṇaɱ,||
vikiraṇaɱ,||
subhaga-karaṇaɱ,||
dubbhaga-karaṇaɱ,||
viruddha-gabbha-karaṇaɱ,||
jivhā-nittha-d-danaɱ,||
hanu-saɱhananaɱ,||
hatth-ā-bhijappanaɱ,||
kaṇṇa-jappanaɱ,||
ādāsa-pañhaɱ,||
kumāri-pañhaɱ,||
deva-pañhaɱ,||
ādicc'upaṭṭhānaɱ,||
mahat'upaṭṭhānaɱ,||
abbhujjalanaɱ,||
Sir'avhāyanaɱ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
[12] [27][pts][wlsh][olds] 'Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaɱ kappenti||
seyyath'īdaɱ:|| ||
Santi-kammaɱ||
paṇidhi-kammaɱ||
bhūri-kammaɱ||
vassa-kammaɱ||
vossa-kammaɱ||
vatthu-kammaɱ||
vatthu-parikiraṇaɱ||
ācamanaɱ||
nahāpanaɱ||
juhanaɱ||
vamanaɱ||
virecanaɱ||
uddha-virecanaɱ||
adho-virecanaɱ||
sīsa-virecanaɱ||
kaṇṇa-telaɱ||
netta-tappanaɱ||
natthu-kammaɱ||
añjanaɱ paccañjanaɱ||
sālākiyaɱ||
salla-kattikaɱ||
dāraka-tikicchā mūla-bhesajjānaɱ||
anuppadānaɱ osadhīnaɱ paṭimokkho.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo' ti.|| ||
Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.|| ||
Idaɱ kho taɱ bhikkhave appa-mattakaɱ ora-mattakaɱ sīla-mattakaɱ yena puthujjano Tathāgatassa vaṇṇaɱ vadamāno vadeyya.
§
Dhamma I
[28][pts][wlsh][olds] Atthi bhikkhave aññ'eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ?|| ||
[29][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni [13] adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi?|| ||
[30][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā sassata-vādā||
sassataɱ||
attānañ ca||
lokañ ca paññā-penti catūhi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataɱ attānañ ca||
lokañ ca||
paññā-penti catūhi vatthūhi?|| ||
[31][pts][wlsh][olds] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||
'Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedi||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe [14] nivāsaɱ anussarati.|| ||
So evam āha:|| ||
'Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||
Te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti,||
atthi tv'eva sassata-samaɱ.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam anvāya anuyogam||
anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||
Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedi||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarāmi.|| ||
Iminā pa'haɱ etaɱ jānāmi:|| ||
Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||
Te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti atthi tv'eva sassati-saman' ti.|| ||
Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ||
yaɱ āgamma||
yaɱ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sasataɱ attānañ ca||
lokañ ca paññā-penti.|| ||
■
[32][pts][wlsh][olds] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim ārabbha||
kim āgamma||
sassata-vādā||
sassataɱ attānañ ca||
lokañ ca paññā-penti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaɱ||
ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saɱvaṭṭa-vivaṭṭaɱ||
dve pi saɱvaṭṭa-vivaṭṭāni||
tīṇi pi saɱvaṭṭa-vivaṭṭāni.|| ||
Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ- [15] sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati.|| ||
So evam āha:|| ||
'Sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||
Te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti atthi tv'eva sassata-samaɱ.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaɱ||
ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saɱvaṭṭa-vivaṭṭaɱ||
dve pi saɱvaṭṭa-vivaṭṭāni||
tīṇi pi saɱvaṭṭa-vivaṭṭāni.|| ||
Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarami.|| ||
Iminā p'āhaɱ etaɱ jānāmi:|| ||
Yathā sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||
Te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti,||
atthi tv'eva sassata-samaɱ' ti.|| ||
Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā sassata-vādā||
sassatā attānañ ca||
lokañ ca paññā-penti.|| ||
■
[33][pts][wlsh][olds] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataɱ attānañ ca||
lokañ ca paññā-penti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaɱ ceto-samādhiɱ phusati||
yathā samāhite citte||
aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saɱvaṭṭa-vivaṭṭaɱ||
dve pi saɱvaṭṭa-vivaṭṭāni||
tīṇi pi saɱvaṭṭa-vivaṭṭāni||
dasa pi saɱvaṭṭa-vivaṭṭāni||
vīsatim pi saɱvaṭṭa-vivaṭṭāni||
tiɱsam pi saɱvaṭṭa-vivaṭṭāni||
cattārīsam pi saɱvaṭṭa-vivaṭṭāni.|| ||
'Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarami.|| ||
So evam āha:|| ||
"Sassato attā ca [16] loko ca vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||
Te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti atthi tv'eva sassata-samaɱ.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaɱ ceto-samādhiɱ phusati||
yathā samāhite citte||
aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saɱvaṭṭa-vivaṭṭaɱ||
dve pi saɱvaṭṭa-vivaṭṭāni||
tīṇi pi saɱvaṭṭa-vivaṭṭāni||
dasa pi saɱvaṭṭa-vivaṭṭāni||
vīsatim pi saɱvaṭṭa-vivaṭṭāni||
tiɱsam pi saɱvaṭṭa-vivaṭṭāni||
cattārīsam pi saɱvaṭṭa-vivaṭṭāni.|| ||
Amutrāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatrāpāsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarami.|| ||
Iminā pa'haɱ etaɱ jānāmi.|| ||
Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti atthi tv'eva sassata-samaɱ' ti.|| ||
Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataɱ attānaɱ ca lokaɱ ca paññā-penti.|| ||
■
[34][pts][wlsh][olds] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataɱ attānañ ca||
lokañ ca paññā-penti?|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī.|| ||
So takka-pariyāhataɱ vīmaɱsānucaritaɱ sayam-paṭibhānaɱ evam āha:|| ||
'Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito,||
te ca sattā sandhāyanti saɱsaranti cavanti upapajjanti atthi tv'eva sassati-saman' ti.|| ||
Idaɱ, bhikkhave, catutthaɱ ṭhānaɱ||
yaɱ āgamma||
yaɱ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sassataɱ attānaɱ ca||
lokaɱ ca paññā-penti.|| ||
■
[35][pts][wlsh][olds] Ime kho te, bhikkhave, samaṇa-brāhmaṇā sassata-vādā||
sassataɱ attānañ ca||
lokañ ca||
paññā-penti catūhi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā||
sassataɱ attānañ ca||
lokañ ca paññā-penti,||
sabbe te imeh'eva catūhi etesaɱ vā aññatarena n'atthi ito bahiddhā.|| ||
[36][pts][wlsh][olds] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:|| ||
"Ime kho diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭha||
evaɱ-gatikā bhavissanti||
evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraɱ pajānāti.|| ||
Taɱ ca pajānanaɱ||
[17] na parāma-sati,||
aparāmasato c'assa paccattaɱ yeva nibbuti viditā.||
vedanānaɱ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||
[37][pts][wlsh][olds] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.
Dhamma 2
[38][pts][wlsh][olds] [2.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaɱ sassataɱ||
ekaccaɱ asassataɱ||
attānañ ca||
lokañ ca paññā-penti catūhi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaɱ sassataɱ||
ekaccaɱ asassataɱ||
attānañ ca||
lokañ ca paññā-penti catūhi vatthūhi.|| ||
[39][pts][wlsh][olds] [2.1] Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati,||
saɱvaṭṭamāne loko yebhuyyena sattā Ābhassara-saŋvatta-nikā honti.|| ||
Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subhaṭṭhāyino,||
ciraɱ dīgham addhānaɱ tiṭṭhanti.|| ||
[40][pts][wlsh][olds] [2.1] Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati.|| ||
Vivaṭṭamāne loke suññaɱ Brahma-vimānaɱ pātu-bhavati.|| ||
Ath'aññataro satto āyukkhayā vā puñña-k-khayā vā Ābhassara-kāyā cavitvā suññaɱ Brahma-vimānaɱ uppajjati.|| ||
So tattha hoti mano-mayo pīti-bhakkho sayam-pabho antalikkha-caro subhaṭṭhāyī ciraɱ dīgham addhānaɱ tiṭṭhati.|| ||
[41][pts][wlsh][olds] [2.1] Tassa tattha ekakassa dīgha-rattaɱ nibbusitattā anabhirati paritassanā uppajjati:|| ||
'Aho vata aññe pi sattā itthattaɱ āgaccheyyun' ti.|| ||
Atha aññatare pi sattā āyu-k-khayā [18] vā||
puñña-k-khayā vā||
Ābhassara-kāyā cavitvā Brahma-vimānaɱ upapajjanti tassa sattassa saha-vyataɱ.|| ||
Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subhaṭṭhāyino,||
ciraɱ dīgham addhānaɱ tiṭṭhanti.|| ||
[42][pts][wlsh][olds] [2.1] Tatra, bhikkhave, yo so satto paṭhamaɱ upapanno tassa evaɱ hoti:|| ||
'Aham asmi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ.|| ||
Mayā ime sattā nimmitā.|| ||
Taɱ kissa hetu?|| ||
Mamaɱ hi pubbe etad ahosi:|| ||
"Aho vata aññe pi sattā itthattaɱ āgaccheyyun" ti.|| ||
Iti mamañ ca mano-paṇidhi.|| ||
Ime ca sattā itthattaɱ āgatā' ti.|| ||
Ye pi te sattā pacchā upapannā tesam pi evaɱ hoti:|| ||
'Ayaɱ kho bhavaɱ Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ.|| ||
Iminā mayaɱ bhotā Brahmuṇā nimmitā.|| ||
Taɱ kissa hetu?|| ||
Imaɱ mamaɱ hi addasāma idha paṭhamaɱ upapannaɱ.|| ||
Mayaɱ pana amhā pacchā upapannā' ti.|| ||
[43][pts][wlsh][olds] [2.1] Tatra, bhikkhave, yo so satto paṭhamaɱ upapanno,||
so dīghāyukataro ca hoti vaṇṇa-vantataro ca mahesakkhataro ca.|| ||
Ye pana te sattā pacchā upapannā,||
te appāyukatarā ca||
honti dubbaṇṇatarā ca||
appesakkhatarā ca.|| ||
Ṭhānaɱ kho pan'etaɱ, bhikkhave, vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āga-c-chati.|| ||
Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati.|| ||
Agārasmā anagāriyaɱ pabba-jito samāno ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya ap-pamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaɱ ceto-samādhiɱ phusati||
yathā samāhite citte||
taɱ pubbe-nivāsaɱ anussarati,||
tato paraɱ nānussarati.|| ||
So evam āha:|| ||
'Yo kho so bhavaɱ Brahmā Mahā-Brahmā Abhibhu anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ,||
yena mayaɱ bhotā Brahmuṇā nimmitā,||
so nicco dhuvo sassato avipariṇāma-dhammo sassata-samaɱ tath'eva ṭhassati.|| ||
Ye pana mayaɱ ahumhā tena [19] Brahmuṇā nimmitā,||
te mayaɱ aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā' ti.|| ||
Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yaɱ āgamma||
yaɱ ārabbha||
eke samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaɱ sassataɱ||
ekaccaɱ asassataɱ||
attānañ ca||
lokañ ca paññā-penti.|| ||
[44][pts][wlsh][olds] [2.1]Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti.|| ||
Santi, bhikkhave, Khiḍḍā-padosikā nāma devā.|| ||
Te ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||
Tesaɱ ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati mussati.|| ||
Satiyā sammosā te devā tamhā kāyā cavanti.|| ||
[45][pts][wlsh][olds] [2.1]Ṭhānaɱ kho pan'etaɱ bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āga-c-chati.|| ||
Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati.|| ||
Agārasmā anagāriyaɱ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe-nivāsaɱ anussarati,||
tato paraɱ nānussarati.|| ||
[46][pts][wlsh][olds] [2.1]So evam āha:|| ||
'Ye kho te bhonto devā na Khiḍḍā-padosikā||
te na ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||
Tesaɱ na ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati na mussati.|| ||
Satiyā asammosā te devā tamhā kāyā na cavanti,||
niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaɱ tath'eva [20] ṭhassati.|| ||
Ye pana mayaɱ ahumbha Khiḍḍā-padosikā,||
te mayaɱ ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharimbha.|| ||
Tesaɱ no ati-velaɱ hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati mussati.|| ||
Satiyā sammosā eva mayaɱ tambhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā' ti.|| ||
Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti.|| ||
[47][pts][wlsh][olds] [2.10] Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti.|| ||
Santi, bhikkhave, Mano-padosikā nāma devā.|| ||
Te ati-velaɱ añña-maññaɱ upanijjhāyanti.|| ||
Te ati-velaɱ añña-maññaɱ upanijjhāyantā añña-maññamhi cittāni padūsenti.|| ||
Te añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā.|| ||
Te devā tamhā kāyā cavanti.|| ||
[48][pts][wlsh][olds] [2.11] Ṭhānaɱ kho bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āga-c-chati.|| ||
Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati.|| ||
Agārasmā anagāriyaɱ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe-nivāsaɱ anussarati tato paraɱ nānussarati.|| ||
[49][pts][wlsh][olds] [2.12] So evam āha:|| ||
'Ye kho te bhonto devā na Mano-padosikā,||
te na ati-velaɱ añña-maññaɱ upanijjhāyanti.|| ||
Te na ati-velaɱ añña-maññaɱ upanijjhāyantā añña-maññamhi cittāni nappadūsenti.
Te añña-maññamhi appaduṭṭha-cittā akilanta-kāyā akilanta-cittā.|| ||
Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaɱ [21] tath'eva ṭhassanti.|| ||
Ye pana mayaɱ ahumha Mano-padosikā,||
te mayaɱ ati-velaɱ añña-maññaɱ upanijjhāyimha.|| ||
Te mayaɱ ati-velaɱ añña-maññaɱ upanijjhāyantā añña-maññamhi cittāni padūsimha.|| ||
Te mayaɱ añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva.|| ||
Mayaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā' ti.|| ||
Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti.|| ||
[50][pts][wlsh][olds] [2.13] Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attatāṇañ ca lokañ ca paññā-penti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī.|| ||
So takka-pariyāhataɱ vimaɱsānucaritaɱ sayam-paṭibhānaɱ evam āhaɱ:|| ||
'Yaɱ kho idaɱ vuccati "cakkhun" ti pi "sotan" ti pi "ghāṇaɱ" ti pi "kāyo" ti pi,||
ayaɱ attā anicco addhuvo asassato vipariṇāma-dhammo.|| ||
Yaɱ ca kho idaɱ vuccati "cittan" ti vā "mano" ti vā "viññāṇan" ti vā ayaɱ attā nicco dhuvo sassato avipariṇāma-dhammo sassata-samaɱ tath'eva ṭhassatī' ti.|| ||
Idaɱ, bhikkhave, catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti.|| ||
[51][pts][wlsh][olds] [2.14] Ime kho te, bhikkhave, samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti,||
sabbe te imeh'eva catūhi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[52][pts][wlsh][olds] [2.15] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:|| ||
'Ime [22] diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā' ti.|| ||
Taɱ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Taɱ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaɱ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[53][pts][wlsh][olds] [2.16] Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti catūhi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokaɱ paññā-penti catūhi vatthūhi.|| ||
[54][pts][wlsh][olds] [2.17] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte anta-saññī lokasmiɱ viharati.|| ||
So evam āha:|| ||
'Antavā ayaɱ loko parivaṭumo.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte anta-saññī lokasmiɱ viharāmi.|| ||
Iminā pa'haɱ etaɱ jānāmi:||
yathā antavā ayaɱ loko parivaṭumo' ti.|| ||
Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti.|| ||
[55][pts][wlsh][olds] [2.18] Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññāpnti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ [23] ceto-samādhiɱ phusati,||
yathā samāhite citte ananta-saññī lokasmiɱ viharati.|| ||
So evam āha:|| ||
'Ananto ayaɱ loko apariyanto.|| ||
Ye te samaṇa-brāhmaṇā evam āhaɱsu:||
"Antavā ayaɱ loko parivaṭumo" ti tesaɱ musā.|| ||
Ananto ayaɱ loko apariyanto.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte anta-saññī lokasmiɱ viharāmi.|| ||
Iminā pa'haɱ etaɱ jānāmi yathā ananto ayaɱ loko apariyanto' ti.|| ||
Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti.|| ||
[56][pts][wlsh][olds] [2.19] Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññā-penti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati,||
yathā samāhite citte uddham-adho anta-saññī lokasmiɱ viharati tiriyaɱ anatta-saññī.|| ||
So evam āha:|| ||
'Antavā ca ayaɱ loko ananto ca.|| ||
Ye te samaṇa-brāhmaṇā evam āhaɱsu:||
"Antavā ayaɱ loko parivaṭumo" ti tesaɱ musā.|| ||
Ye pi te samaṇa-brāhmaṇā evam āhaɱsu:|| ||
"Ananto ayaɱ loko apariyanto" ti tesam pi musā.|| ||
Antavā ca ayaɱ loko ananto ca.|| ||
Taɱ kissa hetu?|| ||
Ahaɱ hi ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusāmi yathā samāhite citte uddham-adho anta-saññī lokasmiɱ viharāmi tiriyaɱ ananta-saññī.|| ||
Iminā pa'haɱ etaɱ jānāmi:||
yathā antavā ca ayaɱ loko ananto cā' ti.|| ||
Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti.|| ||
[57][pts][wlsh][olds] [2.20] Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaɱ lokassa paññā-penti.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī.|| ||
So takka-pariyāhataɱ vīmaɱsānucaritaɱ sayam-paṭibhānaɱ evam āha:|| ||
'N'evāyaɱ loko antavā na panānanto.|| ||
Ye te samaṇa-brāhmaṇā evam āhaɱsu:||
"Antavā ayaɱ loko parivaṭumo" ti tesaɱ musā.|| ||
Ye pi te samaṇa- [24] brāhmaṇā evam āhaɱsu:||
"Ananto ayaɱ loko apariyanto" ti tesam pi musā.|| ||
Ye pi te samaṇa-brāhmaṇā evam āhaɱsu:||
"Antavā ca ayaɱ loko ananto cāti" tesam pi musā.|| ||
N'evāyaɱ loko antavā na panānanto' ti.|| ||
Idaɱ, bhikkhave, catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti.|| ||
[58][pts][wlsh][olds] [2.21] Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti catūhi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaɱ lokassa paññā-penti,||
sabbe te imeh'eva catūhi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[59][pts][wlsh][olds] [2.22] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:|| ||
'Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā' ti.|| ||
Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
ye hi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[60][pts][wlsh][olds] [2.23] Santi, bhikkhave, eke samaṇa-brāhmaṇā amarā-vikkhepikā,||
tattha tattha pañhaɱ puṭṭha samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthūhi.|| ||
[61][pts][wlsh][olds] [2.24] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ na-p-pajānāti.|| ||
'Idaɱ akusalan' ti yathā-bhūtaɱ na-p-pajānāti.|| ||
Tassa evaɱ hoti:|| ||
'Ahaɱ kho idaɱ kusalan ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
Idaɱ [25] akusalan' ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
Ahañ c'eva kho pana idaɱ kusalan ti yathā-bhūtaɱ appajānanto,||
idaɱ akusalan ti yathā-bhūtaɱ appajānanto,||
idaɱ kusalan ti vā vyākareyyaɱ,||
idaɱ akusalan ti vā vyākareyyaɱ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||
Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||
Taɱ mam'assa musā.|| ||
Yaɱ mam'assa musā,||
so mam'assa vighāto.|| ||
Yo mam'assa vighāto,||
so mam'assa antarāyo' ti.|| ||
Iti so musā-vāda-bhayā musā-vāda-parijegucchā 'n'ev'idaɱ kusalan' ti vyākaroti.|| ||
'Na pana idaɱ akusalan' ti vyākaroti.|| ||
Tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ:|| ||
'Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no' ti.|| ||
Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
[62][pts][wlsh][olds] [2.25] Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ na-p-pajānāti.|| ||
Idaɱ akusalan ti yathā-bhūtaɱ na-p-pajānāti.|| ||
Tassa evaɱ hoti:|| ||
'Ahaɱ kho idaɱ kusalan ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
"Idaɱ akusalan" ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
Ahañ c'eva kho pana "idaɱ kusalan" ti yathā-bhūtaɱ appajānanto,||
"idaɱ akusalan" ti yathā-bhūtaɱ appajānanto,||
"idaɱ kusalan" ti vā vyākareyyaɱ,||
"idaɱ akusalan" ti vā vyākareyyaɱ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||
Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||
Taɱ mam'assa upādānaɱ.|| ||
Yaɱ mam'assa upādānaɱ,||
so mam'assa vighāto.|| ||
Yo mam'assa vighāto,||
so mam'assa antarāyo' ti.|| ||
[26] Iti so upādāna-bhayā upādāna-parijegucchā "n'ev'idaɱ kusalan" ti vyākaroti.|| ||
Na pana "idaɱ akusalan" ti vyākaroti.|| ||
Tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ:|| ||
'Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no' ti.|| ||
Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
[63][pts][wlsh][olds] [2.26] Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaɱ kusalan ti yathā-bhūtaɱ na-p-pajānāti.|| ||
'Idaɱ akusalan' ti yathā-bhūtaɱ na-p-pajānāti.|| ||
Tassa evaɱ hoti:||
'Ahaɱ kho idaɱ kusalan' ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
"Idaɱ akusalan" ti yathā-bhūtaɱ na-p-pajānāmi.|| ||
Ahañ c'eva kho pana 'idaɱ kusalan' ti yathā-bhūtaɱ appajānanto,||
"idaɱ akusalan" ti yathā-bhūtaɱ appajānanto,||
"idaɱ kusalan" ti vā vyākareyyaɱ,||
"idaɱ akusalan" ti vā vyākareyyaɱ,||
santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni,||
te maɱ tattha sam'anuyuñjeyyuɱ samanugāheyyuɱ sam'anubhāseyyuɱ.|| ||
Ye mam tattha sam'anuyuñjeyyuɱ samanugāheyyuɱ sam'anubhāseyyuɱ.|| ||
Yes'āhaɱ na sampāyeyyaɱ,||
so mam'assa vighāto.|| ||
Yo mam'assa vighāto,||
so mam'assa antarāyo' ti.|| ||
Iti so anuyogabhayā anuyogaparijegucchā "n'ev'idaɱ kusalan" ti vyākaroti.|| ||
Na pana "idaɱ akusalan" ti vyākaroti.|| ||
Tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ:|| ||
"Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no' ti.|| ||
Idaɱ, bhikkhave, tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ [27] ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
[64][pts][wlsh][olds] [2.27] Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho.|| ||
So mandattā momūhattā tattha tattha pañhaɱ puṭṭho samāno vācā-vikkhepaɱ āpajjati amarā-vikkhepaɱ:|| ||
'"Atthi paro loko?" ti iti ce maɱ pucchasi,||
"Atthi paro loko" ti iti ce me assa,||
"atthi paro loko" ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no.|| ||
"N'atthi paro loko?" ti iti ce maɱ pucchasi,||
"N'atthi paro loko" ti iti ce me assa,||
"n'atthi paro loko" ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no.|| ||
"Atthi ca n'atthi ca paro loko?" ti iti ce maɱ pucchasi,||
"Atthi ca n'atthi ca paro loko" ti iti ce me assa,||
"atthi ca n'atthi ca paro loko" ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
"Aññathā" ti pi me no.|| ||
"No" ti pi me no.|| ||
"No no" ti pi me no.|| ||
"Atthi sattā opapātikā?" ti iti ce maɱ pucachasi,||
"Atthi sattā opapātikā" ti iti ce maɱ assa,||
"atthi sattā opapātikā" ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
"Tathā" ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'N'atthi sattā opapātikā' ti iti ce maɱ pucchasi,||
'N'atthi sattā opapātikā' ti iti ce me assa,||
'n'atthi Satthā opapātikā' ti iti te naɱ vyākareyya.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'Atthi ca n'atthi ca sattā opapātikā' ti iti ce maɱ pucchasi,||
'Atthi ca n'atthi ca sattā opapātikā' ti iti ce me assa,||
'atthi ca n'atthi ca sattā opapātikā' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'N'ev'atthi na n'atthi sattā opapātikā? iti ce maɱ pucchasi,||
'N'ev'atthi na n'atthi sattā opapātikā' ti iti ce me assa,||
'n'ev'atthi na n'atthi sattā opapātikā' ti iti ce naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'N'ev'atthi na n'atthi sattā opapātikā' ti iti ce maɱ pucchasi,||
'N'ev'atthi na n'atthi sattā opapātikā' ti iti ce me assa,||
'n'ev'atthi na n'atthi sattā opapātikā' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'Atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko?' ti iti ce maɱ pucchasi,||
'Atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti ce me assa,||
'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'N'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko?' ti iti ce maɱ pucchasi,||
'N'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti ce me assa,||
'n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'Atthi ca n'atthi ca sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko?' ti iti ce maɱ pucchasi,||
'Atthi ca n'atthi ca sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti ce me assa,||
'atthi ca n'atthi ca sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'N'ev'atthi na n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko?' ti iti ce maɱ pucchasi,||
'N'ev'atthi na n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti ce me assa,||
'n'ev'atthi na n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no.|| ||
'Hoti Tathāgato param maraṇā?||
Na hoti Tathāgato param maraṇā?||
Hoti ca na hoti ca Tathāgato param maraṇā?||
N'eva hoti na na hoti Tathāgato param maraṇā? iti ce maɱ pucchasi,||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti iti ce me assa,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti iti te naɱ vyākareyyaɱ.|| ||
Evam pi me no.|| ||
Tathā ti pi me no.|| ||
Aññathā ti pi me no.|| ||
No ti pi me no.|| ||
No no ti pi me no" ti.|| ||
Idaɱ, bhikkhave, catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ.|| ||
[65][pts][wlsh][olds] [2.28] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarā- [28] vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti,||
amarā-vikkhepaɱ,||
sabbe te imeh'eva catūhi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[66][pts][wlsh][olds] [2.29] 'Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave, Tathāgato.|| ||
'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[67][pts][wlsh][olds] [2.30] 'Santi, bhikkhave, eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti dvīhi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti.|| ||
[68][pts][wlsh][olds] [2.31] Santi, bhikkhave, Asañña-sattā nāma devā.|| ||
Saññuppādā ca pana te devā tamhā kāyā cavanti.|| ||
Ṭhānaɱ kho pan'etaɱ bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āga-c-chati.|| ||
Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati.|| ||
Agārasmā anagāriyaɱ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya ap-pamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati,||
yathā samāhite citte saññuppādaɱ anussarati tato [29] paraɱ nānussarati.|| ||
So evam āha:||
"Adhicca-samuppanno attā ca loko ca.|| ||
Taɱ kissa hetu?||
Ahaɱ hi pubbe nāhosiɱ.|| ||
So'mhi etarahi ahutvā santattāya pariṇato" ti.|| ||
'Idaɱ, bhikkhave, paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti.|| ||
[69][pts][wlsh][olds] [2.32] Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti.|| ||
'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī.|| ||
So takka-pariyāhataɱ vīmaɱsānucaritaɱ sayam-paṭibhānaɱ evam āha:||
"Adhicca-samuppanno attā ca loko cā" ti.|| ||
'Idaɱ, bhikkhave, dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti.|| ||
[70][pts][wlsh][olds] [2.33] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti dvīhi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti,||
sabbe te imeh'eva dvīhi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[71][pts][wlsh][olds] [2.34] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā [30] pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[72][pts][wlsh][olds] [2.35] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh'eva aṭṭhādasahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[73][pts][wlsh][olds] [2.36] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
'Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[74][pts][wlsh][olds] [2.37] Santi, bhikkhave, eke samaṇa-brāhmaṇā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi.|| ||
[75][pts][wlsh][olds] [2.38] 'Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham- [31] āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghātanika saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi.|| ||
'"Rūpī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Arūpī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Rūpī ca arūpī ca attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"N'eva rūpī na rūpī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Antavā attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Anantavā attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Antavā ca anantavā ca attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"N'ev'antavā ca nānantavā ca attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Ekatta-saññī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Nānanta-saññī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Parittasaññī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Appamāṇasaññī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Ekanta-sukhī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Ekanta-dukkhī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Sukha-dukkhī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
"Adukkha-m-asukhī attā hoti arogo param maraṇā saññī" ti naɱ paññā-penti.|| ||
[76][pts][wlsh][olds] [2.39] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti,||
sabbe te imeh'eva soḷasahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[77][pts][wlsh][olds] [2.40] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaɱ abhiññā sacchi-katvā [32] pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
Dhamma 3
[78][pts][wlsh][olds] [3.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
[79][pts][wlsh][olds] [3.2] '"Rūpī attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"Arūpī attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"Rūpī ca arūpī ca attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"N'eva rūpi nārūpī attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"Antavā attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"Anantavā attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"Antavā ca anantavā ca attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
"N'ev'antavā nānantavā attā hoti arogo param maraṇā asaññī" ti naɱ paññā-penti.|| ||
[80][pts][wlsh][olds] [3.3] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti,||
sabbe te imeh'eva aṭṭhahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[81][pts][wlsh][olds] [3.4] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā [33] pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[82][pts][wlsh][olds] [3.5] Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññī-nāsaññi-vādā uddham āghātanā n'eva saññīɱ nāsaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghātanikā n'eva-saññī-nāsaññi-vādā uddham āghātanā n'eva saññīɱ nāsaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
[83][pts][wlsh][olds] [3.6] '"Rūpi attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"Arūpī attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"Rūpī ca arūpī ca attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"N'eva-rūpī nārūpī attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"Antavā attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"Anantavā attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
"Antavā ca anantavā ca attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti naɱ paññā-penti.|| ||
'N'ev'antavā nānantavā attā hoti arogo param maraṇā n'evasaññī nāsaññī" ti.naɱ paññā-penti.|| ||
[84][pts][wlsh][olds] [3.7] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññī-nāsaññi-vādā uddham āghātanā n'eva saññīɱ nāsaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghātanikā n'eva-saññī-nāsaññi-vādā uddham āghātanā n'eva saññīɱ nāsaññiɱ attānaɱ paññā-penti,||
sabbe te imeh'eva aṭṭhahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[85][pts][wlsh][olds] [3.8] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[34] [86][pts][wlsh][olds] [3.9] Santi bhikkhave eke samaṇa-brāhmaṇā uccheda-vādā sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uccheda-vādā sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi.|| ||
[87][pts][wlsh][olds] [3.10] 'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaɱ-vādī hoti evaɱ-diṭṭhi:||
'Yato kho bho ayaɱ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[88][pts][wlsh][olds] [3.11] 'Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliŋkārāhāra-bhakkho.|| ||
Taɱ tvaɱ na jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[89][pts][wlsh][olds] [3.12] Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho añño attā dibbo rūpī mano-mayo sabbaŋga-paccaŋgī ahīnindriyo.|| ||
Taɱ tvaɱ na jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[90][pts][wlsh][olds] [3.13] 'Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthiti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho añño attā sabbaso rūpa-saññānaɱ samati-k-kamā paṭigha-saññānaɱ attha-gamā nānātta-saññānaɱ amanasi-kārā 'Ananto ākāso' ti Ākāsānañ-c'āyatanūpago.|| ||
Taɱ tvaɱ na [35] jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[91][pts][wlsh][olds] [3.14] Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho añño attā sabbaso Ākāsanañ-c'āyatanaɱ samati-k-kamma 'Anantaɱ viññāṇan' ti viññaṇañcāyatanūpago.|| ||
Taɱ tvaɱ na jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[92][pts][wlsh][olds] [3.15] Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho aññā attā sabbaso Viññāṇañ-c'āyatanaɱ samati-k-kamma 'N'atthi kiñcī' ti Ākiñ caññ'āyatanūpago.|| ||
Taɱ tvaɱ na jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī" ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ viditvā paññā-penti.|| ||
[93][pts][wlsh][olds] [3.16] Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti.|| ||
Atthi kho bho añño attā sabbaso Ākiñcaññ'āyatanaɱ samati-k-kamma 'Santaɱ etaɱ paṇītaɱ etan' ti N'eva-saññā-nāsaññāyatanūpago.|| ||
Taɱ tvaɱ na jānāsi na passasi.|| ||
Taɱ ahaɱ jānāmi passāmi.|| ||
So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti param maraṇā.|| ||
Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī' ti.|| ||
Itth'eke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti.|| ||
[94][pts][wlsh][olds] [3.17] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā [36] brāhmaṇā vā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti,||
sabbe te imeh'eva sattahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[95][pts][wlsh][olds] [3.18] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[96][pts][wlsh][olds] [3.19] 'Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi.|| ||
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi.|| ||
[97][pts][wlsh][olds] [3.20] 'Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaɱ-vādī hoti evaɱ-diṭṭhī:||
"Yato kho bho ayaɱ attā pañcahi kāma-guṇehi samappito samaŋgi-bhūto paricāreti,||
ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-Nibbānaɱ patto hotī" ti.|| ||
Itth'eke sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti.|| ||
[98][pts][wlsh][olds] [3.21] 'Tam añño evam āha:||
"Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthīti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaɱ patto hoti.|| ||
Taɱ kissa hetu?|| ||
Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā tesaɱ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā yato [37] kho bho ayaɱ attā vivicc'eva kāmehi vivicca akusala-dhammehi sa-vitakkaɱ sa-vicāraɱ viveka-jaɱ pīti-sukhaɱ paṭhamaɱ-jhānaɱ upasampajja viharati.|| ||
Ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-Nibbānaɱ patto hotī" ti.|| ||
Itth'eke sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti.|| ||
[99][pts][wlsh][olds] [3.22] 'Tam añño evam āha:||
'Atthi kho bho eso attā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthiti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaɱ patto hoti.|| ||
Taɱ kissa hetu?|| ||
Yad eva tattha vitakkitaɱ vicāritaɱ etena etaɱ oḷārikaɱ akkhāyati.|| ||
Yato kho bho ayaɱ attā vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodī-bhāvaɱ avitakkaɱ avicāraɱ samādhi-jaɱ pīti-sukhaɱ dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
Ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-Nibbānaɱ patto hotī" ti.|| ||
Itth'eke sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti.|| ||
[100][pts][wlsh][olds] [3.23] Tam añño evam āha:||
"Atthi kho bho eso atatā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthiti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaɱ patto hoti.|| ||
Taɱ kissa hetu?|| ||
Yad eva tattha pīti-gataɱ cetaso ubbillāvitattaɱ etena etaɱ oḷārikaɱ akkhāyati.|| ||
Yato kho bho ayaɱ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaŋvedeti,||
yan taɱ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
Ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-Nibbānaɱ patto hotī" ti.|| ||
Itth'eke sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti.|| ||
[101][pts][wlsh][olds] [3.24] Tam añño evam āha:||
"Atthi kho bho eso atatā yaɱ tvaɱ vadesi.|| ||
N'eso n'atthiti vadāmi.|| ||
No ca kho bho ayaɱ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaɱ patto hoti.|| ||
Taɱ kissa hetu?|| ||
Yad eva tattha sukham iti cetaso ābhogo etena etaɱ oḷārikaɱ akkhāyati.|| ||
Yato kho bho ayaɱ attā sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaɱ attha-gamā adukkha-m- [38]asukhaɱ upekkhā-sati-pārisuddhiɱ catutthaɱ-jhānaɱ upasampajja viharati,||
ettāvatā kho bho ayaɱ attā parama-diṭṭha-dhamma-Nibbānaɱ patto hotī' ti.|| ||
Itth'eke sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti.|| ||
[102][pts][wlsh][olds] [3.25] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti,||
sabbe te imeh'eva pañcahi vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[103][pts][wlsh][olds] [3.26] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[104][pts][wlsh][olds] [3.27] 'Ime kho te, bhikkhave, samaṇa-brāhmaṇā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh'eva catu-cattārīsāya vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[105][pts][wlsh][olds] [3.28] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ-gahitā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāyā" ti.|| ||
Tañ ca Tathāgato pajānāti.|| ||
Tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ [39] na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[106][pts][wlsh][olds] [3.29] Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh'eva dvā-saṭṭhiyā vatthūhi,||
etesaɱ vā aññatarena.|| ||
N'atthi ito bahiddhā.|| ||
[107][pts][wlsh][olds] [3.30] Ta-y-idaɱ, bhikkhave, Tathāgato pajānāti:||
"Ime diṭṭhi-ṭ-ṭhānā evaɱ āgatā evaɱ-parāmaṭṭhā evaɱ-gahitā bhavissanti evaɱ-abhisamparāy" ti.|| ||
Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraɱ pajānāti.|| ||
Tañ ca pajānanaɱ na parāma-sati.|| ||
Aparāmasato c'assa paccattaɱ yeva nibbuti viditā.|| ||
Vedanānaɱ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaɱ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||
[108][wlsh] [3.31] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaɱ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.|| ||
§
[109][pts][wlsh] [3.32][1] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññā-penti catūhi [40] vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[110][wlsh] [3.33] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[111][wlsh] [3.34] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti catūhi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[112][wlsh] [3.35] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[113][wlsh] [3.36] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti dvīhi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ parisitavipphanditam eva.|| ||
[114][wlsh] [3.37] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[115][wlsh] [3.38] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[41] [116][wlsh] [3.39] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[117][wlsh] [3.40] 'Tatra bhikkhave ye te samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññi-nāsaññi-vādā uddham āghātanā n'eva saññiɱ nāsaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[118][wlsh] [3.41] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[119][wlsh] [3.42] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[120][wlsh] [3.43] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
[121][wlsh] [3.44] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api tesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ,||
taṇhā-gatānaɱ paritasita-vipphanditam eva.|| ||
§
[122][pts][wlsh] [3.45] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata- [42] vādā sassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||
[123][wlsh] [3.46] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||
[124][wlsh] [3.47] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||
[125][wlsh] [3.48] 'Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthuhi,||
tad api phassa-paccayā.|| ||
[126][wlsh] [3.49] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti dvīhi vatthūhi,||
tad api phassa-paccayā.|| ||
[127][wlsh] [3.50] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi,||
tad api phassa-paccayā.|| ||
[128][wlsh] [3.51] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi,||
tad api phassa-paccayā.|| ||
[129][wlsh] [3.52] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||
[130][wlsh] [3.53] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññi-nāsaññi-vādā uddham āghātanā n'eva saññiɱ nāsaññiɱ attānaɱ paññāpeti aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||
[131][wlsh] [3.54] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi,||
tad api phassa-paccayā.|| ||
[132][wlsh] [3.55] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi,||
tad api phassa-paccayā.|| ||
[133][wlsh] [3.56] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparanta- [43] kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api phassa-paccayā.|| ||
[134][wlsh] [3.57] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api phassa-paccayā.|| ||
§
[135][pts][wlsh] [3.58] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[136][wlsh] [3.59] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[137][wlsh] [3.60] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaɱ lokassa paññā-penti catūhi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[138][wlsh] [3.61] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācā-vikkhepaɱ āpajjanti amarā-vikkhepaɱ catūhi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[139][wlsh] [3.62] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaɱ attānañ ca lokañ ca paññā-penti dvīhi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[140][wlsh] [3.63] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[141][wlsh] [3.64] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham- [44] āghātanikā saññi-vādā uddham āghātanā saññiɱ attānaɱ paññā-penti soḷasahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[142][wlsh] [3.65] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[143][wlsh] [3.66] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññī-nāsaññi-vādā uddham āghātanā n'eva saññiɱ nāsaññiɱ attānaɱ paññā-penti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[144][wlsh] [3.67] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uccheda-vādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññā-penti sattahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[145][wlsh][olds] [3.68] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaɱ paññā-penti pañcahi vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[146][wlsh][olds] [3.69] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
[147][wlsh][olds] [3.70] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
te vata aññatra phassā paṭisaŋvedissantīti n'etaɱ ṭhānaɱ vijjati.|| ||
§
[148][pts][wlsh][olds] [3.71] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata-vādā sassataɱ attānañ ca lokañ ca paññā-penti catūhi vatthūhi,||
ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā,||
ye pi te samaṇa-brāhmaṇā antānantikā,||
ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā,||
ye pi te [45] samaṇa-brāhmaṇā adhicca-samuppannikā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā n'eva-saññī-nāsaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uccheda-vādā,||
ye pi te samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā,||
ye pi te samaṇa-brāhmaṇā aparanta-kappikā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb'antāparanta-kappikā ca,||
pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
sabbe te chahi phass'āyatanehi phussa phussa paṭisaŋvedenti.|| ||
Tesaɱ vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaɱ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaɱ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Yato kho bhikkhave bhikkhu channaɱ phass'āyatanānaɱ samudayaɱ ca attha-gamaɱ ca assādaɱ ca ādīnavaɱ ca nissaraṇaɱ ca yathā-bhūtaɱ pajānāti,||
ayaɱ imehi sabbeh'eva uttaritaraɱ pajānāti.|| ||
[149][pts][wlsh][olds] [3.72] 'Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubb'antāparanta-kappikā vā pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh'eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||
Ettha pariyāpannā anto-jālī-katā'va u-m-mujjamānā ummujjanti.|| ||
'Seyyathā pi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaɱ udakadahaɱ otthareyya,||
tassa evam assa:||
"Ye kho keci imasmiɱ udaka-dahe oḷārikā pāṇā,||
sabbe te anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||
Ettha pariyāpannā [46] anto-jālī-katā va u-m-mujjamānā ummujjantī" ti||
evam eva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubb'antāparanta-kappikā vā pubb'antāparant'ānudiṭṭhino pubb'antāparantaɱ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh'eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||
[150][pts][wlsh][olds] [3.73] 'Ucchinna-bhava-nettiko bhikkhave Tathāgatassa kāyo tiṭṭhati.|| ||
Yāv'assa kāyo ṭhassati,||
tāva naɱ dakkhinti deva-manussā.|| ||
Kāyassa bhedā uddhaɱ jīvita-pariyādānā na dakkhinti deva-manussā.|| ||
'Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇṭa-c-chinnāya yāni kānici ambāni vaṇṭ'ūpaṭi-baddhāni,||
sabbāni tāni tad anvayāni bhavanti,||
evam eva kho, bhikkhave, ucchinna-bhava-nettiko Tathāgatassa kāyo tiṭṭhati.|| ||
Yāv'assa kāyo ṭhassati,||
tāva naɱ dakkhinti deva-manussā.|| ||
Kāyassa bhedā uddhaɱ jīvita-pariyādānā na dakkhinti deva-manussā' ti.|| ||
[151][pts][wlsh][olds] [3.74] Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca:|| ||
'Acchariyaɱ bhante,||
abbhutaɱ bhante.|| ||
Ko nāmo ayaɱ bhante, dhamma-pariyāyo" ti?|| ||
'Tasmā ti ha tvaɱ Ānanda imaɱ dhamma-pariyāyaɱ attha-jālan' ti pi naɱ dhārehi.|| ||
'Dhamma-jālan' ti pi naɱ dhārehi.|| ||
'Brahma-jālan' ti pi naɱ dhārehi.|| ||
'Diṭṭhi-jālan' ti pi naɱ dhārehi.|| ||
'Anuttaro saŋgāma-vijayo' ti pi naɱ dhārehī' ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandunti.|| ||
Imasmiɱ ca pana veyyā-kara-ṇasmiɱ bhaññamāne dasasahassī loka-dhātu akampitthāti.|| ||
Brahma-jāla-suttaɱ
[1] Text misnumbers, skips #31.