Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 17

Mahā-Sudassana Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[169]

[1][bs][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ pari-Nibbānasamaye.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca.|| ||

"Mā bhante Bhagavā imasmiṃ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi.|| ||

Santi bhante aññāni mahānagarāni,||
seyyath'īdaṃ,||
campā Rājagahaṃ Sāvatthi Sāketaṃ Kosambī Bārāṇasī,||
ettha Bhagavā parinibbāyatu.|| ||

Ettha bahū khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati-mahā-sālā Tathāgate abhi-p-pasannā,||
te Tathāgatassa sarīrapūraṃ karisantī" ti.|| ||

2. "Mā hevaṃ Ānanda avaca mā hevaṃ Ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhā nagarakanti.|| ||

Kusāvati rāja-dhāni

Bhūta-pubbaṃ Ānanda rājā Mahā Sudassano nāma ahosi khantiyo muddhā-vasitto cāturanto vijitāvī jana-padatthā-cariya-p-patto.|| ||

[170] Rañño Ānanda Mahā Sudassanassa ayaṃ Kusinārā Kusāvatī nāma rāja-dhānī ahosi.|| ||

Sā kho Ānanda Kusāvatī puratthimena ca pacchimena ca dvādasa-yojanāni ahosi āyāmena,||
uttarena ca dakkhiṇena ca satta-yojanāni vitthārena.|| ||

Kusāvatī Ānanda rāja-dhāni iddhā c'eva ahosi vītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Seyyathā pi Ānanda devānaṃ ā'akamandā nāma rāja-dhāni iddhā c'eva phītā ca bahu-janā ca ākiṇṇayakkhā ca subhikkhā ca,||
evam eva kho Ānanda Kusāvatī rāja-dhānī iddhā c'eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Kusāvatī Ānanda rāja-dhāni dasahi saddehi avicittā ahosi divā c'eva rattiṃ ca.|| ||

Seyyath'īdaṃ,||
hatthi-saddena a-s-saddena ratha-saddena bheri-saddena mudiṅga-saddena vīṇā-saddena gītasaddena sammasaddena tālasaddena (saṅkha-saddena) asnātha pivatha khādathāti dasamena saddena.|| ||

3. Kusāvatī Ānanda rāja-dhānī sattahi pākārehi parikkhittā ahosi.|| ||

Eko pākāro sovaṇṇa-mayo,||
eko rūpiya-mayo,||
eko veḷuriya-mayo,||
eko phalika-mayo,||
eko lohitaṅka-mayo||
eko masāragalla-mayo,||
eko sabbaratana-mayo.|| ||

Kusāvatiyā Ānanda rāja-dhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ.|| ||

Ekaṃ dvāraṃ sovaṇṇa-mayaṃ,||
ekaṃ rūpiya-mayaṃ,||
ekaṃ veeriya mayaṃ,||
ekaṃ pha'ikamayaṃ.|| ||

[171] ekekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ.|| ||

Tiporisaṅgā ti-porisanikhātā dvādasaporisā ubbedhena,||
ekā esikā sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā,||
ekā pha'ikamayā,||
ekā lohitaṅkamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Kusāvatī Ānanda rāja-dhāni sattahi tālapantihi parikkhittā ahosi.|| ||

Ekā tālapanti sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā ekā pha'ikamayā,||
ekā lohitaṅkamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Sovaṇṇamayassa tālassa sovaṇṇa-mayo khandho ahosi,||
rūpiya-mayāni pattāni ca phalāni ca rūpiya-mayassa tālassa rūpiya-mayo khandho ahosi sovaṇṇa-mayāni pattāni ca phalāni ca.|| ||

Veeriyamayassa tālassa veeriyamayo khandho ahosi pha'ikamayāni pattāni ca phalāni ca.|| ||

Pha'ikamayassa tālassa pha'ikamayo khandho ahosi.|| ||

Veeriyamayāni pattāni ca phalāni ca.|| ||

Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca.|| ||

Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca.|| ||

Tāsaṃ kho pan'Ānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca 2 madanīyo ca.|| ||

Seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo [172] ca.|| ||

Evam eva kho Ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena Kusāvatiyā rāja-dhāniyā dhuttā ahesuṃ soṇḍā pipāsā,||
te tāsaṃ tālapantinaṃ vāteritānaṃ saddena parivāresuṃ.|| ||

Cakkaratanaṃ

4. Rājā Ānanda Mahā Sudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhihi.|| ||

Katamehi sattahi? Idh'Ānanda rañño Mahā Sudassanassa tadah'uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu-r-ahosi sahassāraṃ sanemikaṃ sanāhikaṃ sabbā-kāra-paripūraṃ,||
disvā rañño Mahā Sudassanassa etad ahosi: "sutaṃ kho pan'etaṃ: yassa rañño khattiyassa muddhābhisittassa tadah'uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā-kāra-paripūraṃ,||
so hoti rājā cakka-vattī ti.|| ||

Assaṃ nu kho ahaṃ rājā cakka-vatti" ti.|| ||

5. Atha kho Ānanda rājā Mahā Sudassano uṭṭhāy āsanā,||
ekaṃsaṃ uttarā-saṅgaṃ karitvā,||
vāmena hatthena suvaṇṇa bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakka-ratanaṃ abbhukkiri: pavattatu bhavaṃ cakka-ratanaṃ,||
abhivijinātu bhavaṃ cakka-ratananti.|| ||

Atha kho taṃ Ānanda cakka-ratanaṃ puratthimaṃ disaṃ pavat' ti.|| ||

Anvadeva rājā Mahā Sudassano saddhiṃ catur'aṅginiyā senāya.|| ||

Yasmiṃ kho pan'Ānanda padese [173] cakka-ratanaṃ patiṭṭhāsi tattha rājā Mahā Sudassano vāsaṃ upagañchi saddhiṃ catur'aṅginiyā senāya.|| ||

Ye kho pan'Ānanda puratthimāya disāya paṭirājāno te rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āhaṃhu: ehi kho mahārāja,||
svāgataṃ,||
te mahārāja,||
sakante mahārāja,||
anusāsa Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā.|| ||

Musā na bhāsitabbā.|| ||

Majjaṃ na pātabbaṃ.|| ||

Yathā bhuttañ ca bhuñjathāti.|| ||

Ye kho pan'Ānanda puratthimāya disāya paṭirājāno te rañño Mahā Sudassanassa anuyantā ahesuṃ.|| ||

Atha kho taṃ Ānanda cakka-ratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā pacc'uttaritvā dakkhiṇaṃ disaṃ pavatti,||
dakkhiṇaṃ samuddaṃ ajjhogāhetvā pacc'uttaritvā pacchimaṃ disaṃ pavatti,||
pacchimaṃ samuddaṃ ajjhogāhetvā pacc'uttaritvā uttaraṃ disaṃ pavatti anu-d-eva rājā Mahā Sudassano saddhiṃ catur'aṅginiyā senāya yasmiṃ kho pan'Ānanda padese cakka-ratanaṃ patiṭṭhāsi,||
tattha rājā Mahā Sudassano vāsaṃ upagañji saddhiṃ catur'aṅginiyā senāya.|| ||

Ye kho pan'Ānanda uttarāya disāya paṭirājāno,||
te rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āhaṃsu:ehi kho mahārāja,||
svāgataṃ te mahārāja,||
sakaṃ te mahārāja,||
anusāsa Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha: pāṇo na hantabbo,||
adinnaṃ nādātabbaṃ,||
kāmesu micchā na caritabbā,||
[174] musā na bhāsitabbā,||
majjaṃ na pātabbaṃ,||
yathā bhuttañ ca bhuñjathāti ye kho pan'Ānanda uttarāya disāya paṭirājāno te rañño Mahā Sudassanassa anuyantā ahesuṃ.|| ||

6. Atha kho taṃ Ānanda cakka-ratanaṃ samuddapariyan taṃ paṭhaviṃ abhivijinitvā Kusāvatiṃ rāja-dhāniṃ paccāgantvā rañño Mahā Sudassanassa antepuradvāre atthakaraṇappamukhe akkhāhataṃ maññe aṭṭhāsi.|| ||

Rañño Mahā Sudassanassa antepuraṃ upasobhayamānaṃ.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṃ cakka-ratanaṃ pātu-r-ahosi.|| ||

Hatthi-ratanaṃ

7. Puna ca paraṃ Ānanda rañño Mahā Sudassanassa hatthi-ratanaṃ pātu-r-ahosi,||
sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāga-rājā.|| ||

Taṃ disvā rañño Mahā Sudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho hatthiyānaṃ sace damathaṃ upeyyāti atha kho taṃ Ānanda hatthi-ratanaṃ seyyathā pi nāma bhaddo hatthājāniyo dīgha-rattaṃ suparidanto,||
evam eva damathaṃ upagañja.|| ||

Bhūta-pubbaja Ānanda rājā Mahā Sudassano tam eva hatthi-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhirūhitvā samuddapariyan taṃ paṭhaviṃ anuyāyitvā Kusāvatiṃ rāja-dhāniṃ paccāgantvā pātarāsamakāsi.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṃ hatthi-ratanaṃ pātu-r-ahosi.|| ||

Assaratanaṃ

8. Puna ca paraṃ Ānanda rañño Mahā Sudassanassa assa-ratanaṃ pātu-r-ahosi,||
sabbaseto kā'asīso muñjakeso iddhimā vehāsaṅgamo valāhako nāmā assa-rājā.|| ||

Taṃ disvā rañño Mahā Sudassanassa cittaṃ pasīdi: bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti.|| ||

Atha [175] kho taṃ Ānanda assa-ratanaṃ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṃ suparidanto evam eva damathaṃ upagañchi.|| ||

Bhūta-pubbaṃ Ānanda rājā Mahā Sudassano tam eva assa-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhiruhitvā samuddapariyan taṃ paṭhaviṃ anuyāyitvā Kusāvatiṃ rāja-dhāniṃ paccāgantvā pātarāsamakāsi.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṃ assa-ratanaṃ pātu-r-ahosi.|| ||

Maṇiratanaṃ

9. Puna ca paraṃ Ānanda rañño Mahā Sudassanassa maṇi-ratanaṃ pātu-r-ahosi.|| ||

So ahosi maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno sabbākārasampanno.|| ||

Tassa kho pan'Ānanda maṇi-ratanassa ābhā samantā yojanaṃ phuṭā ahosi.|| ||

Bhūta-pubbaṃ Ānanda rājā Mahā Sudassano tam eva maṇi-ratanaṃ vīmaṃsa-māno catur'aṅginiṃ senaṃ sannayahitvā maṇiṃ dhajaggaṃ āropetvā ratt-andhakāra-timisāyaṃ pāyāsi.|| ||

Ye kho pan'Ānanda samantā gāmā ahesuṃ,||
te tenobhāsena kammante payojesuṃ divāti mañña-mānā.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṃ maṇi-ratanaṃ pātu-r-ahosi.|| ||

Itthiratanaṃ

10. Puna ca paraṃ Ānanda rañño Mahā Sudassanassa itthi-ratanaṃ pātu-r-ahosi.|| ||

Abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā,||
nātidīghā nātirassā,||
nātikisā nātithūlā nātikā'i nāccodātā atikkantā mānusaṃ vaṇṇaṃ1 appattā dibbaṃ vaṇṇaṃ.|| ||

Tassa kho pan'Ānanda itthi-ratanassa eva-rūpo kāya-samphasso hoti,||
seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā.|| ||

Tassa kho pan'Ānanda itthi-ratanassa sīte uṇhāni gattāni honti,||
uṇhe sītāni.|| ||

Tassa kho pan'Ānanda itthi-ratanassa kāyato candanagandho vāyati.|| ||

Mukhato uppalagandho.|| ||

Taṃ kho pan'Ānanda itthi-ratanaṃ rañño Mahā Sudassanassa pubb'uṭṭhāyinī ahosi [176] pacchā-nipātinī kiṃkārapaṭisāvinī manāpacārīni piyavādinī.|| ||

Taṃ kho pan'Ānanda itthi-ratanaṃ rājānaṃ Mahā Sudassanaṃ manasāpi no aticārī.|| ||

Kuto pana kāyena.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṃ itthīratanaṃ pātu-r-ahosi.|| ||

Gahapatiratanaṃ

11. Puna ca paraṃ Ānanda rañño Mahā Sudassanassa gahapati-ratanaṃ pātu-r-ahosi.|| ||

Tassa kamma-vipākajaṃ dibba-cakkhu pātu-r-ahosi,||
yena nidhiṃ passati sassāmikampi assāmikampi.|| ||

So rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āha: appossukko tvaṃ deva hohi,||
ahaṃ te dhanena dhanakaraṇīyaṃ karissāmīti.|| ||

Bhūta-pubbaṃ Ānanda rājā Mahā Sudassano tam eva gahapati-ratanaṃ vīmaṃsa-māno nāvaṃ abhiruhitvā majjhe Gaṅgāya nadiyā sotaṃ ogāhitvā gahapati-ratanaṃ etad avoca: attho me gahapati: hiraññasuvaṇṇenā' ti.tena hi mahārāja ekaṃ tīraṃ nāvaṃ upetūti idh'eva me gahapati attho hiraññasuvaṇṇenāti.|| ||

Atha kho taṃ Ānanda gahapati-ratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hirañña vaṇṇassa kumbhiṃ uddharitvā rājānaṃ Mahā Sudassanaṃ etad avoca: alamettā-vatā mahārāja,||
katamettā-vatā mahārāja,||
pūjitamettā-vatā Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha: alamettā-vatā gahapati,||
katamettā-vatā gahapati pūjitamettā-vatā gahapatī ti.|| ||

[177] rañño Ānanda Mahā Sudassanassa eva-rūpaṃ gahapati-ratanaṃ pātu-r-ahosi.|| ||

Parināyakaratanaṃ

12. Puna ca paraṃ Ānanda,||
rañño Mahā Sudassanassa parināya-karatanaṃ pātu-r-ahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ Mahā Sudassanaṃ upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ.|| ||

So rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āha; appossukko tvaṃ deva hohi,||
ahamanusāsissāmīti,||
rañño Ānanda Mahā Sudassanassa eva-rūpaṃ parināya-karatanaṃ pātu-r-ahosi; rājā Ānanda Mahā Sudassano imehi sattahi ratanehi samannāgato ahosi.|| ||

Iddhisamannāgamo|| ||

13. Puna ca paraṃ Ānanda rājā Mahā Sudassano catūhi iddhīhi samannāgato ahosi.|| ||

Katamāhi catūhi iddhīhi? Idha Ānanda rājā Mahā Sudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya paṭhamāya iddhiyā samannāgato ahosi.|| ||

Puna ca paraṃ Ānanda rājā Mahā Sudassano dīghāyuko ahosi cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya dutiyāya iddhiyā samannāgato ahosi.|| ||

Puna ca paraṃ Ānanda rājā Mahā Sudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya tatiyāya iddhiyā samannāgato ahosi.|| ||

[178] Puna ca paraṃ Ānanda rājā Mahā Sudassano brāhmaṇa-gahapatikānaṃ piyo ahosi manāpo.|| ||

Seyyathā pi Ānanda pitā puttānaṃ piyo hoti.|| ||

Manāpo, evam eva kho Ānanda rājā Mahā Sudassano brāhmaṇa-gahapatikānaṃ piyo ahosi manāpo rañño pi Ānanda Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṃ manāpā.|| ||

Seyyathā pi Ānanda pitu puttā piyā honti manāpā evam eva kho Ānanda rañño Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṃ manāpā.|| ||

Seyyathā pi Ānanda pitu puttā piyā honti manāpā evam eva kho Ānanda rañño Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṃ manāpā.|| ||

Bhūta-pubbaṃ Ānanda rājā Mahā Sudassano catur'aṅginiyā senāya uyyāna-bhūmiṃ niyyāsi.|| ||

Atha kho Ānanda brāhmaṇa-gahapatikā rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āhaṃsu 'ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmā'ti rājā pi Ānanda Mahā Sudassano sārathiṃ āmantesi ataramāno sārathi rathaṃ pesehi yathā'haṃ brāhmaṇa-gahapatikehi ciratara passīyeyyanti.|| ||

Rājā Ānanda Mahā Sudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.|| ||

Rājā Ānanda Mahā Sudassano imāhi catūhi iddhīhi samannāgato ahosi.|| ||

Pokkharaṇīyamāpanaṃ

14. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo.|| ||

Tā kho pan'Ānanda pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ,||
ekā iṭṭhakā sovaṇṇa-mayā,||
ekā rupiyamayā,||
ekā veeriyamayā,||
ekā pha'ikamayā' tāsu kho pan'Ānanda pokkharaṇīsu cattāri cattāri ca sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ.|| ||

Ekaṃ sopāṇaṃ sovaṇṇa-mayaṃ ekaṃ rūpiya-mayaṃ ekaṃ veeriyamayaṃ ekaṃ pha'ikamayaṃ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇa-mayā [179] thamhā ahesuṃ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayassa sopāṇassa rūpiya-mayā thamhā ahesuṃ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca veeriyamayassa sopāṇassa veeriyamayā thambhā ahesuṃ,||
pha'ikamayā sūciyo ca uṇhīsañca.|| ||

Pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṃ,||
veeriyamayā sūciyo ca uṇhīsañca.|| ||

Tā kho pan'Ānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ,||
ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṃ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayāya vedikāya rūpiya-mayā thambhā ahesuṃ sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi "yan nūn-ā-haṃ imāsu pokkharaṇīsu eva-rūpaṃ mālaṃ ropāpeyyaṃ: uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭanti.|| ||

Ropāpesi kho Ānanda rājā Mahā Sudassano tāsu pokkharaṇīsu eva-rūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭaṃ.|| ||

15. Atha kho Ānanda rañño Mahā Sudassanasasa etad ahosi: "yan nūn-ā-haṃ imāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ṭhapeyyaṃ ye āgatāgataṃ janaṃ nahāpessantī" ti.|| ||

Ṭhapesi kho Ānanda rājā Mahā Sudassano tāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ye agatāgataṃ janaṃ nahāpesuṃ.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṃ imāsaṃ pokkharaṇīnaṃ tīre eva-rūpaṃ dānaṃ paṭṭhapeyyaṃ annaṃ ann'atthikassa pānaṃ pān'atthikassa vatthaṃ vatthatthikassa yānaṃ yān'atthikassa sayanaṃ sayan'atthikassa itthiṃ itthatthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.|| ||

[180] Paṭṭhapesi kho Ānanda rājā Mahā Sudassano tāsaṃ pokkharaṇīnaṃ tīre eva-rūpaṃ dānaṃ: annaṃ ann'atthikassa pānaṃ pān'atthikassa vatthaṃ vatthatthikassa yānaṃ yān'atthikassa sayanaṃ sayan'atthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.|| ||

16. Atha kho Ānanda brāhmaṇa-gahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudasasanaṃ upasaṅkamitvā evam āhaṃsu; idaṃ deva pahūtaṃ sāpateyyaṃ devaṃ yeva uddīssa āhataṃ,||
taṃ dovo paṭigaṇhātūti.|| ||

"Alaṃ bho,||
mamapīdaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ taṃ vo hotu,||
ito ca hīyo harathā" ti.|| ||

Te raññā paṭikkhittā eka-m-antaṃ apakkamma evaṃ samacintesuṃ: 'na kho etaṃ amhākaṃ paṭirūpaṃ,||
yaṃ mayaṃ imāni sāpateyyāni puna-d-eva sakāni gharāni paṭihareyyāmāti,||
yan nūna mayaṃ rañño Mahā Sudassanassa nivesanaṃ māpeyyāmā" ti.|| ||

Te rājānaṃ Mahā Sudassanaṃ upasaṅkamitvā evam āhaṃsu 'nivesanante deva māpessāmā'ti.|| ||

Adhivāsesi kho Ānanda rājā Mahā Sudassano tuṇhī-bhāvena.|| ||

Atha kho Ānanda Sakko devānaṃ Indo rañño Mahā Sudassanassa cetasā ceto parivitakka-maññāya vissakammaṃ1 deva-puttaṃ āmantesi,||
ehi tvaṃ samma vissakamma rañño Mahā Sudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsādanti.|| ||

'Evaṃ bhadante' ti kho Ānanda vissakammā [181] deva-putto Sakkassa devānam indassa paṭi-s-sutvā,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ devesu Tāvatiṃsesu antara-hito,||
rañño Mahā Sudassanassa purato pātu-r-ahosi.|| ||

Atha kho Ānanda vissakammā deva-putto rājānaṃ Mahā Sudassanaṃ etad avoca,||
nivesanante deva māpessāmi dhammaṃ nāma pāsādanti.|| ||

Adhivāsesi kho Ānanda rājā Mahā Sudassano tuṇhī-bhāvena.|| ||

Māpesi kho Ānanda vissakammā deva-putto rañño Mahā Sudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ.|| ||

17. Dhammo Ānanda pāsādo puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi,||
uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena,||
Dhammassa Ānanda pāsādassa ti-porisaṃ uccattena vatthūcitaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakābhi,||
ekā iṭṭhakā sovaṇṇa-mayā ekā rūpiya-mayā ekā veeriyamayā ekā pha'ikamayā.|| ||

Dhammassa Ānanda pāsādassa catur-ā-sīti thambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ,||
eko thambho sovaṇṇa-mayo,||
eko rūpiya-mayo,||
eko veeriyamayo,||
eko pha'ikamayo.|| ||

Dhammo Ānanda pāsādo catunnaṃ vaṇṇānaṃ phalakehi satthato ahosi'

Ekaṃ phalakaṃ sovaṇṇa-mayaṃ,||
ekaṃ rūpiya-mayaṃ,||
ekaṃ veeriyamayaṃ ekaṃ pha'ikamayaṃ.|| ||

Dhammassa Ānanda pāsādassa catu-vīsati sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ,||
ekaṃ sopāṇaṃ sovaṇṇa-mayaṃ ekaṃ rūpiya-mayaṃ,||
ekaṃ veeriyamayaṃ,||
ekaṃ pha'ikamayaṃ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇa-mayā thambhā ahesuṃ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayassa sopāṇassa rūpiya-mayā thambhā ahesuṃ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca veeriyamayassa sopāṇassa [182] veeriyamayā thambhā ahesuṃ,||
pha'ikamayā sūciyo ca uṇhīsañca.|| ||

Pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṃ veeriyamayā sūciyo ca uṇhīsañca.|| ||

Dhamme Ānanda pāsāde catur-ā-sītikūṭā-gārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ: ekaṃ kūṭā-gāraṃ sovaṇṇa-mayaṃ,||
ekaṃ rūpiya-mayaṃ,||
ekaṃ veeriyamayaṃ,||
ekaṃ pha'ikamayaṃ,||
sovaṇṇa-maye kūṭāgāre rūpiya-mayo pallaṅko paññatto ahosi rūpiya-maye kūṭāgāre sovaṇṇa-mayo pallaṅko paññatto ahosi,||
veeriyamaye kūṭāgāre danta-mayo pallaṅko paññatto ahosi,||
pha'ikamaye kūṭāgāre masāragallamayo pallaṅko paññatto ahosi,||
sovaṇṇa-mayassa kūṭā-gārassa dvāre rūpiya-mayo tālo ṭhito ahosi tassa rūpiya-mayo khandho.|| ||

Sovaṇṇamayāni pattāni ca phalāni ca.|| ||

Rūpiyamayassa kūṭā-gārassa dvāre sovaṇṇa-mayo tālo ṭhito ahosi,||
tassa sovaṇṇa-mayo khandho,||
rūpiya-mayāni pattāni ca phalāni ca,||
veeriyamayassa kūṭā-gārassa dvāre pha'ikamayo tālo ṭhito ahosi,||
tassa pha'ikamayo khandho,||
veeriyamayāni pattāni ca,||
phalāni ca.|| ||

Pha'ikamayassa kūṭā-gārassa dvāre veeriyamayo tālo ṭhito ahosi,||
tassa veeriyamayo khandho,||
pha'ikamayāni pattāni ca phalāni ca.|| ||

18. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṃ mahāviyūhassa kūṭā-gārassa dvāre sabbasovaṇṇa-mayaṃ tālavanaṃ māpeyyaṃ yattha divā-vihāraṃ nisīdissāmīti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano mahāviyūhassa kūṭā-gārassa dvāre sabbasovaṇṇa-mayaṃ tālavanaṃ yattha divā-vihāraṃ nisīdi.|| ||

Dhammo Ānanda pāsādo dvīhi vedikāhi parikkhitto [183] ahosi.|| ||

Ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṃ,||
rūpiya-mayā suciyo ca uṇhīsañca.|| ||

Rūpiyamayāya vedikāya rūpiya-mayā thambhā ahesuṃ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

19. Dhammo Ānanda pāsādo dvīhi kiṃkiṇikajālehi1 parikkhitto ahosi,||
ekaṃ jālaṃ sovaṇṇa-mayaṃ ekaṃ rūpiya-mayaṃ sovaṇṇa-mayassa jālassa rūpiya-mayā kiṃkiṇiyo ahesuṃ,||
rūpiya-mayassa jālassa sovaṇṇa-mayā kiṃkiṇiyo ahesuṃ.|| ||

Tesaṃ kho pan'Ānanda kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyoca kamanīyo ca madanīyo ca seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca evam eva kho Ānanda tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena tusāvatiyā rāja-dhāniyā dhuttā ahesuṃ soṇḍā pipāsā.|| ||

Te tesaṃ kiṃkiṇikajālānaṃ vāteritānaṃ saddena parivāresuṃ.|| ||

Niṭṭhito kho pan'Ānanda dhammo pāsādo duddikkho ahosi musati cakkhuni.|| ||

Seyyathā pi Ānanda vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nahaṃ abbhuggamamāno duddikkho [184] hoti,||
musati cakkhūni,||
evam eva kho Ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni.|| ||

20. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi; yan nūn-ā-haṃ Dhammassa pāsādasasa purato dhammaṃ nāma pokkharaṇiṃ māpeyyanti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano Dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ.|| ||

Dhammā Ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi,||
uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena.|| ||

Dhammā Ānanda pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi,||
ekā iṭṭhakā sovaṇṇa-mayā ekā rūpiya-mayā,||
ekā veeriyamayā ekā pha'ikamayā.|| ||

Dhammāya Ānanda pokkharaṇiyā catu-vīsatisopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ,||
ekaṃ sopāṇaṃ sovaṇṇa-mayaṃ,||
ekaṃ veeriyamayaṃ,||
ekaṃ pha'ikamayaṃ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇanamayā thambhā ahesuṃ rūpiya-mayā sūciyo ca uṇhīsañca,||
rūpiya-mayassa sopāṇassa rūpiya-mayā thambhā ahesuṃ sovaṇṇa-mayā sūciyo ca uṇhīsañca,||
veeriyamayassa sopāṇassa veeriyamayā thambhā ahesuṃ pha'ikamayā sūciyo ca uṇhīsañca,||
pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṃ veeriyamayā sūciyo ca uṇhīsañca.|| ||

Dhammā Ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi,||
ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṃ rūpiya-mayā sūciyo ca uṇhīsañca,||
rūpiya-mayāya vedikāya rūpiya-mayā thambhā ahesuṃ sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

Dhammā Ānanda pokkharaṇi sattahi tālapantīhi pārikkhittā ahosi,||
ekā tālapantī sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā,||
ekā e'ikamayā,||
ekā lohitaṅkhamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Sovaṇṇamayassa tālassa sovaṇṇa-mayo khandho ahosi [185] rūpiya-mayāni pattāni ca phalāni ca.|| ||

Rūpiyamayassa tālassa rūpiya-mayo khandho ahosi sovaṇṇa-mayāni pattāni ca phalāni ca.|| ||

Veeriyamayassa tālassa veeriyamayo khandho ahosi pha'ikamayāni pattāni ca phalāni ca.|| ||

Pha'ikamayassa tālassa pha'ikamayo khandho ahosi veerimayāni pattāni ca phalāni ca.|| ||

Lohitaṅkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca.|| ||

Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca.|| ||

Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca.|| ||

Tāsaṃ kho pan'Ānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca,||
evam eva kho Ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena Kusāvatiyā rāja-dhāniyā dhuttā ahesuṃ soṇḍā pipāsā,||
te tāsaṃ tālapantīnaṃ vāteritānaṃ saddesu parivāresuṃ.|| ||

Niṭṭhite kho pan'Ānanda dhamme ca pāsāde dhammāya ca pokkharaṇiyā rājā Mahā Sudassano.|| ||

Ye tena samayena samaṇesu vā samaṇa-sammatā brāhmaṇesu vā brāhmaṇa-sammatā te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhi.|| ||

Paṭhamabhāṇavāro.|| ||

Dhānasamāpattipaṭilābho

21. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: kissa nu kho me idaṃ kammassa phalaṃ,||
kissa kammassa vipāko,||
yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mah-ā-nubhāvo ti.|| ||

[186] Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko,||
yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mah-ā-nubhāvo,||
seyyath'īdaṃ: dānassa damassa saṃyamassā ti.|| ||

Atha kho Ānanda rājā Mahā Sudassano yena mahāviyūhaṃ kūṭā-gāraṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā mahāviyūhassa kūṭā-gārassa dvāre ṭhito udānaṃ udānesi.|| ||

'Tiṭṭha kāma-vitakka,||
tiṭṭha vyāpāda-vitakka,||
tiṭṭha vihiṃsā-vitakka,||
ettāvatā kāma-vitakka,||
ettāvatā vyāpāda-vitakka,||
ettāvatā vihiṃsā-vitakkā' ti.|| ||

22. Atha kho Ānanda rājā Mahā Sudassano mahāviyūhaṃ kūṭā-gāraṃ pavisitvā sovaṇṇa-maye pallaṅke nisinno vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ dhānaṃ upasampajja vihāsi.|| ||

Vitakka-vicārānaṃ vūpasamā ajdhattaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ dhānaṃ upasampajja vihāsi.|| ||

Pītiyā ca virāgā upekkhako ca vihāsi,||
sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedesi.|| ||

Yantaṃ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ dhānaṃ upasampajja vihāsi.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā sati-pārisuddhiṃ catutthaṃ dhānaṃ upasampajja vihāsi.|| ||

23. Atha kho Ānanda rājā Mahā Sudassano mahāviyūhā kūṭāgārā ni-k-khamitvā sovaṇṇa-mayaṃ kūṭā-gāraṃ pavisitvā rūpiya-maye pallaṅke nisinno mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
[187] upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,

Nagarādīni.|| ||

24. Rañño Ānanda Mahā Sudassanassa catur-ā-sītinagara-sahassāni ahesuṃ Kusāvatīrāja-dhānipamukhāni,||
catur-ā-sītipāsādasahassāni ahesuṃ dhamma-pāsādapamukhāni,||
catur-ā-sītikūṭā-gārasahassāni ahesuṃ mahāviyūhakūṭā-gārapamukhāni.|| ||

Catur-ā-sītipallaṅka-sahassāni ahesuṃ sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇakatthitāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Catur-ā-sītināgasahassāni ahesuṃ sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāgarājapamukhāni,||
catur-ā-sītiassa-sahassāni ahesuṃ sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājapamukhāni,||
catur-ā-sītiratha-sahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathapamukhāni,||
catur-ā-sītimaṇi-sahassāni ahesuṃ maṇi-ratanapamukhāni,||
catur-ā-sītiitthi-sahassāni ahesuṃ subhaddādevīpamukhāni,||
[188] catur-ā-sītigahapatisahassāni ahesuṃ gahapati-ratanapamukhāni,||
catur-ā-sīti-khattiya-sahassāni ahesuṃ anuyantāni parināyakaratanapamukhāni,||
catur-ā-sītidhenu-sahassāni ahesuṃ dhuvasandanāni1 kaṃs'ūpadhāraṇāni,||
catur-ā-sītivattha-koṭi-sahassāni ahesuṃ khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ.|| ||

Rañño Ānanda Mahā Sudassanassa catur-ā-sītithālipāka-sahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.|| ||

25. Tena kho pan'Ānanda samayena rañño Mahā Sudassanassa catur-ā-sītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ gacchanti.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: imāni kho me catur-ā-sītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āga-c-chanti.|| ||

Yannūna vassa-satassa vassa-satassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyunti.|| ||

Atha kho Ānanda rājā Mahā Sudassano parināya-karatanaṃ āmantesi,||
'imāni kho me samma parināyakaratana catur-ā-sītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āga-c-chanti.|| ||

Tena hi samma parināyakaratana vassa-satassa vassa-satassa accayena dvecattārīsaṃ nāgasahassāni [189] dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āga-c-chantu ti.|| ||

'Evaṃ devā,' ti kho Ānanda parināya-karatanaṃ rañño Mahā Sudassanassa paccassosi.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa aparena samayena vassa-satassa vassa-satassa accayena dvecattārīsaṃ nāgasahassāni dvecattārīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhanaṃ āgamaṃsu.|| ||

Subhaddāyūpasaṅkamanaṃ

26. Atha kho Ānanda subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassa-sahassānaṃ accayena etad ahosi: ciradiṭṭhiko kho me rājā Mahā Sudassano.|| ||

Yan nūn-ā-haṃ rājānaṃ Mahā Sudassanaṃ dassanāya upasaṅkameyyanti.|| ||

Atha kho Ānanda subhaddā devī itthāgāraṃ āmantesi,||
" etha tumhe sīsāni nahāyatha,||
pītāni vatthāni pārupatha,||
ciradiṭṭho no rājā Mahā Sudassano.|| ||

Rājānaṃ Mahā Sudassanaṃ dassanāya upasaṅkamissāmā' ti.|| ||

Evaṃ ayye' ti kho Ānanda itthāgāraṃ subhaddāya deviyā paṭi-s-sutvā sīsāni nahāyitvā pītāni vatthāni pārupitvā yena subhaddā devī ten'upasaṅkami.|| ||

Atha kho Ānanda subhaddā devī parināya-karatanaṃ āmantesi: " kappehi samma parināyakaratana catur'aṅginiṃ senaṃ,||
ciradiṭṭho no rājā Mahā Sudassano,||
rājānaṃ Mahā Sudassanaṃ dassanāya upasaṅkamitukāmā" ti.|| ||

'Evaṃ devī' ti kho Ānanda parināya-karatanaṃ subhaddāya deviyā paṭi-s-sutvā catur'aṅginiṃ senaṃ kappāpetvā,||
subhaddāya deviyā paṭivadesi.|| ||

'Kappitā kho devī caturaṅginī senā,||
yassa dāni kālaṃ maññasī' ti.|| ||

[190] Atha kho Ānanda subhaddā devī catur'aṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo ten'upasaṅkami,||
upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭā-gāraṃ ten'upasaṅkami,||
upasaṅkamitvā mahāviyūhassa kūṭā-gārassa dvārabāhaṃ ālambitvā aṭṭhāsi.|| ||

Atha kho Ānanda rājā Mahā Sudassano saddaṃ sutvā kin nu kho mahato viya janakāyassa saddoti,||
mahāviyūhakūṭāgārā ni-k-khamanno addasa subhaddaṃ deviṃ dvārabāhaṃ ālambitvā ṭhitaṃ,||
disvāna subhaddaṃ deviṃ etad avoca: ' ettheva devī tiṭṭha mā pavisī' ti.|| ||

Atha kho Ānanda rājā Mahā Sudassano aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisa,||
mahāviyūhā kūṭāgārā sovaṇṇa-mayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇa-maye tālavane paññapehī' ti.|| ||

'Evaṃ devā' ti kho Ānanda so puriso rañño Mahā Sudassanassa paṭi-s-sutvā mahāviyūhā kūṭāgārā sovaṇṇa-mayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇa-maye tālavane paññapesi.|| ||

Atha kho Ānanda rājā Mahā Sudassano dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.|| ||

Atha kho Ānanda subhaddāya deviyā etad ahosi: vi-p-pasannāni kho rañño Mahā Sudassanassa indriyāni parisuddho chavivaṇṇo pariyodāto,||
mā heva kho rājā Mahā Sudassano kālamakāsīti.|| ||

Rājānaṃ Mahā Sudassanaṃ etad avoca: imāni kho te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānipamukhāni.|| ||

Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi.|| ||

[191] Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsādapamukhāni,||
ettha chandaṃ janehi -

Jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārapamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇalaṅkārāṇi sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājapamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,1 ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītidhenu-sahassāni [192] dhuvasandanāni kaṃsupadhāraṇāni,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati,||
ettha deva chandaṃ janehi jīvite apekkhaṃ karohī' ti.|| ||

27. Evaṃ vutte Ānanda rājā Mahā Sudassano subhaddaṃ deviṃ etad avoca: dīgha-rattaṃ kho maṃ tvaṃ devi iṭṭhehi kantehi piyehi manāpehi samudācarittha,||
atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudā-carasī " ti.' Kathañ carahi taṃ deva samudācarāmī' ti.|| ||

'Evaṃ kho maṃ tvaṃ devī samudā-cara: sabbeh'eva deva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Mā kho tvaṃ deva sāpekkho kālamakāsi.|| ||

Dukkhā sāpekkhassa kāla-kiriyā garahitā ca sāpekkhassa kāla-kiriyā.|| ||

Imāni te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānippamukhāni.|| ||

Ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi.|| ||

Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
[193] imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājappamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṃs'ūpadhāraṇāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
[194] imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsī' ti.|| ||

28. Evaṃ vutte Ānanda subhaddā devī parodi assūni pavattesi.|| ||

Atha kho Ānanda subhaddā devī assūni pamajjitvā1 rājānaṃ Mahā Sudassanaṃ etad avoca:

Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Mā kho tvaṃ deva sāpekkho kālamakāsi.|| ||

Dukkhā sāpekkhassa kāla-kiriyā garahitā ca sāpekkhassa kāla-kiriyā.|| ||

Imāni te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānippamukhāni.|| ||

Ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi.|| ||

Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
ettha chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni [195] valāhakaassarājappamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathapamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṃsupadhāraṇāni,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyati,||
ettha deva chandaṃ pajaha,||
jīvite apekkhaṃ mākāsī' ti.|| ||

Brahmalokūpagamanaṃ

29. Atha kho Ānanda rājā Mahā Sudassano na cirass'eva kālamakāsi.|| ||

Seyyathā pi Ānanda gahapatissa vā gahapati-puttassa vā manuññaṃ bhojanaṃ bhuttāvissa bhatta-sammado hoti,||
evam eva kho Ānanda rañño [196] Mahā Sudassanassa māraṇantikā vedanā ahosi.|| ||

Kālakato cĀnanda rājā Mahā Sudassano sugatiṃ Brahma-lokaṃ upapajji.|| ||

Rājā Ānanda Mahā Sudassano catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṃ1 kīḷi.|| ||

Catur-ā-sītivassa-sahassāni oparajjaṃ kāresi.|| ||

Catur-ā-sītivassa-sahassāni gihībhūto2 dhamme pāsāde Brahma-cariyaṃ cari.3 So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpagato ahosi.|| ||

30. Siyā kho pan'Ānanda evam assa añño nūna tena samayena rājā

Mahāsudassano ahosī ti.|| ||

Na kho pan'etaṃ Ānanda evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena rājā Mahā Sudassano ahosi.|| ||

Mama tāni catur-ā-sītinagara-sahassāni Kusāvatīnagarapamukhāni,||
mama tāni catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
mama tāni catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
mama tāni catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni,||
mama tāni catur-ā-sītināgasahassāni sovṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
mama tāni catur-ā-sītiassa-sahassāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājappamukhāni,||
mama tāni catur-ā-sītiratha-sahassāni [197] sīhacammaparivārāni byaggacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,||
mama tāni catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
mama tāni catur-ā-sītiitthi-sahassāni subhaddādevīpamukhāni,||
mama tāni catur-ā-sītigahapatisahassāni gahapati-ratanapamukhāni,||
mama tāni catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratanapamukhāni,||
mama tāni catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṃs'ūpadhāraṇāni,||
mama tāni catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ,||
mama tāni catur-ā-sītithālipāka-sahassāni sāyaṃ pātaṃ bhattābhihāro abhiharīyittha.|| ||

31. Tesaṃ kho pan'Ānanda catur-ā-sītinagara-sahassānaṃ ekaṃ yeva taṃ nagaraṃ hoti yaṃ tena samayena ajdhāvasāmi yad idaṃ Kusāvatī rāja-dhāni.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītipāsādasahassānaṃ eko yeva so pāsādo hoti yantena samayena ajdhāvasāmi yad idaṃ dhammo pāsādo.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītikūṭā-gārasahassānaṃ ekaṃ yeva taṃ kūṭā-gāraṃ hoti yantena samayena ajdhāvasāmi yad idaṃ mahāviyūhaṃ kūṭā-gāraṃ.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītipallaṅka-sahassānaṃ eko yeva so pallaṅko hoti yantena samayena paribhuñjāmi yad idaṃ sovaṇṇa-mayo vā rūpiya-mayo vā danta-mayo vā sāra-mayo vā.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītināgasahassānaṃ eko yeva so nāgo hoti yantena samayena abhirūhāmi yad idaṃ uposatho nāga-rājā.|| ||

[198] Tesaṃ kho pan'Ānanda catur-ā-sītiassa-sahassānaṃ eko yeva so asso hoti yantena samayena abhirūhāmi yad idaṃ valāhako assa-rājā.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītiratha-sahassānaṃ eko yeva so ratho hoti yantena samayena abhirūhāmi yad idaṃ vejayantaratho.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītiitthi-sahassānaṃ ekā yeva sā itthi hoti yā tena samayena pacc'upaṭṭhāti khattiyinī1 vā vessinī vā.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītikoṭivatthasahassānaṃ ekaṃ yeva taṃ dussayugaṃ hoti yantena samayena paridahāmi khoma-sukhumaṃ vā kappāsika-sukhumaṃ vā koseyya-sukhumaṃ vā kambala-sukhumaṃ vā.|| ||

Tesaṃ kho pan'Ānanda catur-ā-sītithālipāka-sahassānaṃ eko yeva so thālipāko hoti yato nālikodanaparamaṃ bhuñjāmi tadupiyañ ca sūpeyyaṃ.|| ||

32. PassĀnanda sabbe te saṅkhārā atītā niruddhā vipariṇatā.|| ||

Evaṃ aniccā kho Ānanda saṅkhārā.|| ||

Evaṃ addhuvā kho Ānanda saṅkhārā.|| ||

Evaṃ anassāsikā kho Ānanda saṅkhārā,||
yāvañ c'idaṃ Ānanda alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Chakkhattuṃ kho panāhaṃ Ānanda abhijānāmi imasmiṃ padese sarīraṃ nikkhipitā,||
tañ ca kho rājā' va samāno cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Ayaṃ sattamo sarīranikkhepo.|| ||

Na kho panāhaṃ Ānanda taṃ padesaṃ samanupassāmi sa-devake loke [199] sa-Mārake sabuhmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yattha Tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyāti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā.|| ||

Aniccā vata saṅkhārā uppādavaya-dhammino|| ||

Uppajjitvā nirujdhanti tesaṃ vūpasamo sukho ti.|| ||

Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ


Contact:
E-mail
Copyright Statement