Khuddaka Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary] [PEDSutta Search]


 

Namo Tassa Bhagavato Arahato Sammāsambuddhassa

Kudakkha Nikāya

Khuddaka-Pāṭha

[Index]

 

Adapted from the Pāḷi Text Society's
The Khuddakapāṭha
wherin it is stated:
"taken verbaatim from Childer's editio princeps
(J.R.A.S. 1869, N.S vol iv, 309-324)
by Helmer Smith.

 


Contents

THE MINOR READINGS
(Khuddakapāṭha)

I. Saranagamana 1
II. Dasa Sikkhapada 1
III. Dvattiṃsakār 2
IV. Kumāra Pañha 2
V. Mangala Suttaṃ 2
VI. Ratana Suttaṃ 3
VII. Tirokuḍḍa Suttaṃ 6
VIII. Nidhi Kaṇḍa Suttaṃ 7
IX. Metta Suttaṃ 8

 


 

[1]

I.

Saraṇagamana

[pali][chld][nymo][than]

Buddhaṃ sarṇaṃm gacchāmi
Dhammaṃ sarṇaṃm gacchāmi
Saṃghaṃ sarṇaṃm gacchāmi.

Dutiyam pi Buddhaṃ sarṇaṃ gacchāmi
dutiyam pi Dhammaṃ sarṇaṃm gacchāmi
dutiyam pi Saṃghaṃ sarṇaṃm gacchāmi.

Tatiyam pi Buddhaṃ sarṇaṃm gacchāmi
tatiyam pi Dhammaṃ sarṇaṃm gacchāmi
tatiyam pi Saṃghaṃ sarṇaṃm gacchāmi.

 

§

 

II.

Dasa Sikkhāpada

[pali][chld][nymo][than]

 

[1.] Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[2.] Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[3.] Abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[4.] Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[5.] Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[6.] Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[7.] Naccagitavāditavisūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[8.] Mālāgandhavilepanadhāraṇa-manḍanavibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[9.] Uccāsayanāmahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

[10.] [2] Jātarūparajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi.|| ||

 

§

 

III.

Dvattiṃsākāra

[pali][chld][nymo][than]

 

Atthi imasmiṃ kāye||
[1.] kesā,||
[2.] lomā,||
[3.] nakhā,||
[4.] taco,||

[5.] maṃsaṃ,||
[6.] nahāru,||
[7.] aṭṭhi,||
[8.] aṭṭhimiñjā,||
[9.] vakkaṃ,||

[10.] hadayaṃ,||
[11.] yakanaṃ,||
[12.] kilomakaṃ,||
[13.] pihakaṃ,||
[14.] papphāsaṃ,||

[15.] antaṃ,||
[16.] antaguṇaṃ,||
[17.] udariyaṃ,||
[18.] karīīsaṃ,,||
[19.] pittaṃ,||
[20.] semhaṃ,||
[21.] pubbo,||
[22.] lohitaṃ,||
[23.] sedo,||
[24.] medo,||

[25.] assu,||
[26.] vasā,||
[27.] kheḷo,||
[28.] siṃghānikā,||
[29.] lasikā,||
[30.] muttaṃ,||

[31.] matthake,||
[32.] matthaluṅgaṃ.|| ||

 

§

 

IV.

Kumāra Pañha

[pali][chld][nymo][than]

 

[1.] Eka nāma kim?|| ||

Sabbe sattā āhāraṭṭhitikā.|| ||

[2.] Dve nāma kim?|| ||

Dve nāmañ ca rūpañ ca.|| ||

[3.] Tiṇi nāma kim?|| ||

Tiṇi tisso vedanā.|| ||

[4.] Cattari nāma kim?|| ||

Cattāri ariyasaccāni.|| ||

[5.] Pañca nāma kim?|| ||

Pañc'upādānakkhandhā.|| ||

[6.] Cha nāma kim?|| ||

Cha ajjhattikāni ayatanāni.|| ||

[7.] Satta nāma kim?|| ||

Satta bojjhaṅgā.|| ||

[8.] Attha nāma kim?|| ||

Ariyo aṭṭhaṅgiko maggo.|| ||

[9.] Nava nāma kim?|| ||

Nava sattāvāsā.|| ||

[10.] Dasa nāma kim?|| ||

Dasah'aṅgehi samannāgato arahā ti vuccati.|| ||

 

§

 

V.

Maṅgala Suttaṃ

[pali][chld][nymo][than]

 

Evam me sutaṃ:|| ||

Ekam samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anathapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṃkami,||
upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.|| ||

Ekamantaṃ ṭhita kho sā devatā Bhagavantam gāthāya ajjhabhāsi:|| ||

[3] "Bahū devā manussā ca maṅgalāni acintayuṃ ākaṃkhamāna sotthānaṃ,||
brūhi maṅgalam uttamaṃ."|| ||

"Asevanā ca bālānaṃ paṇḍitānañ ca sevanā pūja ca pūjaneyyānaṃ,||
etam maṅgalam uttamaṃ.|| ||

Patirūpadesavāso ca pubbe ca katapuññatā attasammāpaṇidhi ca,||
etam maṅgalam uttamaṃ.|| ||

Bāhusaccañ ca sippañ ca vinayo ca susikkhito subhāsita ca yā vācā,||
etam maṅgalam uttamaṃ.|| ||

Mātāpitu'upaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammanta,||
etam maṅgalam uttamaṃ.|| ||

Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho anavajjāni kammāni,||
etam maṅgalam uttamaṃ.|| ||

Ārati viratl pāpā majjapānā ca saññamo appamādo ca dhammesu,||
etam maṅgalam uttamaṃ.|| ||

Gāravo ca nivāto ca santuṭṭhī ca kataññutā kāṃena dhammasavanam,||
etam maṅgalam uttamaṃ.|| ||

Khanti ca sovācāssatā samaṇānañ ca daesanaṃ kālena dhammasākacchā,||
etam maṅgalam uttamaṃ.|| ||

Tapo ca brahmacariyañ ca ariyasaccāna dassanaṃ nibbānasacchikiriyāā ca,||
etam maṅgalam uttamaṃ.|| ||

Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ,||
etam maṅgalam uttamaṃ.|| ||

Etādisāni katvāna sabbattha-m-aparājitā sabbattha sotthiṃ gacchanti,||
taṃ tesaṃ maṅgalam uttamaṃ."

 

§

 

VI.

Ratana Suttaṃ

[pali][chld][nymo][than]

 

    Yānidha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
sabbe vā bhūtā sumanā bhavantu||
atho pi sakkacca suṇantu bhāsitaṃ.||

Tasmā hi bhūtā nisāmetha sabbe||
mettaṃ karotha mānusiyā pajāya,||
divā ca ratto ca haranti ye balim,||
tasma hi ne rakkhatha appamattā.|| ||

 

    Yam kiñci vittam idha vā huram vā||
[4] saggesu vā yaṃ ratanaṃ paṇītaṃ||
na no samaṃ atthi Tathāgatena, —||
idam pi Buddhe ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.|| ||

 

    Khayaṃ virāgaṃ amataṃ paṇītaṃ||
yad ajjhagā Sakyamuni samāhito,||
na tena dhammena sam'atthi kiñci, —||
idam pi Dhamme ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.||

Yam buddhaseṭṭho parivaṇṇayī suciṃ||
samādhim ānantarikañ ñam āhu,||
samādhinā tena samo na vijjati, —||
idam pi Dhamme ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.|| ||

 

    Ye puggalā aṭṭha satam pasatthā,||
cattāri etāni yugāni honti,||
te dakkhiṇeyyā Sugatassa sāvakā,||
etesu dinnāni mahapphalāni, —||
idam pi Saṃghe ratanaṃ paṇīaṃ,||
etena saccena suvatthi hotu.||

Ye suppayuttā manasā daḷhena||
nikkāmino Gotamasānamhi,||
te pattipattā amataṃ vigayha||
laddhā mudhā nibbutiṃ bhunjamānā, —||
idam pi Saṃghe ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.||

Yath'indakhīlo paṭhavim sito siyā||
catubbhi vātehi asampakampiyo,||
tathūpamaṃ sappurisaṃ vadāmi,||
yo ariyasaccāni avecca passati, —||
idam pi Saṃghe ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.||

Ye ariyasaccāni vibhāvayanti||
gambīrapaññena sudesitāni,||
kiñcapi te honti bhusappamattā,||
na te bhavaṃ aṭṭhamaṃ ādiyanti, —||
idam pi Saṃghe ratanaṃ paṇītaṃ,||
etena saccena suvatthi hotu.||

[5] Saha v'assa dassanasampadāya||
tayas su dhamma jahitā bhavanti:||
sakkāyadiṭṭhi vicikicchitañ ca||
silabbataṃ vā pi yad atthi kiñci||
catūh'apāyehi ca vippamutto||
cha cabhiṭhānāni abhabbo kātuṃ, —||
idam pi Saṃghe ratanaṃ paṇītam,||
etena saccena suvatthi hotu.||

Kiñcāpi so kammaṃ karoti pāpakam||
kāyena vācā uda cetasā vā,||
abhabbo so tassa paṭicchādāya,||
abhabbatā diṭṭhapadassa vuttā, —||
idam pi Saṃghe ratanaṃ paṇītam,||
etena saccena suvatthi hotu.|| ||

 

    Vanappagumbe yathā phussitagge||
gimhāna māse paṭhamasṃm adesayi||
nibbānagāmiṃ paramaṃhitāya, —||
idam pi Buddhe ratanaṃ paṇītam,||
etena saccena suvatthi hotu.||

Varo varaññū varado varāharo||
anuttaro dhammavaraṃ adesayi, —||
idam pi Buddhe ratanaṃ paṇītam,||
etena saccena suvatthi hotu.|| ||

 

    'Khīṇaṃ purāṇam, navaṃ n'atthi-sambhavaṃ'||
virattacittā āyatike bhavasmiṃ||
te khīṇabījā avirūḷhichandā||
nibbanti dhīrā yathāyam padīpo, —||
idam pi Saṃghe ratanaṃ paṇītam,||
etena saccena suvatthi hotu.|| ||

 

    Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni vā antalikkhe,||
tathāgataṃ devamanussapūjitaṃ||
Buddhaṃ namassāma, suvatthi hotu.||

Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
tathāgataṃ devamanussapūjitam||
[6] Dhammaṃ nāmassāma, suvatthi hotu.||

Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
tathāgataṃ devamanussapūjitam||
Saṃghaṃ namassāma, suvatthi hotu.|| ||

 

§

[7]

VII.

Tirokuḍḍa Suttaṃ

[pali][chld][nymo][than]

 

    Tiro-kuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu ca||
dvārabābāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ,||

pahūte annapānamhi khajjabhojje upaṭṭhite||
na tesaṃ koci sarati sattānaṃ kammapaccayā.||

Evam dadanti ñātīnaṃ ye honti anukampakā||
suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ:||

'idaṃ vo ñātinaṃ hotu, sukhitā hontu ñātayo'||
Te ca tattha samāgantvā ñātipetā samāgata||

pahūte annapānamhi sakkaccaṃ anumodare:||
'ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;||

amhākañ ca katā pūjā dāyaka ca anipphalā.'|| ||

 

    Na hi tattha kasī atthi, gorakkh'ettha na vijjati,||

vaṇijja tādisī n'atthi hiraññena kayakkayaṃ,||
ito dinnena yāpenti petā kālagatā tahiṃ.||

Unname udakaṃ vaṭṭaṃ yathā ninnam pavattati,||
evam eva ito dinnaṃ petānaṃ upakappati.||

Yathā vārivahā pūrā paripūrenti sāgaraṃ,||
evam eva ito dinnam petānaṃ upakappati.||

'Adāsi me, akāsi me, ñātimittā sakhā ca me'||
petānaṃ dakkhiṇaṃ dajjā pubbe katam anussaraṃ.||

Na hi runnaṃ vā soko vā yā c'aññā paridevanā,||
na taṃ petānaṃ atthaya: evaṃ tiṭṭhanti ñātayo.||

Ayañ ca kho dakkhinā dinnā saṃghaṃhi suppatiṭṭhitā||
dīgharattaṃ hitāy'assa thānaso upakappati.|| ||

 

So ñātidhammo ca ayaṃ nīdassito,||
petānaṃ pūjā ca katā uḷara,||
balañ ca bhikkhūnam anuppadinnaṃ,||
tumhehi puññaṃ pasutaṃ anappakaṃ.|| ||

 

§

 

VIII.

Nidhi Kaṇḍa Suttaṃ

[pali][chld][nymo][than]

 

Nidhiṃ nidheti puriso gambhīre odakantike:||
'atthe kicce samuppanne atthāya me bhavissati||

rajato vā duruttassa corato pīḷitassa vā,||
iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā||
etadatthāya lokasmiṃ nidhi nāma nidhīyate.||

Tāva-sunihito santo gambhīre odakantike||
na sabbo sabbadā eva tassa taṃ upakappati:||

nidhi vā ṭhānā cavati, saññā vaesa vimuyhaii,||
nāgā vā apanāmenti yakkha vā pi haranti naṃ||

appiya vā pi dāyādā uddharanti apassato;||
yadā puññakkhayo hoti, sabbam etaṃ vinassati.||

Yassa dānena sīlena saṃyamena damena ca||
nidhī sunihito hoti itthiyā purisassa vā||

cetiyamhi va saṃghe vā puggale atithīsu vā||
mātari pitari vā pi atho jeṭṭhamhi bhātari,||

eso nidhi sunihito ajeyyo anugāmiko,||
pahāya gamanīyesu etaṃ ādāya gacchati||

asādhāranam aññesaṃ: acorāharaṇo nidhi;||
kayiratha dhīro puññāni, yo nidhi anugāmiko.||

Esa devamanussānaṃ sabbakāmadado nidhi,||
yaṃ yad evābhipatthenti, sabbam etena labbhati:||

suvaṇṇatā sussaratā susaṇṭhānasurūpatā||
adhipaccaparivāro, sabbam etena labbhati,||

padesarajjam issariyaṃ cakkavattisukham pi yaṃ||
devarajjaṃ pi dibbesu, sabbam etena labbhati,||

mānusikā ca sampatti devaloke ca yā rati||
yā ca nibbānasampatti, sabbam etena labbhati,||

mittasampadam āgamma yoniso ve payuñjato||
vijjā vimutti vasībhāvo, sabbam etena labbhati,||

patisambhidā vimokkhā ca yā ca sāvakapāramī||
paccekabodhi buddhabhūmi, sabbam etena labbhati;||

evaṃ mahatthikā esā yadidaṃ puññasampadā,||
tasmā dhīrā pasaṃsanti paṇḍita katapuññataṃ.|| ||

 

§

[8]

IX.

Metta Sutta

[pali][chld][nymo][than]

 

Karaṇiyam atthakusalena||
yan taṃ santaṃ padaṃ abhisamecca||
sakko ujū ca sūjū ca||
suvaco c'assa mudu anatimāni||
santussako ca subharo ca||
appakicco ca sallahukavutti||
santindriyo ca nipako ca||
appagabbho kulesu ananugiddho,||
na ca khuddam samācare kiñci||
yena viññū pare upavadeyyum.|| ||

Sukhino vā khemino hontu||
sabbe sattā bhavantu sukhitattā:||
ye keci pāṇabhūt'atthi||
tasā vā thāvarā vā anavasesā||
dīghā vā ye mahantā vā||
majjhimā rassakā aṇukathūlā,||
diṭṭhā vā ye vā addiṭṭhā||
ye ca dūre vasanti aviaūre,||
bhūtā vā sambhavesī vā;||
sabbe sattā bhavantu sukhitattā.|| ||

Na paro paraṃ nikubbetha||
nātimaññetha katthacinaṃ kañci,||
vyārosanā paṭighasaññā||
naññamaññassa dukkham iccheyya.|| ||

Mata yathā niyaṃ puttaṃ||
āyusa ekaputtam anurakkhe,||
evam pi sabbabhūtesu||
mānasam bhāvaye aparimāṇaṃ.|| ||

Mettañ ca sabbalokasmiṃ||
mānasam bhāvaye aparimāṇaṃ||
uddhaṃ adho ca tiriyañ ca||
asambādhaṃ averaṃ asapattam.|| ||

Tiṭṭhaṃ caraṃ nisinno vā||
sayāno vā yāvat'assa vigatamiddho,||
etaṃ satiṃ adhiṭṭheyya;||
brahmam etam vihāraṃ idha-m-āhu.|| ||

Ditthiñ ca anupagamma||
sīlavā dassanena sampanno||
kāmesu vineyya gedhaṃ||
na hi jātu gabbhaseyyaṃ punar eti.|| ||

 

KHUDDAKAPĀṬHAPPAKARAṆAṂ NIṬṬHIṬAM

 


Contact:
E-mail
Copyright Statement