Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 4

Soṇadaṇḍa Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[111]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi||
yena Campā tad avasari.|| ||

Tatra sudaṃ Bhagavā Campāyaṃ viharati||
Gaggarāya pokkharaṇiyā tīre.

Tena kho pana samayena Soṇadaṇḍo brāhmaṇo Campaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena Bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Assosuṃ kho Campeyyakā brāhmaṇa-gahapatikā:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto,||
Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ||
evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti||
ādi kalyāṇaṃ||
majjhe kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ||
kevala-paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.

3. [112] Atha kho Campeyyakā brāhmaṇa-gahapatikā Campāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā||
yena gaggarā pokkharaṇī ten'upasaṅkamanti.

4. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti.|| ||

Addasā kho Soṇadaṇḍo brāhmaṇo Campeyyake brāhmaṇa-gahapatike Campāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūte||
yena gaggarā pokkharaṇī ten'upasaṅkamante.|| ||

Disvā khattaṃ āmantesi:|| ||

"Kin nu kho bho khatte Campeyyakā brāhmaṇa-gahapatikā Campāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī ten'upasaṅkamantī" ti?

"Atthi kho bho Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto Campāya viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Tamete bhavantaṃ Gotamaṃ dassanāya upasaṅkamantī" ti.

5. Tena hi bho khatte yena Campeyyakā brāhmaṇa-gahapatikā ten'upasaṅkama.|| ||

Upasaṅkamitvā Campeyyake brāhmaṇa-gahapatike evaṃ vadehi:|| ||

"Soṇadaṇḍo bho brāhmaṇo evam āha:|| ||

'Āgamentu kira bhavanto Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī" ti.

'Evaṃ bho' ti kho so khattā Soṇadaṇḍassa brāhmaṇassa paṭi-s-sutvā||
yena Campeyyakā brāhmaṇa-gahapatikā ten'upasaṅkami.|| ||

Upasaṅkamitvā Campeyyake brāhmaṇa gahapatike etad avoca:|| ||

[113] "Soṇadaṇḍo bho brāhmaṇo evam āha:|| ||

'Āgamentū kira bhavanto.|| ||

Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī' ti.

6. Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇasatāni Campāyaṃ paṭivasanti kenacideva karaṇīyena.|| ||

Assosuṃ kho te brāhmaṇā:|| ||

"Soṇadaṇḍo kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī" ti.|| ||

Atha kho te brāhmaṇā yena Soṇadaṇḍo brāhmaṇo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ:|| ||

'Saccaṃ kira bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī'?" ti.

"Evaṃ kho me bho hoti aham pi samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmī" ti.

7. "Mā bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkami.|| ||

Na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Sace bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissati,||
bhoto Soṇadaṇḍassa yaso hāyissati samaṇassa Gotamassa yaso abhivaḍḍhi'ssati.|| ||

Yam pi bhoto Soṇadaṇḍassa yaso hāyissati samaṇassa Gotamassa yaso abhivaḍḍhi'ssati,||
iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.

Yam pi bhavaṃ Soṇadaṇḍo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo aḍḍho maha-d-dhano mahā-bhogo.

Yam pi bhavaṃ Soṇadaṇḍo aḍḍho maha-d-dhano mahā-bhogo.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo [114] ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako,||
veyyākaraṇo,||
lokāyatamahā-purisa-lakkhaṇesu anavayo.

Yam pi bhavaṃ Soṇadaṇḍo ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako,||
veyyākaraṇo,||
lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī,||
akkhuddāvakāso dassanāya.

Yam pi bhavaṃ Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī,||
akkhuddāvakāso dassanāya.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.

Yam pi bhavaṃ Soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo kalyāṇa-vāco kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yam pi bhavaṃ Soṇadaṇḍo kalyāṇa-vāco kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo bahunnaṃ ācariya-pācariyo,||
tīṇi māṇavakasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto Soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.

Yam pi bhavaṃ Soṇadaṇḍo bahunnaṃ ācariya-pācariyo,||
tīṇi māṇavasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto Soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca.

Yam pi bhavaṃ Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo rañño Māgadhassa seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito.

Yam pi bhavaṃ Soṇadaṇḍo rañño Māgadhassa seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.

Yam pi bhavaṃ Soṇadaṇḍo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.|| ||

Iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi Soṇadaṇḍo Campaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena Bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Yam pi bhavaṃ Soṇadaṇḍo Campaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena Bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ,||
iminā paṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṅkamitunti.

8. Evaṃ vutte Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: [115] tena hi bho mamapi suṇātha,||
yathā mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ natv'eva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.

Yam pi bho Samaṇo Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya usaṅkamituṃ.

Samaṇo khalu bho Gotamo mahantaṃ ñāti-Saṅghaṃ ohāya pabba-jito.

Yam pi bho Samaṇo Gotamo mahantaṃ ñāti-Saṅghaṃ ohāya pabba-jito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca.

Yam pi bho Samaṇo Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito.

Yam pi bho Samaṇo Gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito.

Yam pi bho Samaṇo Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Yam pi bho Samaṇo Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.

Yam pi bho Samaṇo Gotamo sīlavā ariyasīli kusalasīli kusalasīlena samannāgato,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yam pi bho Samaṇo Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo.

Yam pi bho Samaṇo Gotamo bahunnaṃ ācariya-pācariyo,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo.

Yam pi bho Samaṇo Gotamo khīṇakāmarāgo vigatacāpallo,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.

Yam pi bho Samaṇo Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo uccā kulā pabba-jito asambhinnakhattiyakulā.

Yam pi bho Samaṇo Gotamo uccā kulā pabba-jito asambhinnakhattiyakulā,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā.

Yam pi bho Samaṇo Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

[116] Samaṇaṃ khalu bho Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti.

Yam pi bho samaṇaṃ Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.

Yam pi bho samaṇaṃ Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā'ti.

Yam pi bho samaṇaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā'ti,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato.

Yam pi bho Samaṇo Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.

Yam pi bho Samaṇo Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.

Yam pi bho Samaṇo Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇe khalu bho gotame bahū devā manussā ca abhi-p-pasannā.

Yam pi bho samaṇe gotame bahū devā manussā ca abhi-p-pasannā,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasati,||
na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.

Yam pi bho Samaṇo Gotamo yasmiṃ gāme vā nigame vā paṭivasati,||
na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggam akkhāyati.

Yam pi bho Samaṇo Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggam akkhāyati,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na hevaṃ samaṇassa Gotamassa yaso samudāgato.|| ||

Atha kho anuttarāya vijjā-caraṇasampadāya samaṇassa Gotamassa yaso samudāgato.

Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yam pi bho samaṇaṃ Gotamaṃ rājā Māgadho seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yam pi bho samaṇaṃ Gotamaṃ rājā Pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

Yam pi bho samaṇaṃ Gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo rañño Māgadhassa seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito.

Yam pi bho Samaṇo Gotamo rañño Māgadhassa seniyassa Bimbisārassa sakkato garukato mānino pūjito apacito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito.

Yam pi bho Samaṇo Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho Gotamo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.

Yam pi bho Samaṇo Gotamo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

[117] samaṇo khalu bho Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āga-c-chanti,||
atithī no te honti.|| ||

Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.|| ||

Yam pi bho Samaṇo Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Atithamhākaṃ Samaṇo Gotamo.|| ||

Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho pana mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.

Ettake kho ahaṃ bho tassa bhoto Gotamassa guṇe pariyāpuṇāmi.|| ||

No ca kho so bhavaṃ Gotamo ettakavaṇṇo.|| ||

Aparimāṇavaṇṇo hi so bhavaṃ Gotamo" ti.

9. Evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: 'yathā kho bhavaṃ Soṇadaṇḍo samaṇassa Gotamassa vaṇṇe bhāsati ito ce'pi so bhavaṃ Gotamo yojanasate viharati,||
alam eva saddhena kula-puttena dassanāya upasaṅkamituṃ api puṭosena1.|| ||

Tena hi bho sabb'eva mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmā" ti.

Atha kho Soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī ten'upasaṅkami.

10. Atha kho Soṇadaṇḍassa brāhmaṇassa tirovana-saṇḍagatassa evaṃ cetaso parivitakko udapādi: "ahañc'eva kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ,||
tatra ce maṃ Samaṇo Gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ pucchītabbo,||
evaṃ nāmesa buhmaṇa pañho pucchitabbo'ti.|| ||

Tena maṃ ayaṃ parisā paribhaveyya: 'bālo Soṇadaṇḍo brāhmaṇo avyatto,||
[118] nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucchitun' ti.|| ||

Yaṃ kho panāyaṃ parisā paribhaveyya,||
yaso pi tassa hāyetha,||
yassa kho pana yaso hāyetha bhogā'pi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.|| ||

Mañc'eva kho pana Samaṇo Gotamo pañhaṃ puccheyya,||
tassa c'āhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ,||
tatra ce maṃ Samaṇo Gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ vyākātabbo.|| ||

Evaṃ nāmesa brāhmaṇa pañho vyākātabbo'ti,||
tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇaṇḍo brāhmaṇo,||
avyatto nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti.|| ||

Yaṃ kho panāyaṃ parisā paribhaveyya,||
yaso pi tassa hāyetha.|| ||

Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.|| ||

Ahaṃ c'eva kho pana evaṃ samīpagato samāno adisvā'va samaṇaṃ Gotamaṃ nivatteyyaṃ,||
tena maṃ ayaṃ parisā paribhaveyya: 'bālo Soṇadaṇḍo brāhmaṇo avyatto mānatthaddho bhīto ca.|| ||

No visahi samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Kathaṃ hi nāma samīpagato samāno adisvā samaṇaṃ Gotamaṃ nivattissatī?'Ti.|| ||

Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha.|| ||

Yassa kho pana yaso hāyetha,||
bhogā'pi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā" ti.

11. Atha kho Soṇadaṇḍo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Campeyyakāpi kho brāhmaṇa-gahapatikā appekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce yena Bhagavā ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.

12. [119] tatrapi sudaṃ Soṇadaṇḍo brāhmaṇo etad eva bahulamanuvitakkento nisinno hoti.|| ||

"Ahaṃ c'eva kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ tatra ce maṃ Samaṇo Gotamo evaṃ vadeyya 'na kho esa brāhmaṇa pañho pucchītabbo'ti,||
tena maṃ ayaṃ parisā paribhaveyya 'bālo Soṇadaṇḍo brāhmaṇo avyatto,||
nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucachitun' ti.yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha.|| ||

Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.|| ||

Mañc'eva kho pana Samaṇo Gotamo pañhaṃ puccheyya,||
tassa c'āhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ,||
tatra ce maṃ Samaṇo Gotamo evaṃ vadeyya 'na kho esa brāhmaṇa,||
pañho evaṃ vyākātabbo,||
evaṃ nāmesa brāhmaṇa pañho vyākātabbo'ti,||
tena maṃ ayaṃ parisā paribhaveyya: 'bālo Soṇadaṇḍo brāhmaṇo avyatto,||
nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti.|| ||

'Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.|| ||

Aho vata maṃ Samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya.|| ||

Addhāvatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā" ti.

13. Atha kho Bhagavato Soṇadaṇḍassa brāhmaṇassa cetasā ceto-parivitakkam-aññāya etad ahosi: "vihaññati kho ayaṃ Soṇadaṇḍo brāhmaṇo sakena cittena.|| ||

Yan nūn-ā-haṃ Soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyanti."|| ||

Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ etad avoca: "katīhi pana brāhmaṇa aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā?"Ti

14. Atha kho Soṇadaṇḍassa brāhmaṇassa etad ahosi: [120] yaṃ vata no ahosi icchitaṃ,||
yaṃ ākaṅkhitaṃ,||
yaṃ adhippetaṃ,||
yaṃ abhipatthitaṃ 'aho vata maṃ Samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya,||
addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyāṇenā'ti,||
tatra maṃ Samaṇo Gotamo sake ācariyake tevijjake pañhaṃ pucchati.|| ||

Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā'ti.

15. Atha kho Soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ Bhagavantaṃ etad avoca: "pañcahi bho Gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti 'brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyya.|| ||

Katamehi pañcahi?

Idha bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ajjhāyako hoti manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo:

Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Sīlavā hoti vuddhasīlī vuddhasīlena samannāgato,||
paṇḍito ca hoti medhāvī,||
paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Imehi kho bho Gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti.|| ||

Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.

16. "Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā catūhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā" ti?

17. "Sakkā bho Gotama.|| ||

Imesaṃ hi bho Gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma.|| ||

Kiṃ hi vaṇṇo karissati?.|| ||

Yato kho bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā [121] pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ajjhāyako ca hoti manta-dharo,||
tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako,||
veyyākaraṇo,||
lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato,||
paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Imehi kho bho Gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya,||
na ca pana musā-vādaṃ āpajjeyyā" ti.

18. "Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā" ti?

19. "Sakkā bho Gotama.|| ||

Imesaṃ hi bho Gotama catunnaṃ aṅgānaṃ mante ṭhapayāma.|| ||

Kiṃ hi mantā karissanti?.|| ||

Yato kho bho Gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato,||
paṇḍito ca hoti medhāvī,||
paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Imehi kho bho Gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā" ti.

20. "Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā dvīhaṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ,||
brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā" ti?

21. "Sakkā bho Gotama,||
imesaṃ hi bho Gotama tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma.|| ||

Kiṃ hi jāti karissati?

Yato kho bho Gotama brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato,||
paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Imehi kho bho Gotama dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti.|| ||

Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyā" ti.

22. [122] evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: "mā bhavaṃ Soṇadaṇḍo evaṃ avaca.|| ||

Mā bhavaṃ Soṇadaṇḍo evaṃ avaca.|| ||

Apavadateva bhavaṃ Soṇadaṇḍo vaṇṇaṃ,||
apavadati mante,||
apavadati jātiṃ.|| ||

Ekaṃsena bhavaṃ Soṇadaṇḍo samaṇasseva Gotamassa vādaṃ anupakkhandatī" ti.

23. Atha kho Bhagavā te brāhmaṇe etad avoca: "sace kho tumhākaṃ brāhmaṇā evaṃ hoti,||
'appassuto ca Soṇadaṇḍo brāhmaṇo,||
akalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo,||
duppañño ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane paṭimantetunti,||
tiṭṭhatu Soṇadaṇḍo brāhmaṇo,||
tumhe mayā saddhiṃ mantavho.|| ||

Sace pana tumhākaṃ brāhmaṇā evaṃ hoti: "bahu-s-suto ca Soṇadaṇḍo brāhmaṇo,||
kalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo,||
paṇḍito ca Soṇadaṇḍo brāhmaṇo,||
pahoti ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane paṭimantetun' ti.tiṭṭhatha tumhe,||
Soṇadaṇḍo brāhmaṇo mayā saddhiṃ paṭimantetū" ti.

24. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

" tiṭhatu bhavaṃ Gotamo.|| ||

Tuṇhī bhavaṃ Gotamo hotu.|| ||

Ahameva tesaṃ saha-dhammena paṭivacanaṃ karissāmī" ti.

Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: "mā bhavanto evaṃ avacuttha,||
mā bhavanto evaṃ avacuttha: 'apavadateva bhavaṃ Soṇadaṇḍo vaṇṇaṃ,||
apavadati mante,||
apavadati jātiṃ,||
ekaṃ-sena.|| ||

Bhavaṃ Soṇadaṇḍo [123] samaṇasseva Gotamassa vādaṃ anupakkhandatī'ti n-ā-haṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā" ti.

25. Tena kho pana samayena Soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: "passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyanti?"

"Evaṃ bho."|| ||

"Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena,||
ṭhapetvā samaṇaṃ Gotamaṃ.

Aṅgako kho bho māṇavako ajjhāyako manta-dharo,||
tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ.|| ||

Padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Ahamassa mante vācetā.

Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ahamassa mātā-pitaro jānāmi.

Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi gaccheyya musāpi bhaṇeyya majjampi piveyya,||
etthadāni bho kiṃ vaṇṇo karissati,||
kiṃ mantā,||
kiṃ jāti.|| ||

Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato,||
paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Imehi kho bho dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti.|| ||

Brāhmaṇo'smīti ca vadamāno sammā vadeyya,||
na ca pana musā-vādaṃ āpajjeyyā" ti.

26. "Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena samannāgataṃ brāhmaṇaṃ paññāpetuṃ,||
brāhmaṇo'smīti ca vadamāno sammā vadeyya.|| ||

Na ca pana musā-vādaṃ āpajjeyyā" ti?

[124] "no h'idaṃ bho Gotama.|| ||

Sīlaparidhotā hi bho Gotama paññā.|| ||

Paññāparidhotaṃ sīlaṃ.|| ||

Yattha sīlaṃ tattha paññā.|| ||

Yattha paññā tattha sīlaṃ.|| ||

Sīla-vato paññā,||
paññavato sīlaṃ.|| ||

Sīlapaññāṇaṃ ca pana lokasmiṃ aggam akkhāyati.|| ||

Seyyathā pi bho Gotama hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ dhoveyya,||
evam eva kho bho Gotama sīlaparidhotā paññā,||
paññāparidhotaṃ sīlaṃ.|| ||

Yattha sīlaṃ tattha paññā,||
yattha paññā tattha sīlaṃ.|| ||

Sīla-vato paññā,||
paññā'vato sīlaṃ.|| ||

Sīlapaññāṇañca pana lokasmiṃ aggam akkhāyati.

"Evam etaṃ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā,||
paññāparidhotaṃ sīlaṃ.|| ||

Yattha sīlaṃ tattha paññā,||
yattha paññā tattha sīlaṃ.|| ||

Sīla-vato paññā,||
paññavato sīlaṃ.|| ||

Sīlapaññāṇañca pana lokasmiṃ aggam akkhāyati.

"Katamaṃ pana taṃ brāhmaṇa sīlaṃ?.|| ||

Katamā sā paññā" ti.

"Ettakaparamā'va mayaṃ bho Gotama etasmiṃ atthe.|| ||

Sādhu vata bhavantaṃ yeva Gotamaṃ paṭibhātu etassa bhāsitassa attho" ti.

"Tena hi brāhmaṇa suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.

'Evaṃ bho'ti kho Soṇadaṇḍo brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:

25 . "Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajo-patho.|| ||

Abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññesu samannāgato santuṭṭho.

Kathañ ca brāhmaṇa bhikkhu sīla-sampanno hoti?.|| ||

Idha brāhmaṇa bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno.|| ||

Sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti dinn'ādāyī dinna-pāṭikaṅkhī.|| ||

Athenena suci-bhūtena attanā virahati.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Abrahma-cariyaṃ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā,||
sahitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandiṃ samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā7 hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ8 vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||

Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato paṭivirato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmakamaṃsapaṭigggahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavassavaḷavā paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyyapaheṇa gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭanavañ cananikatisāci yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Cullasīlaṃ niṭṭhitaṃ

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ: mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bijabījameva pañcamaṃ.|| ||

Iti vā iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ: anna-sannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūkadassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ Sobha-nagarakaṃ caṇḍālaṃ vaṃsaṃ dhopanakaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabha-yuddhaṃ aja-yuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍa-yuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-ppamāda-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ: aṭṭha-padaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkha-cikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatth'attharaṃ ass'attharaṃ rath'attharaṃ ajina-p-paveṇiṃ kādali-miga-pavara-pacc'attharaṇaṃ sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ mukkha-cuṇṇakaṃ mukhale-panaṃ hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vāla-vījaniṃ odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ: rāja-kathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigama-kathaṃ nagara-kathaṃ jana-pada-kathaṃ itthi-kathaṃ purisa-kathaṃ (kumārakathaṃ kumārikathaṃ) sūra-kathaṃ visikhā-kathaṃ kumbha-ṭ-ṭhāna-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lok'akkhāyikaṃ samudda-k-khāyikaṃ iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ: "na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?.|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me,||
asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Niggahīto tvam asi.|| ||

Cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī" ti.|| ||

Iti vā iti eva-rūpāya viggahikakathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogamanuyruttā viharanti,||
seyyath'īdaṃ: raññaṃ rāja-mahāmattāṇaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.|| ||

Amutrāgaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā" ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti vā iti eva-rūpā kuhalapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ: aṅgaṃ nimittaṃ uppātaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ taṇḍula-homaṃ sappihemaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhuri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ sara-parittānaṃ miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:||
maṇi-lakkhaṇaṃ||
vattha-lakkhaṇaṃ||
daṇḍa-lakkhaṇaṃ||
asika-lakkhaṇaṃ||
usu-lakkhaṇaṃ||
dhanu-lakkhaṇaṃ||
āvudha-lakkhaṇaṃ||
itthi-lakkhaṇaṃ||
purisa-lakkhaṇaṃ||
kumāra-lakkhaṇaṃ||
kumāri-lakkhaṇaṃ||
dāsa-lakkhaṇaṃ||
dāsilakkhaṇaṃ||
hatthi-lakkhaṇaṃ||
assa-lakkhaṇaṃ||
mahisa-lakkhaṇaṃ||
usabha-lakkhaṇaṃ||
go-lakkhaṇaṃ||
aja-lakkhaṇaṃ||
meṇḍa-lakkhaṇaṃ||
kukkuṭa-lakkhaṇaṃ||
vaṭṭakalakkhaṇaṃ||
godhā-lakkhaṇaṃ||
kaṇṇikā-lakkhaṇaṃ||
kacchapa-lakkhaṇaṃ||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath'īdaṃ: raññaṃ niyyānaṃ bhavissati,||
raññaṃ aniyyānaṃ bhavissati,||
abbhantarānaṃ raññaṃ upayānaṃ bhavissati,||
bāhirānaṃ raññaṃ apayānaṃ bhavissati,||
bāhirānaṃ raññaṃ upayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ apayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ jayo bhavissati,||
abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: canda-ggāho bhavissati.|| ||

Suriyaggāho bhavissati.|| ||

Nakkhattagāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkāpāto bhavissati.|| ||

Dīsāḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Devadundūbhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-ggāho bhavissati.|| ||

Evaṃ-vipāko suriya-ggāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-ggāho bhavissati.|| ||

Evaṃvipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhumivālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipāko candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyathadaṃ: subbuṭṭhikā bhavissati.|| ||

Dubbuṭṭhikā bhavissati.|| ||

Subhikkhaṃ bhavissati.|| ||

Dubbhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittha-d-danaṃ hanu-saṃhananaṃ hatth-ā-bhijappanaṃ hanu-jappanaṃ kaṇṇa-jappanaṃ ādāsa-pañhaṃ kumāripañhaṃ deva-pañhaṃ ādicc'upaṭṭhānaṃ mahat'upaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: santi-kammaṃ paṇidhi-kammaṃ bhūtakammaṃ bhuri-kammaṃ vassa-kammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ

Kaṇṇatelaṃ netta-tappanaṃ natthu-kammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ salla-kattiyaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Sa kho so brāhmaṇa bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

Seyyathā pi mahārāja khattiyo muddhā-vasitto nihatapaccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ pacca-t-thikato,||
evam eva kho mahārāja bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa bhikkhu sīla-sampanno hoti.

Kathañ ca brāhmaṇa bhikkhu indriyesu gutta-dvāro hoti?.|| ||

Idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.|| ||

Rakkhati cakkhu'ndriyaṃ cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati sot'indriyaṃ sot'indriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati ghān'indriyaṃ ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati jivh'indriyaṃ jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.|| ||

Rakkhati kāy'indriyaṃ kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.|| ||

Rakkhati man'indriyaṃ.|| ||

Man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa bhikkhu indriyesu gutta-dvāro hoti.

Kathañ ca brāhmaṇa bhikkhu sati-sampajaññena samannāgato hoti?.|| ||

Idha brāhmaṇa bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite1 pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho brāhmaṇa bhikkhu sati-sampajaññena samannāgato hoti.

Kathañ ca brāhmaṇa bhikkhu santuṭṭho hoti?.|| ||

Idha brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Seyyathā pi mahārāja pakkhi sakuṇo yena yen'eva ḍeti sapattabhāro'va ḍeti,||
evam eva kho brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

So iminā ca ariyena sīla-k-khandhena3 samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||

Abhijjhāya cittaṃ parisodheti.|| ||

Vyāpādapadosaṃ pahāya avyāpanna-citto viharati sabba-pāṇabhūtahitānukampi.|| ||

Vyāpādapadosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.

Seyyathā pi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya,||
tassa evam assa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ.|| ||

Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā" ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ-

Seyyathā pi brāhmaṇa puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā,||
so aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā,||
tassa evam assa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno.|| ||

Bhattaṃ ca me nacchādesi.|| ||

Nacassa me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca me kāye balamattā" ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ-

Seyyathā pi brāhmaṇa puriso bandhanāgāre baddho assa,||
so aparena samayena tamhā bandhanāgārā mucceyya sotthinā avyayena1,||
na c'assa kiñci bhogānaṃ vayo,||
tassa evam assa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ.|| ||

So'mhi etarahi tamhā bandhanāgārā mutto sotthinā avyayena.|| ||

N'atthi ca me kiñci bhogānaṃ vayo" ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ-

Seyyathā pi brāhmaṇa puriso dāso assa anattadhīno parādhīno na yenakām'aṅgamo,||
so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakām'aṅgamo,||
tassa evam assa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakām'aṅgamo,||
so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo" ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ-

Seyyathā pi brāhmaṇa puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,||
sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ,||
tassa evam assa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ-

Evam eva kho brāhmaṇa bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhāna-maggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam eva kho brāhmaṇa bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vedeti.|| ||

Sukhino cittaṃ samādhiyati.

So vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ viveka-jena pīti-sukhena abhisanteti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.

Seyyathā pi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santara-bāhirā phuṭā snehena na ca paggharaṇī-

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.

Seyyathā pi brāhmaṇa udakarabhado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṃ,||
na dakkhiṇāya disāya udakassa āya-mukhaṃ,||
na pacchi-māya disāya udakassa āya-mukhaṃ,||
na uttarāya disāya udakassa āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṃ assa-

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti tatiyaṃ-jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,||
parippharati nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathā pi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni,||
paripphuṭāni nāssā kiñci sabbā-vataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathā pi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa,||
evam eva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

Seyyathā pi brāhmaṇa maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno anāvilo sabbākārasampanno,||
tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.|| ||

Tam enaṃ cakkhumā puriso hatthe karitvā pacc'avekkheyya "ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato,||
accho vi-p-pasanno anāvilo sabbākārasampanno.|| ||

Tatr'idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā" ti.

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhinnāmeti.|| ||

So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathā pi brāhmaṇa puriso muñjamhā isikaṃ pavāheyya.|| ||

Tassa evam assa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātv'eva isikā pavāḷhāti.

Seyyathā pi vā pana brāhmaṇa puriso asiṃ kosiyā pavāheyya.|| ||

Tassa evam assa: "ayaṃ asi ayaṃ kosi,||
añño asi aññā kosi,||
kosiyātv'eva asi pavāḷho" ti.

Seyyathā pi vā pana brāhmaṇa puriso ahiṃ karaṇḍā uddhareyya.|| ||

Tassa evam assa: "ayaṃ ahi ayaṃ karaṇḍo,||
añño ahi añño karaṇḍo,||
karaṇḍātv'eva ahi ubbhato" ti.

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudrabhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti: eko pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse,||
paṭhaviyā'pi ummujjani-mujjaṃ karoti seyyathā pi udake,||
udake'pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ,||
ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokāpi kāyena vasaṃ vatteti.

Seyyathā pi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā supari-kamma-katāya mattikāya yaṃ yad eva bhājanavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya-

Seyyathā pi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya-

Seyyathā pi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya-

Evaṃ eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti: eko pi hutvā bahudhā hoti.|| ||

Bahudhā'pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā'pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake'pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse'pi pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā'pi kāyena vasaṃ vatteti.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathā pi brāhmaṇa puriso addhāna-magga-paṭipanno so suṇeyya bheri-saddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi,||
tassa evam assa: bheri-saddo i' ti pi mudiṅgasaddo i' ti pi saṅkhapaṇavadeṇḍimasaddo i' ti.i.|| ||

Evam eva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti.|| ||

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti.|| ||

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.|| ||

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.|| ||

Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.|| ||

Sauttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti.|| ||

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.|| ||

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.|| ||

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.|| ||

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathā pi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya,||
akaṇikaṃ vā akaṇikanti jāneyya-

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti.|| ||

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti.|| ||

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.|| ||

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.|| ||

Sauttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti*.|| ||

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.|| ||

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.|| ||

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke'pi saṃvaṭṭa-kappe aneke'pi vivaṭṭa-kappe aneke'pi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno'ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.

Seyyathā pi brāhmaṇa puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ gāmaṃ gaccheyya.|| ||

So tamhā gāmā sakaññ'eva gāmaṃ paccāgaccheyya.|| ||

Tassa evam assa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ.|| ||

Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ.|| ||

So'mpi tamhā gāmā sakaññ'eva gāmaṃ paccāgato'ti.

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke'pi saṃvaṭṭa-kappe aneke'pi vivaṭṭa-kappe aneke'pi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno'ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: 'ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.

Seyyathā pi brāhmaṇa majjhe siṃghāṭake pāsādo.|| ||

Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi,||
tassa evam assa: ete manussā gehaṃ pavisanti.|| ||

Ete ni-k-khamanti.|| ||

Ete rathiyā vītisañcaranti.|| ||

Ete majjhe siṃghāṭake nisinnā'ti.

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: 'ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā'ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavā'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayo'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodho'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā'ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati bhav'āsavā pi cittaṃ vimuccati avijj-ā-savā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā ti pajānāti.

Seyyathā pi brāhmaṇa pabbatasaṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkhara-kaṭhalampi macchagumbampi carantampi tiṭṭhantampi.|| ||

Tassa evam assa: ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatrime sippisambūkā'pi sakkhara-kaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evam eva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā'ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavā'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodho'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā'ti yathā-bhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kām'āsavā'pi cittaṃ vimuccati,||
bhav'āsavā'pī cittaṃ vimuccati,||
avijj-ā-savā'pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ nāparaṃ itthattāyā ti pajānāti.

26. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama,||
abhikkantaṃ bho [125] Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.

27. Atha kho Soṇadaṇḍo brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: kālo bho Gotama,||
niṭṭhitaṃ bhattanti.

28. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena Soṇadaṇḍassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Soṇadaṇḍo brāhmaṇo Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

29. Atha kho Soṇadaṇḍo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: "ahañc'eva kho pana bho Gotama parisagato samāno āsanā vuṭṭha-hitvā bhavantaṃ Gotamaṃ abhivādeyyaṃ,||
tena maṃ sā parisā paribhaveyya.|| ||

Yaṃ kho pana sā parisā paribhaveyya yaso pi tassa hāyetha.|| ||

Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.

Ahañ c'eva kho pana bho Gotama parisagato samāno añjaliṃ paggaṇheyyaṃ,||
āsanā me taṃ bhavaṃ Gotamo pacc'u'ṭ-ṭhānaṃ dhāretu.

Ahañ c'eva [126] kho pana bho Gotama parisagato samāno veṭhanaṃ omuñceyyaṃ,||
sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretu.

Ahañ c'eva kho pana bho Gotama yānagato samāno yānā paccorohitvā bhavantaṃ Gotamaṃ abhivādeyyaṃ,||
tena maṃ sā parisā paribhaveyya.|| ||

Yaṃ kho pana sā parisā paribhaveyya yaso pi tassa bhāyetha.|| ||

Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.|| ||

Yasoladdhā kho pan amhākaṃ bhogā.

Ahañ c'eva kho pana bho Gotama yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ,||
yānā me bhavaṃ Gotamo paccorohanaṃ dhāretu.

Ahañ c'eva kho pana bho Gotama yānagato samāno chattaṃ apanāmeyyaṃ,||
sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretū" ti.

Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmīti.

Soṇadaṇḍa Suttaṃ

 


Contact:
E-mail
Copyright Statement