Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 11

Cūḷa-Sīhanāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] "'Idh'eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā [64] samaṇehi aññe' ti.|| ||

Evam etaṃ bhikkhave sammā sīha-nādaṃ nadatha.|| ||

[3] Ṭhānaṃ kho pan'etaṃ bhikkhave vijjati||
yaṃ idha añña-titthiyā paribbājakā||
evaṃ vadeyyuṃ:|| ||

'Ko pan'āyasmantānaṃ assāso?|| ||

Kiṃ balaṃ?|| ||

Yena tumhe āyasmanto evaṃ vadetha:|| ||

"Idh'eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe" ti?|| ||

Evaṃ vādino bhikkhave añña-titthiyā paribbājakā||
evam-assu vacanīyā:|| ||

'Atthi kho no āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
cattāro dhammā||
akkhātā ye mayaṃ attani sampassamānā||
evaṃ vadema:|| ||

"Idh'eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe" ti.|| ||

Katame cattāro?|| ||

[1] Atthi kho no āvuso Satthari pasādo,||
[2] atthi Dhamme pasādo,||
[3] atthi sīlesu paripūra-kāritā,||
[4] saha-Dhammikā kho pana piyā manāpā||
gaha-ṭ-ṭhā c'eva pabba-jitā ca.|| ||

Ime kho no āvuso||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena
cattāro dhammā||
akkhātā ye mayaṃ attani sampassamānā||
evaṃ vadema:|| ||

"Idh'eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe" ti.|| ||

[4] Ṭhānaṃ kho pan'etaṃ bhikkhave vijjati||
yaṃ añña-titthiyā paribbājakā||
evaṃ vadeyyuṃ:|| ||

'Amhākam pi kho āvuso||
atthi satthari pasādo,||
so amhākaṃ Satthā,||
amhākam pi atthi dhamme pasādo,||
so amhākaṃ dhammo,||
mayam pi sīlesu paripūra-kārino||
yāni amhākaṃ sīlāni,||
amhākam pi saha-dhammikā piyā manāpā||
gaha-ṭ-ṭhā c'eva pabba-jitā ca.|| ||

Idha no āvuso ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ||
yadidaṃ tumhākañ c'eva amhākañ cā' ti?|| ||

[5] Evaṃ vādino bhikkhave||
añña-titthiyā paribbājakā||
evam-assu vacanīyā:|| ||

[1] 'Kim-pan'āvuso ekā niṭṭhā?|| ||

Udāhu puthu niṭṭhā' ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

'Ekā h'āvuso niṭṭhā,||
na puthu niṭṭhā' ti.|| ||

[2] 'Sā pan'āvuso niṭṭhā sarāgassa?|| ||

Udāhu vīta-rāgassā' ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

'Vīta-rāgass'āvuso sā niṭṭhā,||
na sā niṭṭhā sarāgassā' ti.|| ||

[3] 'Sā pan'āvuso niṭṭhā sadosassa?|| ||

Udāhu vīta-dosassā' ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

'Vīta-dosass'āvuso sā niṭṭhā,||
na sā niṭṭhā sadosassā' ti.|| ||

[4] 'Sā pan'āvuso niṭṭhā samohassa?|| ||

Udāhu vīta-mohassā' ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

'Vīta-mohass'āvuso sā niṭṭhā,||
na sā niṭṭhā samohassā' ti.|| ||

[5] 'Sā pan'āvuso niṭṭhā sa-taṇhassa?|| ||

Udāhu vīta-taṇhassā' ti?|| ||

[65] Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

'Vītataṇhassāvuso sā niṭṭhā,||
na sā niṭṭhā sa-taṇhassā' ti.|| ||

[6] 'Sā pan'āvuso niṭṭhā saupādānassa?|| ||

Udāhu anupādānassā' ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

'Anupādānass'āvuso sā niṭṭhā,||
na sā niṭṭhā saupādānassā' ti.|| ||

[7] 'Sā pan'āvuso niṭṭhā viddasuno?|| ||

Udāhu a-viddasuno' ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

'Viddasuno āvuso sā niṭṭhā,||
na sā niṭṭhā a-viddasuno' ti.|| ||

[8] 'Sā pan'āvuso niṭṭhā anuruddha-paṭiviruddhassa?|| ||

Udāhu an-anuruddha-p-paṭiviruddhassā' ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

'An-anuruddha-a-p-paṭiviruddhass'āvuso sā niṭṭhā,||
na sā niṭṭhā anuruddha-paṭiviruddhassā' ti.|| ||

[9] 'Sā pan'āvuso niṭṭhā papañc'ārāmassa papañca-ratino?|| ||

Udāhu ni-p-papañc-ā-rāmassa ni-p-papañca-ratino' ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

'Nippapañc'ārāmass'āvuso sā niṭṭhā ni-p-papañca-ratino papañca-ratino||
na sā niṭṭhā papañc'ārāmassa papañca-ratino' ti.|| ||

[6] Dve'mā bhikkhave diṭṭhiyo:||
bhava-diṭṭhi ca||
vibhava-diṭṭhi ca.|| ||

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhava-diṭṭhiṃ allīnā bhava-diṭṭhiṃ upagatā bhava-diṭṭhiṃ ajjhositā,||
vibhava-diṭṭhiyā te paṭiviruddhā.|| ||

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhava-diṭṭhiṃ allīnā vibhava-diṭṭhiṃ upagatā vibhava-diṭṭhiṃ ajjhositā,||
bhava-diṭṭhiyā te paṭiviruddhā.|| ||

[7] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaṃ dvinnaṃ diṭṭhīnaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti,||
te sa-rāgā||
te sa-dosā||
te sa-mohā||
te sa-taṇhā||
te sa-upādānā||
te a-viddasuno||
te anuruddha-paṭiviruddhā||
te papañca-ramā papañca-ratino,||
te na parimuccanti jātiyā||
jarāya||
maraṇena||
sokehi paridevehi||
dukkhehi domanassehi upāyāsehi.|| ||

'Na parimuccanti dukkhasmā' ti vadāmi.|| ||

[8] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaṃ dvinnaṃ diṭṭhīnaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti,||
te vīta-rāgā||
te vīta-dosā||
te vīta-mohā||
te vīta-taṇhā||
te an-upādānā||
te viddasuno||
te ananuruddha-appaṭiviruddhā||
te ni-p-papañc-ā-rāmā ni-p-papañca-ratino,
te parimuccanti jātiyā||
jarāya||
maraṇena||
sokehi paridevehi||
dukkhehi domanassehi upāyāsehi.|| ||

Parimuccanti dukkhasmāti vadāmi.|| ||

[66] [9] Cattār'imāni bhikkhave upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṃ||
diṭṭh'ūpādānaṃ||
sīla-b-bat'ūpādānaṃ||
atta-vād'ūpādānaṃ.|| ||

[10] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb'ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb'ūpādāna-pariññaṃ paññāpenti.|| ||

Kām'ūpādānassa pariññaṃ paññāpenti||
na diṭṭh'ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat'ūpādānassa pariññaṃ paññāpenti,||
na atta-vād'ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imāni hi te bhonto samaṇa-brāhmaṇā||
tīṇi ṭhānāni yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā sabb'ūpādāna-pariññā-vādā paṭijānamānā te na sammā sabb'ūpādāna pariññaṃ paññāpenti,||
kām'ūpādānassa pariññaṃ paññāpenti na diṭṭh'ūpādānassa pariññaṃ paññāpenti,
na sīla-b-bat'ūpādānassa pariññaṃ paññāpenti,||
na atta-vād'ūpādānassa pariññaṃ pariññāpenti.|| ||

[11] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb'ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb'ūpādāna pariññaṃ paññāpenti.|| ||

Kām'ūpādānassa pariññaṃ paññāpenti,||
diṭṭh'ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat'upādānassa pariññaṃ paññāpenti,||
na att'avād'ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imāni hi te bhonto samaṇa-brāhmaṇā||
dve ṭhānāni yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā||
sabb'ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb'ūpādāna pariññaṃ paññāpenti,||
kām'ūpādānassa pariññaṃ paññāpenti,||
diṭṭh'ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat'upādānassa pariññaṃ paññāpenti,||
na att'avād'ūpādānassa pariññaṃ paññāpenti.|| ||

[12] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb'ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb'ūpādāna pariññaṃ paññāpenti,||
kām'ūpādānassa pariññaṃ paññāpenti,||
diṭṭh'ūpādānassa pariññaṃ paññāpenti,||
sīla-b-bat'upādānassa pariññaṃ paññāpenti,||
na att'avād'ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imaṃ hi te bhonto samaṇa-brāhmaṇā||
ekaṃ ṭhānaṃ yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā||
sabb'ūpādānapariññā-vādā paṭijānamānā||
te na sammā sabb'ūpādāna pariññaṃ paññāpenti,||
kām'ūpādānassa pariññaṃ paññāpenti||
diṭṭh'ūpādānassa pariññaṃ paññāpenti,||
sīla-b-bat'upādānassa pariññaṃ paññāpenti,||
na att'avād'ūpādānassa pariññaṃ paññāpenti.|| ||

[13] Eva-rūpe kho bhikkhave Dhamma-Vinaye||
yo satthari pasādo,||
so na sammaggato akkhāyati,||
yo dhamme pasādo,||
so na sammaggato akkhāyati,||
yā sīlesu paripūra-kāritā,||
sā na samm'aggatā akkhāyati,||
yā saha-dhammikesu piya-manāpatā,||
sā na samm'aggatā akkhāyati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ bhikkhave hoti||
yathā taṃ [67] du-rakkhāte Dhamma-Vinaye||
du-p-pavedite||
aniyyānike||
anupasama-saṃvaṭṭa-nike||
a-Sammā-Sambuddha-p-pavedite.|| ||

[14] Tathāgato ca kho bhikkhave||
arahaṃ||
Sammā Sambuddho||
sabb'ūpādāna-pariññā-vādo paṭijānamāno
sammā sabb'ūpādāna pariññaṃ paññāpeti,||
kām'ūpādānassa pariññaṃ paññāpeti,||
diṭṭh'ūpādānassa pariññaṃ paññāpeti,||
sīla-b-bat'ūpādānassa pariññaṃ paññāpeti,||
att'avād'ūpādānassa pariññaṃ paññāpeti.|| ||

[15] Eva-rūpe kho bhikkhave Dhamma-Vinaye yo satthari pasādo,||
so sammaggato akkhāyati,||
yo dhamme pasādo,||
so sammaggato akkhāyati,||
yā sīlesu paripūra-kāritā,||
sā samm'aggatā akkhāyati,||
yā saha-dhammikesu piya-manāpatā,||
sā samm'aggatā akkhāyati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ bhikkhave hoti||
yathā taṃ svākkhāte Dhamma-Vinaye||
su-p-pavedite||
niyyānike||
upasama-saṃvaṭṭa-nike||
Sammā-Sambuddha-p-pavedite.|| ||

[16] Ime ca bhikkhave cattāro upādānā||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Ime cattāro upādānā||
taṇhā-nidānā,||
taṇhā-samudayā,||
taṇhā-jātikā,||
taṇhā-pabhavā.|| ||

Taṇhā c'āyaṃ bhikkhave||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Taṇhā vedanā-nidānā||
vedanā-samudayā||
vedanā-jātikā||
vedanā-pabhavā.|| ||

Vedanā c'āyaṃ bhikkhave||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Vedanā phassa-nidānā,||
phassa-samudayā,||
phassa-jātikā,||
phassa-pabhavā.|| ||

Phasso c'āyaṃ bhikkhave||
kiṃ nidāno?||
kiṃ samudayo?||
kiṃ jātiko?||
kiṃ pabhavo?|| ||

Phasso saḷāyatana-nidāno,||
saḷāyatana-samudayo,||
saḷāyatana-jātiko,||
saḷāyatana-pabhavo.|| ||

Saḷāyatanañ c'idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Saḷāyatanaṃ nāma-rūpa-nidānaṃ||
nāma-rūpa-samudayaṃ||
nāma-rūpa-jātikaṃ||
nāma-rūpa-pabhavaṃ.|| ||

Nāma-rūpañ c'idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Nāma-rūpaṃ viññāṇa-nidānaṃ||
viññāṇa-samudayaṃ||
viññāṇa-jātikaṃ||
viññāṇa-pabhavaṃ.|| ||

Viññāṇañ c'idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Viññāṇaṃ saṇkhāra-nidānaṃ||
saṇkhāra-samudayaṃ||
saṇkhāra-jātikaṃ||
saṇkhāra-pabhavaṃ.|| ||

Saṇkhārā c'ime bhikkhave||
kiṃ-nidānā?||
kiṃ-samudayā?||
kiṃ-jātikā?||
kiṃ-pabhavā?|| ||

Saṇkhārā avijjā-nidānā||
avijjā-samudayā||
avijjā-jātikā||
avijjā-pabhavā.|| ||

[17] Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti||
vijjā uppannā,||
so avijjā-virāgā||
vijj'uppādā||
n'eva kām'ūpādānaṃ upādiyati||
na diṭṭh'ūpādānaṃ upādiyati,||
na sīla-b-bat'ūpādānaṃ upādiyati||
na atta-vād'upādānaṃ upādiyati.|| ||

An-upādiyaṃ na paritassati.|| ||

Aparitassaṃ paccattaṃ||
yeva parinibkhāyati.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

[68] Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.

Cūḷa-Sīhanāda Suttaṃ


Contact:
E-mail
Copyright Statement